________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
सियति-स्यात्कदाचित्साधुरेकः कश्चिदत्यन्तजघन्यो लब्धमुत्कृष्टमाहारं लोभेनाहारगृद्धया विनिगृहत अन्तःमान्तादिनाहारण तमुत्कृष्टमाहारमाच्छादयेत्. कथम् ? अहमेव भोक्ष्य इति, किमित्यत आह-मा ममेदं भोजनजातं दर्शितं सदीक्ष्याचार्यादिः स्वयमादद्यादात्मनैव गृहीयात् ३१. अस्य साधोर्दोषमाह-अत्तेति-
स धुरेवं पूर्वोक्तभोजने बहु पापकर्म करोति, किंभूतः साधुः ? 'अत्तहागुरुओ' आत्मनोऽर्थ एव जघन्यो गुरुः पापप्रधानो यस्य स आत्मार्थगुरुकः, पुनः किम्भूतः स साधुः ? लुब्धः
सिआ एगइओ लडं लोभेण विणिगृहइ। मामेयं दाइयं संतं दहणं सयमायए ३१.
अत्तहागुरुओ लुद्धो बहुं पावं पकुव्वइ । दुत्तोसओ असो होइ निव्वाणं च न गच्छइ ३२.
सिआ एगइओ लढुं विविहं पाणभोअणं । भदगं भद्दगं भुच्चा विवन्नं विरसमाहरे ३३. क्षुद्रः सन्, अयं परलोकदोष उक्तः, अथेहलोकदोषमाह-पुनर्दुस्तीषश्च भवति येन केनचिदाहारेणास्य क्षुदस्य तुष्टिः कर्तुं न | शक्यते, अत एव हेतोः स साधुनिर्वाणं तु मोक्षं न गच्छति, इह लोके च धृति न लभते, अनन्तसांसारिकत्वाद्वा मोक्षं न गच्छति. ३२. एवं च यः प्रत्यक्षमपहरति स प्रत्यक्षहर उक्तः, अधुना यः परोक्षमपहरति स परोक्षहर उच्यते-सिएति-एकः कोऽपि लुब्धः सन् स्यात्कदाचिद्विविधमनेकप्रकारं पानभोजनं, तत्र भिक्षाचर्यायां गत एव भद्रकं भद्रकं भव्यं वृतपूरादिकं __ १ दृष्ट्वेति पाठान्तरम् ।
For Private and Personal Use Only