________________
Shri Mahavir Jain Aradhana Kendra
दश०
दीपि०
॥ २५ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पवडमिति - एवं कुर्वन् साधुः प्राणिभूतानि हिंस्यात्, प्राणिनो द्वीन्द्रियादीन् भूतान्ये केन्द्रियादीनिति एतदेवाह - त्रसानयवा स्थावरान् प्रपातेनात्मानं चेत्येवमुभयविराधना ज्ञातव्या. ५. यतश्चैवं ततः किं कार्यमित्याह-म्हेति संयतः साधुः तस्मात्कारणात्तेनावपातादिमार्गेण न गच्छेत्. किंभूतः संयतः ? सुसमाहितो भगवत आज्ञावर्ती, क्क सति, अन्यस्मिन् मार्गे सति. अत्र सूत्रत्वात्सप्तम्यर्थे तृतीया विभक्तिः. अपवादमाह -असत्येन्यस्मिन् मार्गे तु तेनैवावपातादिना यतमेव यत्नेनात्मसंयमयो
पवते व से तत्थ पक्खलंते व संजए। हिंसेज पाणभूयाइं तसे अदुव थावरे ५. तम्हा तेण न गच्छिना संजए सुसमाहिए। सइ अन्नेण मग्गेण जयमेव परक्कमे ६. इंगालं छारियं रासिं तुसरासिं च गोमयं । ससरक्खेहिं पाएहिं संजओ तं न इक्कमे ७.
विराधनायाः परिहारेण यायादिति. ६. अथात्रैव विशेषतः पृथिवीकाययतनामाह - इङ्गालमिति - संयतः साधुः अङ्गाराणामयमाङ्गारः. आङ्गारं राशिं सरजस्काभ्यां सचित्तपृथिवीरजोगुण्डिताभ्यां पादाभ्यां नाक्रमेत्, यतस्तस्याक्रमणे सचित्तपृथिवी रजोविराधना भवेत् एवं राशिशब्दस्य प्रत्येकं सम्बन्धात् क्षारराशिं तुषराशिं गोमयराशिं च सरजस्कपादाभ्यां नाक्रमेत्. ७. अथाष्कायादियतनामाह-
१- असति तस्मिन्निति क० पु०
For Private and Personal Use Only
अध्य० ५
।। २५ ।।