________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नेति-साधुवर्षे वर्षति न घरेत्, पूर्व भिक्षार्थ प्रविष्टोऽपि वर्षे वर्षति प्रच्छन्नस्थाने तिष्ठेत्, तथा मिहिकायां वा पतन्त्यां
न चरेत्, सा च मिहिका प्रायो गर्भमासेषु भवति, तथा महावाते वाति सति न चरेत्. अन्यथा महावातेन समुत्खातस्य Kallसचित्तरजसो विराधना भवेत्. तथा तिर्यसम्पतन्तीति तिर्यक्सम्पाताः पतङ्गादयः, तेषु सत्सु वा न चरेत्. ८. उक्तैवं
प्रथमव्रतयतना, साम्प्रतं चतुर्थव्रतस्य यतनोच्यते--नेति-एवंविधः साधुः वेश्यासामन्ते गणिकागृहसमीपे न चरेत् न गच्छेत्, किंविशिष्टे वेश्यासामन्ते ? ब्रह्मचर्यवशानयने, ब्रह्मचर्य मैथुनविरतिरूपं वशमानयति आयत्तं करोति दर्शनाक्षेपादिनेति ब्रह्मचर्य
न चरेज वासे वासंते महियाए पडंतिए । महावाए व वायंते तिरिच्छसंपाइमेसु वा ८. न चरेज वेससामंते बंभचेरवसाणुए। वंभयारिस्स दंतस्स हुज्ज तच्छ विसुत्तिआ ९.
अणायणे चरन्तस्स संसग्गीए अभिक्खणं । हुजा वयाणं पीला सामन्नंमि असंसओ १०. वशानयनं तस्मिन् को दोषस्तत्र गमनत इत्यत आह-ब्रह्मचारिणः साधोर्दान्तस्य इन्द्रियनोइन्द्रियदमाभ्यां भवत्तव वेश्यासामन्ते विस्रोतसिका. कथम् ? तद्रपदर्शनस्मरणेनाशुभध्यानकचवरनिरोधतः ज्ञानश्रद्धाजलोज्झनेन संयमशस्यशोषफला चित्तविक्रिया भवति. ९. अत्रैकवारं वेश्यासामन्तसङ्गतो दोष उक्तः साम्प्रतमिहान्यत्र च वारंवारगमने दोषमाहअणायण इति-साधारनायतने स्थाने वेश्यासामन्तादौ चरतो गच्छतः संसर्गेण सम्बन्धेनाभीक्ष्णं पुनः पुनर्भवेद् व्रतानां
For Private and Personal Use Only