SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyanmandir www.kobatirth.org .90 लि०२ || विशेष्यते, तत् श्रुत्वाकर्ण्य सपुण्यानां कुशलानुवन्धिपुण्ययुक्तानां प्राणिनामचिन्त्यचिन्तामणिकल्पे धर्म चारित्रधर्म दश मतिरुत्पद्यते भावतः श्रद्धा जायते, अनेन चारित्रं चारित्रवीज चोपजायत इति, एतदुक्तं भवति. १. एतद्धि प्रतिज्ञामूत्रम, दीपि इह चाध्ययने चर्यागुणा अभिधेयास्तस्य प्रवृत्ती मूलपादभूतमिदमाह--अण्विति-एवंविधन साधुनात्मा जीवः प्रतिस्त्रोत | एव दुरपाकरणीयमप्यपाकृत्य विषयादिसंयमलक्ष्याभिमुखमेव दातव्यः प्रवर्तितव्यः, न क्षुद्रचरितान्युदाहरणीकृत्यासन्मार्गप्रवणं चेतोऽपि कर्तव्यम्, अपि त्वागमैकप्रवणेनैव भवितव्यं, किम्भूतेन साधुना ? भवितुकामेन संसारसमुद्रपरिहारेण अणुसोअपट्टिअबहुजणंमि पडिसोअलद्धलक्खणं । पडिसोअमेव अप्पा दायव्वो होउकामेणं २. अणुसोअसहो लोओ पडिसोओ आसवो सुविहिआणं । अणुसोओ संसारो पडिसोओ तस्स उत्तारो ३. मुक्ततया भवितुकामेन, पुनः किम्भूतेन साधुना ? प्रतिस्रोतोलब्धलक्षण द्रव्यतस्तस्यामेव नद्यां कथंचिदेवतासानिध्यात्प्रतीपस्रोतःप्राप्तलक्षण, भावतस्तु विषयादिवपरीत्याकथश्चिप्राप्तसंयमलक्षण, व सति ? बहुजने तथाविधादभ्यासात्मभूतलोकेनुस्रोतः प्रस्थिते सति नदीपूरप्रवाहपतितकाष्ठवत, विषयकुमार्गव्यक्रियानुकूल्येन प्रवृत्ते सति तथाप्रस्थाननोदधिगामिनि सति. २. अधिकृतमेव स्पष्टयनाह-अणुसोएति--अनुस्रोतः सुखो लोक उदकनिम्नाभिसर्पणवत्, कथं ? यतो लोकः प्रवृत्त्या AGL॥११॥ For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy