________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
मयमिति, तमर्थमङ्गीकृत्यैवमेतदिति न वदेन ब्रूयात्, अयमज्ञातस्यार्थस्य भाषणे निषेध उक्तः ८. अइअंमीतिसाधुरतीते काले च प्रत्युत्पन्नेनागते यत्राथै शङ्का सन्देहो भवेत्तं शङ्कितमर्थमाश्रित्यैवमेतदिति निश्चयं न वदेत, अयमपि निषेधः शङ्कितस्य भाषणे प्रतिषेधरूपः ९. तर्हि कीदृशं वचनं वदेदित्याह-अइअंमीति-साधुरतीते च काले, प्रत्युत्पन्ने वर्तमानकाले, अनागते च काले यदर्थजातं निःशङ्कितं शङ्कारहितं. निस्सन्देहं भवेत्, तुशब्दाद्यनिष्पापं च भवेत्, तदेवमेतदिति
अइअंमि अ कालंमि पच्चुप्पण्णमणागए । जत्थ संका भवे तं तु एवमेअंति नो वए ९. अइमि अ कालंमि पच्चुप्पण्णमणागए । निस्संकिअं भवे जंतु एवमेअंत निदिसे १०. तहेव फरुसा भासा गुरुभूओवघाइणी। सच्चा वि सा न वत्तव्वा जओ पावस्स आगमो ११.
तहेव काणं काणत्ति पंडगं पंडगत्ति वा । वाहि वा वि रोगित्ति तेणं चोरत्ति नो वए १२. निर्दिशेत्, अन्ये त्वाचार्या इत्थं वदन्ति, स्तोकं स्तोकमिति परिमितया वाचा निर्दिशेत्. १०. पुनः कीदृशी भाषां न वदेदित्याह-तहेति-तथैव साधुना परुषा कठोरा भाषा भावस्नेहरहिता न वक्तव्या, पुनर्या किंभूता भाषा ? गुरुभूतोपघातिनी में बहुप्राणघातकारिणी भवति, सासर्वथा सत्यापि वाद्यार्थतया भावमंगीकृत्य यथा कश्चित्कचिकुलपुत्रत्वेन प्रतीतस्तं प्रत्यय दास इति न वदेत्, यतो यस्या भाषायाः सकाशात्पापस्यागमो भवेत्, पुनः कीदृशी भाषां न वदेदित्याह-तहेवेति-साधुस्त.
For Private and Personal Use Only