SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org चतुर्थ पदं भवति, तदेव सूत्रक्रमप्रामाण्यादुत्तरोत्तरगुणापेक्षया चतुर्थमिति, भवति चात्र श्लोकः अत्रेति विनयसमाधी, श्लोकछन्दोविशेषः स चायं 'पेहेर इत्यादि' साधुर्हितानुशासनं प्रार्थयत इच्छति, पुनराचार्यादिभ्य इहलोकपरलोकयोरुपकारिणमुपदेशं शुश्रूषति, धातूनामनेकार्थत्वाद्यथाविषयमवबुद्धयते तच्चावबुद्धः सन् पुनरधितिष्ठति यथावत्करोति, न च कुर्वन्नपि मानमदेन गर्वमदेन माद्यति मदं याति विनयसमाधी विनयसमाधिविषये, किंभूतः साधुः ? आयतार्थिको चव्विा खलु सुअसमाही भवइ, तं जहा-सुअं मे भविस्सइ त्ति अज्झाइअव्वं भवड़, एगग्गचित्तो भविस्सामित्ति अज्झाइअव्वयं भवइ, अप्पाणं ठावइस्सामित्ति अज्झाइअव्वयं भवइ, ठिओ परं ठावइस्सामित्ति अज्झाइअव्वयं भवइ, चउत्थं पयं भवइ, भवइ अ इत्थ सिलोगो । Acharya Shri Kailassagarsuri Gyanmandir मोक्षार्थीति २. उक्तो विनयसमाधिः अथ द्वितीयं श्रुतसमाधिमाह-तत्र 'चउब्विहा इत्यादि सूत्रं ' चतुर्विधः खलु श्रुतसमाधिर्भवति तद्यथा श्रुतं मे आचारादिद्वादशाङ्गं भविष्यतीत्यनया बुद्धयाध्येतव्यं भवति, न गौरवाद्यालम्बनेन, तथाध्ययनं कुर्वन्नेकाग्रचित्तो भविष्यामि न विप्लुतचित्त इत्यध्येतव्यं भवति, अनेन चालम्वनेन तथाध्ययनं कुर्वन् ज्ञातधर्मतत्त्वोऽहमात्मानं शुद्धधर्म स्थापयिष्यामि, तथाध्ययनफलात्स्थितः स्वयं धर्मे परं विनेयं स्थापयिष्यामीत्यनेन चालम्बनेन, चतुर्थी पदं ९ For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy