SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyarmandie Shri Mahavir Jain Aradhana Kendra www.kobatirth.org दश अध्य. दीपि ॥४६॥ भक्त्वा बहिरेव कापि यद्विवर्णमम्लखलादि विरसं विगतरसं शीतोदनाद्याहरेत् ३३. किमर्थमेवं कुर्यादित्याह-जाणमिति-स लब्धः साधुरेवं जानाति, एवं किं ? श्रमणाः शेषसाधवस्तावदादी मां जानन्तु यथायं मुनिः साधुरायतार्थी मोक्षार्थी, पुनः कीदृशः ? सन्तुष्टो लाभेलामे च समः सन् प्रान्तमसारं सेवते, किम्भूतः मुनिः रूक्षवृत्तिः संयमवृत्तिः, पुनः किंभूतः ? सुतोष्यो येन केनचित्तोपं नीयत इति. ३४. एतदपि किमर्थमेवं कुर्यादित्याह-पूअणेति-एवंविधः साधुर्वहृतिप्रचुरं पापं प्रधान| केशयोगात्प्रसूते निर्वर्त्तयति तदगुरुत्वादेव सम्यड्नालोचयति, ततो मायाशल्यं च भावशल्यं करोति, किम्भूतः साधुः | जाणं तु ता इमे समणा आययही अय मुणी । संतुट्टो सेवए पतं लहवित्ती सुतोसओ ३४. पूअणट्ठा जसोकामी माणसम्माणकामए । बहुं पसवई पावं मायासल्लं च कुव्वइ ३५. सुरं वा मेरगं वा वि अन्नं वा मज्जगं रसं । ससक्खं न पिवे भिक्खू जसं सारक्खमप्पणो ३६. पूजार्थ यशाकामी, एवं कुर्वतो मम स्वपक्षपरपक्षाभ्यां सामान्येन पूजा भविष्यतीति यशाकामी, अहोऽयमिति प्रवादार्थी वा, पुनः किम्भूतः साधुः ? मानसंमानकामुकः, मानो वन्दनाभ्युत्थानलानिमित्तः, संमानश्च वस्त्रपात्रादिलाभनिमित्तः, तयोः कामुको वाञ्छकः. ३५. पुनः प्रतिषेधान्तरमाह-सुरमिति-भिक्षुः सुरादि न पिवेत्, तत्र सुरां वा पिष्टादिनिष्पन्ना, मेरकं वापि प्रसन्नाख्यम्, अन्यं वा सुराप्रायोग्यद्रव्यनिष्पन्नं मद्यसम्बन्धिनं रसं सीध्वादिरूपं न पिबेत्. यतः कीदृक्तत् ! ससाक्षि सदा For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy