SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वावलम्ब्य न तिष्ठेत्, कथं ? एवमवलम्बने लाघवविराधनादोषो भवेत्. किंभूतः संयतः ?. गोचराग्रगतो भिक्षायां प्रविष्टः. ९. || उक्ता द्रव्यविराधना, भावविराधनामाह-समणमिति-संयतः साधुः श्रमणं निर्ग्रन्थादिरूपं, ब्राह्मणं धिग्जातीय, कृपणं वा पिण्डोलकं, वनीपकं दरिद्रमेतेषां चतुर्णा मध्योन्यतममुपसङ्क्रामन्तं सामीप्येन गच्छन्तमागच्छन्तं वा, किमर्थ भक्तार्थ पानार्थ || वा. १०. उक्ता योजनामग्रिमगाथयाह-तमिति-संयतः पूर्वगाथायां य उक्तस्तं श्रमणादिकं चतुर्भेदं पूर्वोक्तमंतिक्रम्योल्लथ्य न समणं माहणं वा विकिविणं वा वणीमगं। उवसंकमंतं भत्तहा पाणहा एव संजए १०. तमइक्कमित्तु न पविसे न वि चिट्टे चक्खुगोअरे। एगंतमक्कमित्ता तत्थ चिहिज संजए ११. वणीमगस्स वा तस्स दायगस्सुभयस्स वा । अप्पत्तिअं सिआ हुज्जा लहुत्तं पवयणस्स वा १२. पडिसेहिए व दिन्ने वा तओ तम्मि नियत्तिए । उवसंकमिज भत्तहा पाणहाए व संजए १३. । विशेत्, नापि तेभ्यः समुदाने दीयमाने चक्षुर्गोचरे तिष्ठेत् तर्हि किं कुर्यादित्याह-एकान्तमवक्रम्य तत्र तिष्ठेत्संयतः११. अन्यथैते Ka दोषा भवन्ति, तानाह-वणीति-वनीपकस्य वा तस्य, उपलक्षणत्वात्पूर्वोक्तस्य श्रमणादेश्च दातुर्वा उभयो, अप्रीतिः कदाचित्स्यात्, कामीतिरहो एते लौकिकव्यवहारस्याज्ञातार इत्यादिरूपा, तथा प्रवचनस्य लघुत्त्वं स्यात्, अन्तरायदोषोऽपि स्यात्. १२, तस्मादेवं पूर्वोक्तं न कुर्यात्तर्हि किं कुर्यादित्याह-पडिसोत-संयतः साधुः प्रतिषिद्ध वा दत्ते वा ततः स्थानात्तस्मिन् वनीपकादौ For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy