________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ज्ञात्वा ब्रवीमीति पूर्ववत्. १८. इति श्रीदशवेकालिक शब्दार्थवृत्तौ श्रीसमय सुन्दरोपाध्यायविरचितायां प्रथमचूलिका समाप्ता. १. श्रीरस्तु चूलिअमिति—याख्याता प्रथमचूलिका. अथ द्वितीयारभ्यते - पूर्वचूलिकायां सीदतः साधोः स्थिरीकरणमुक्तम्, इह त्ववसरप्राप्ता विविक्ता चर्या उच्यत इत्ययं सम्बन्धः, अहं चूलिकां प्रवक्ष्यामि, तुशब्दविशेषितां भावचूडां प्रकर्षेणावसरप्राप्ताभिधानलक्षणेन कथयिष्यामि किम्भूतां चूलिका ? श्रुतं श्रुतज्ञानं, चूडा हि श्रुतज्ञानं वर्त्तते, कारणे कार्यस्योपचारात्, एतच्च केवलिना भाषितम्, अनन्तर एव केवलिना प्ररूपितमिति विशेषणं सफलं यत एवं वृद्धवादः
अथ द्वितीया चूलिका.
चूलिअं तु पवक्खामि सुअं केवलिभासिअं । जं सुणित्त सुपुण्णाणं धम्मे उप्पज्जए मई १.
Acharya Shri Kailassagarsuri Gyanmandir
श्रूयते, कयाचिदार्ययाऽसहिष्णुः कूरगडुकप्रायः साधुश्चातुर्मास कादावुपवासं कारितः स तदाराधनमा मृतः, मृते च तस्मिन साध्या ज्ञातम्, अहमृषिपातिका जाता, तत उद्विमा सती तीर्थकरं पृच्छामीति जातबुद्धिस्ततस्तस्या गुणावर्जितया देवतया साध्वी सीमन्धरस्वामिसमीपे मुक्ता, तया च भगवानालोचनामाश्रित्य पृष्टः, भगवानाह - त्वं तु न दुष्टचित्ता ततोऽघातिका, ततो भगवता चलाइयं तस्यै दत्तं देवतया च ततः स्वस्थानमानीता साध्वी, अत इदमेव
For Private and Personal Use Only