SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra दश० दीपि० ॥ २५ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पवडमिति - एवं कुर्वन् साधुः प्राणिभूतानि हिंस्यात्, प्राणिनो द्वीन्द्रियादीन् भूतान्ये केन्द्रियादीनिति एतदेवाह - त्रसानयवा स्थावरान् प्रपातेनात्मानं चेत्येवमुभयविराधना ज्ञातव्या. ५. यतश्चैवं ततः किं कार्यमित्याह-म्हेति संयतः साधुः तस्मात्कारणात्तेनावपातादिमार्गेण न गच्छेत्. किंभूतः संयतः ? सुसमाहितो भगवत आज्ञावर्ती, क्क सति, अन्यस्मिन् मार्गे सति. अत्र सूत्रत्वात्सप्तम्यर्थे तृतीया विभक्तिः. अपवादमाह -असत्येन्यस्मिन् मार्गे तु तेनैवावपातादिना यतमेव यत्नेनात्मसंयमयो पवते व से तत्थ पक्खलंते व संजए। हिंसेज पाणभूयाइं तसे अदुव थावरे ५. तम्हा तेण न गच्छिना संजए सुसमाहिए। सइ अन्नेण मग्गेण जयमेव परक्कमे ६. इंगालं छारियं रासिं तुसरासिं च गोमयं । ससरक्खेहिं पाएहिं संजओ तं न इक्कमे ७. विराधनायाः परिहारेण यायादिति. ६. अथात्रैव विशेषतः पृथिवीकाययतनामाह - इङ्गालमिति - संयतः साधुः अङ्गाराणामयमाङ्गारः. आङ्गारं राशिं सरजस्काभ्यां सचित्तपृथिवीरजोगुण्डिताभ्यां पादाभ्यां नाक्रमेत्, यतस्तस्याक्रमणे सचित्तपृथिवी रजोविराधना भवेत् एवं राशिशब्दस्य प्रत्येकं सम्बन्धात् क्षारराशिं तुषराशिं गोमयराशिं च सरजस्कपादाभ्यां नाक्रमेत्. ७. अथाष्कायादियतनामाह- १- असति तस्मिन्निति क० पु० For Private and Personal Use Only अध्य० ५ ।। २५ ।।
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy