________________
Shri Mahavir Jain Aradhana Kendra
दश०
दीपि०
॥ ६२ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वक्तातिशयेन पापकर्मणा बद्ध्यत इत्यर्थः ५. पुनः कीदृशी भाषां साधुन वदेदित्याह - तम्हेति यस्माद्वितथं तथामूर्त्यपि वस्त्वङ्गीकृत्य भाषमाणो बद्धयते पापकर्मणा, तस्माद्वयं गमिष्याम एव श्व इतोऽन्यत्र वक्ष्माम एव श्वस्तत्तदौषधनिमित्तममुकं वा, नोऽस्माकं वसत्यादि कार्य भविष्यत्येव, अहं चेदं लोचादि करिष्यामि नियमेन, एष वा साधुरस्माकं विश्रामणादिकं करिष्यत्येव. ६, तर्हि किं कर्तव्यमित्याह - एवमिति - धीरः पण्डितः साधुरेवमाद्या या भाषा, आदिशब्दात्पुस्तकं ते दास्याम्येवेत्यादिग्रहणम्, एष्यत्काले भविष्यत्कालविषया बहुविघ्नत्वान्मुहूर्तादीनां शङ्किता किमिदमित्थमेव भविष्यत्युतान्यथेत्यनिश्चि
तम्हा गच्छामो वक्खामो अमुगं वा णे भविस्सइ । अहं वा णं करिस्सामि एसो वाणं करिस्सइ ६. एवमाइ उ जा भासा एसकालंमि संकिआ । संपयाइअमहे वा तं पि धीरो विवज्जए ७. अइअंमि अ कालम्मि पच्चुप्पण्णमणागए। जमहं तु न जाणिजा एवमेअं ति नो वए ८. तगोचरा, तथा साम्प्रतातीतार्थयोरपि या शङ्किता, साम्प्रतार्थे स्त्रीपुरुषयोरनिश्चये सत्येष पुरुष इति अतीतार्थेऽप्येवमेव बलीवर्दतत्त्र्याद्यनिश्वये तदा गौरस्माभिर्दृष्ट इति याप्येवंभूता भाषा शङ्किता, तामपि विवर्जयेत्, तथाभावनिश्चयाभावेन व्यभिचारतो मृषात्वस्योपपत्तेर्विनतो गमनादौ गृहस्थमध्ये लाघवादिप्रसङ्गात्सर्वमेव सावसरं वक्तव्यमिति रहस्यम् ७. अईअमिति - पुनः किञ्च साधुरितीते च काले, तथा प्रत्युत्पन्ने वर्तमानेऽनागते च काले यमर्थ तु न जानीयात्सम्यगेव
For Private and Personal Use Only
अध्य०७.
॥ ६२ ॥