SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विनयं न करोति, स संसारस्रोतसा उह्यते, किंवत् ? काष्ठमिव, किम्भूतं काष्ठं ? स्रोतोगतं, नद्यादिवहनीपतितं, किम्भूतः साधुः १ चण्डो रोषणः, पुनः किम्भूतः साधुः ? मृगोऽज्ञो हितमप्युक्तो रुष्यति, पुनः स्तब्धः जात्यादिमदोन्मत्तः, पुनर्दुादी अप्रियवक्ता, पुनर्निकृतिमान् मायासहितः, पुनः शठः संयमयोगेष्वादररहितः, पुनरविनीतात्मा सकलकल्याणकारणेन विनयेन रहितः. ३. विणयंमीति–पुनः किञ्च यो नरो विनयमुक्तलक्षणं प्रत्युपायेनकान्तमृदुभणनादिलक्षणेनापि सम्बन्धेन चोदित उक्तः सन् कुप्यति रुष्यति, स किं करोतीत्याह-स दिव्याममानुषीं श्रियं लक्ष्मीमागच्छन्तीमात्मनो भवन्ती विणयंमि जो उवाएणं चोइओ कुप्पई नरो। दिव्वं सो सिरिमिज्जन्ति दंडेण पडिसेहए ४. तहेव अविणीअप्पा उववज्झा हया गया। दीसंति दुहमेहता आभिओगमुवडिआ ५. दण्डेन काष्ठमयेन प्रतिषेधयति निवारयति, अयं परमार्थः-विनयः सम्पदा निमित्तं, तत्र स्खलितं यदि कश्चिन्नोदयति स गुणः तत्रापि रोषकरणे वस्तुतः सम्पदा निषेषः ४. अविनयदोषस्योपदर्शनार्थमेवाह-तहेवेति-तथैव तेऽविनीतात्मानो विनयरहिता अनात्मज्ञा उपवाह्यानां राजादिवल्लभानामेते कर्मकरा इत्यौपवाह्या हया अश्वा गजा हस्तिन उपलक्षणत्वान्महिषादयश्चते, किमित्याह-दृश्यन्त उपलभ्यन्त एव मन्दरादावविनयदोषेणोभयलोकवर्तिना यवसादिवोढारः, दुःखं सक्केशलक्षणमेधमाना अने For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy