________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लि० १
दश दीपि.
मिति तृतीय स्थानम्. ३. अथ चतुर्थस्थानमाह-तथेदं च मे दुःखं न चिरकालोपस्थायि भविष्यति, इदं चानुभूयमानं मम ||श्रामण्यमनुपालयतो दुःखं शारीरमानसं कर्मफलं परीषहजनितं चिरकालमुपस्थातुं शीलं न भविष्यति, श्रामण्यपालनेन परी
षहनिराकरणात्कर्मनिर्जरणासंयमराज्यस्य प्राप्तिः, इतरथा महानरकादौ विपर्ययः, अतः किं गृहाश्रमेणेति सम्प्रत्युपेक्षितव्यमिति चतुर्थ स्थानम्. अथ पञ्चमस्थानमाह-'ओमजणपुरक्खार इति' न्यूनजनपूजा, प्रबजितो हि धर्मप्रभावादाजामात्या-]]
मणुस्सा ३. इमे अ मे दुक्खे न चिरकालोवट्टाई भविस्सइ ४.
ओमजणपुरकारे ५. वंतस्स य पडिआयणं ६. दिभिरभ्युत्थानासनाञ्जलिप्रग्रहादिभिः पूज्यते, उत्प्रबजितेन तु न्यूनजनस्यापि स्वव्यसनगुप्तयेभ्युत्थानादि कार्यम्, अधामिकराजविषये वा वेष्टिप्रायात्कुखरकर्मणो नियमत एवेहैव चेदमधर्मफलम्, अतः किं गृहाश्रमेणेति सम्प्रत्युपेक्षितव्यमिति पञ्चमं स्थानम्. एवं सर्वत्र योजनीयम्. ५. अथ षष्ठं स्थानमाह-वान्तस्य प्रत्यापानं भुक्तोज्झितपरिभोग इत्यर्थः, अयं च श्वशृगालादिक्षुद्रप्राणिभिराचरितः सतां निन्द्यः, पुनर्व्याधिदुःखजनकः, वान्ताश्च भोगाः प्रव्रज्याङ्गीकरणेन, एतत्प्रत्यापानमेवं |
For Private and Personal Use Only