SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra दझ• दीपि० ॥ ४० ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir किंभूतं ? विरसं वा विगतरसं पुराणमोदनादि, पु० किंभूतं ? सूचितं व्यञ्जनादियुक्तं, वाथवा अमूचितं व्यञ्जनादिरहितम्, अन्ये त्वेवयर्थं कुर्वन्ति मूचितं कथयित्वा दत्तम्, अमूचितमकथयित्वा वा दत्तं पुनः किंभूतम् ? आई प्रचुरव्यञ्जनं, यदि वा शुष्कं स्तोकव्यञ्जनं किंभूतं तदित्याह - मन्थुकुम्मासभोजनं मन्धु बदरचूर्णादि, कुल्माषाः सिद्धमाषाः, केचिद्वदन्ति कुल्माषा यवमाषाः ९८ एतद्भोजनं किमित्याह - उप्पण्णमिति एवं पूर्वोक्तमरसादिकमशनादि साधुर्भुञ्जीत, परं नातिहीलयेत् सर्वथा न निन्देत् किंभूतमशनं ? विधिना प्राप्तमल्पं भवेत्तदा नैवं ज्ञातव्यं वक्तव्यं वा यत्किमेतदल्पमात्रं न देहपूरकमपि, तथा उप्पण्ण नाइ हीलिजा अप्पं वा बहु फासअं । मुहालद्धं मुहाजीवी भुंजिज्जा दोसवज्जिअं ९९. बहु वासारप्रायं किमनेनासारेण, किंभूतमशनं ? फासूअं प्रासुकं, यस्मात्प्राणा गता निर्जीवं जातम् अन्ये त्वाचार्या इत्थं व्याख्यां कुर्वति - अल्पशब्दाद्विरसादि वा बहु प्रासुकं सर्वथा शुद्धं नातिहीलयेत्, अपि त्वेवं भावयेत् - यदेवेह लोका ममानुप- | कारिणः प्रयच्छन्ति तदेव शोभनमिति किंभूतमशनं १ सुधा लब्धं मन्त्रतन्त्रादिना अप्राप्तं किंभूतः साधुः ? मुधाजीवी सर्वथाऽनिदानजीवी, अन्ये वदन्ति जात्यादिना न जीवी, एवंविधमशनादिदोषवर्जितं संयोजनादिदोषवर्जितं साधुर्भुञ्जीत. ९९ For Private and Personal Use Only अध्य०५. ॥ ४० ॥
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy