________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्य
दश दीपि०
निच्च्विति-स इत्यंभूतो भिक्षुर्नित्योद्विनः सदाप्रशान्तः स्यात्. यथा स्तेनश्चौरः, कै? आत्मकर्मभिः स्वकीयदुश्चरितैः किम्भूतो भिक्षुः ? दुर्मतिदुर्मुद्धिः, तादृशः सन् सइक्लिष्टचित्तो मरणान्तेऽपि संवरं चारित्रं नाराधयति सदैवाकुशलबुद्ध्या तस्य संवरबीजाभावात्. ३९. पुनस्तस्य के स्यादित्याह-आयति-तादृशो भिक्षुराचार्यान्नाराधयत्यशुद्धभावत्वात, तथा श्रमणानपि नाराधयत्यशुद्धभावादेव, गृहस्था अप्येनं दुष्टशीलं गर्हन्ति कुत्सन्ति, किमिति येन कारणेन जानन्ति तादृशं
निच्चविग्गो जहा तेगो अत्तकम्मेहिं दुम्मई। तारिसो मरणंते विन आरोहेहि संवरं ३९. आयरिए नाराहेइ समणे आवि तारिसो । गिहत्था वि णं गरिहति जेण जाणंति तारिस ४०. एवं तु अग्रणप्पेही गुणाणं च विवजए । तारिसो मरणते विण आराहहि संवर ४१.
तवं कुबइ मेहावी पणीअं वजए रसं । मजप्पमायविरओ तवस्सी अइउक्कसो ४२. दुष्टशीलामति. ४०. पुनस्तस्य किं स्यादित्याह-एवमिति-एवमुक्तप्रकारेणागुणप्रेक्षी अगुणान् प्रेक्षत इत्येवंशीलः, पुनः किम्भूतः ! गुणानां चाप्रमादादीनां स्वगतानामनासेवनेन परगतानां च प्रदेषकरणेन विवर्जकस्त्यागी, तादृशः क्लिष्टचित्तपरिणामो मरणान्तापि नाराधयति संवरं चरित्रम् ४१. यतश्चैवमतस्तदोषपरिहारेण साधुःकीदृशः स्यात्तदाह- तवमिति-मेधावी मर्यादावर्ती साधुस्तपः करोति, प्रणीतं स्निग्धं रसं घृतादि वर्जयति, न केवलमेतत्करोति, आपि तु मद्य
॥४७॥
For Private and Personal Use Only