SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagersuri Gyarmandie प्रवर्धमानां गुणेषु मूलगुणादिलक्षणेषु पालयेत्, किम्भूतेषु गुणेषु ? आचार्यसम्मतेषु तीर्थकरादिमतेषु, तां का ? यया श्रदया। प्रधानगुणस्वीकाररूपया निष्कान्तोऽविरतिकर्दमादीक्षास्थानमुत्तमं प्रधान प्राप्तः. ६१. अथाचारप्रणिधिफलमाह-तवमिति-I साधुरेवंविधः सन् शूर इव विक्रान्तसुभट इव, अलमत्यर्थमात्मनः संरक्षणाय, अलं च परेषां निवारणाय भवति, किम्भूतः "साधुः? तपश्चदमनशनादि दादशभेदरूपं सर्वसाधुप्रसिद्ध संयमयोगं च पृथिव्यादिविषयसंयमव्यापारं च स्वाध्याययोगश्च तवं चिमं संजमजोगयं च सज्झायजोगं च सया अहिहिए। सुरे व सेणाइ समत्तमाउहे अलमप्पणो होइ अलं परेसि ६२. सज्झायसज्झाणरयस्स ताइणो अपाबभावस्स तवे रयस्स। विसुज्झई जं सि मलं पुरे कडं समीरिअं रुप्पमलं व जोइणा ६३. वाचनादिव्यापार च सदा सर्वकालमधिष्ठाता तपःप्रभृतीनां कर्ता इत्यर्थः, किम्भूतः शूरः ? सेनया चतुरङ्गबलरूपया इन्द्रियकषायादिसेनया विरुद्धः सन् समाप्तायुधः सम्पूर्णतपःप्रभृतिखद्गायुधः, ६२. एतदेव स्पष्टयन्नाह-सज्झायेति-अस्य साधोर्यन्मलं कर्ममलं तद्विशुद्धयते अपैति दूरे यातीत्यर्थः, किम्भूतं मलं ? पुराकृतं. जन्मान्तरेषु उपात्तमुपार्जितं, केन किंवत् ? यथा रूप्यमलं, किम्भूतं रूप्यमलं ? समीरितं प्रेरितं, केन ? ज्योतिषामिना, किम्भूतस्य साधोः ? स्वाध्यायस - For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy