________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
अध्य०
दश दीपि.
उ०२
निवर्तिते सति उपसकामेद्भतार्थ पानार्थ वा. १३. परपीडाधिकारात्पुनरिदमाह-उप्पलमिति-उत्पलं नीलोत्पलादि, पद्ममर-1 विन्दं, कुमुदं वा गर्दभकं वा, मगदन्तिकां मेत्तिका, मल्लिकामित्यन्ये, तथाऽन्यदा पुष्पं सचित्तं शाल्मलीपुष्पादि, तच्च सँल्लुच्यापनीय छित्त्वा दद्यात्. १४. तदा किमित्याह-तमिति-ततः संयतो ददतीं प्रतीदं वदेत्-हे स्त्रि तादृशं भक्तपानं संयताना
उप्पल पउमं वा वि कुमुवा मगदंति। अन्नं वा पुप्फसच्चित्तं तं च संलंचिआ दए १४. | तं ( तारिसं ) भवे भत्तपाणं तु संजयाण अकप्पिअं। दितिअंपडिआइक्खे न मे कप्पइ तारिसं १५. उप्पलं पउमं वा वि कुमुअंवा मगदंतिअं । अन्नं वा पुप्फसच्चित्तं तं च संमदिआ दए १६.
तं भवे भत्तपाणं तु संजयाण अकप्पिअं। दिति पडिआइक्खे न मे कप्पइ तारिसं १७. मकल्पनो,यं ततो मे मम न कल्पते. १५. पुनः कीदृशं न कल्पत इत्याह-उप्पलमिति-तच्चोत्पलादिकं पूर्वोक्तं संमृद्य दाता दद्यात्, तदापि संयतो न गृहीयात्, सम्मर्दनं नाम पर्वच्छिन्नानामेवापरिणतानां मर्दनम्. १६ ततः किमित्याह-तमितिअर्थलापनिका पूर्ववत्. १७ पुनः किं किं वर्जयदित्याह--
For Private and Personal Use Only