________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रणेन, नैकवारमेव, किन्तु तोषयेद्वारंवारं विनयकरणेन सन्तोषं ग्राहयेत्, तान कानाचार्यान्? ये महाकराः, ज्ञानादिभावरनानामाकराः, पुनः किम्भूता आचार्याः ? महेषिणो मोक्षैषिणः, कथं महैषिणः इत्याह-- समाधियोगश्रुतशील बुद्धिभिः, समाधियोगेद्धर्यानविशेषैः श्रुतेन द्वादशाङ्गाभिधानेन शीलेन परद्रोहविरतिरूपेण बुद्धया च औत्पत्तिक्यादिरूपया, अन्य आचार्या इत्थं व्याख्यानयन्ति — समाधियोगश्रुतशीलबुद्धीनामाकरा इति. १६. पुनराह - - सुच्चेति मेधावी पण्डितः साधुः सदाचासुच्चा ण महावि सुभासिआई सुस्स्सए आयरिअप्पमत्तो । आराहइत्ता ण गुणे अणेगे से पावई सिद्धिमणुत्तरं ति बेमि १७.
विणसमाहीए पढमो उद्देसो संमत्तो १.
र्यान् शुश्रूषयेत् किं कृत्वा ? सुभाषितानि गुर्वाराधनफलाभिधायकानि श्रुत्वा किंविशिष्टो मेधावी ? अप्रमत्तो निद्रादिप्रमा दरहितः, य एवं गुरुशुश्रूषापरः स गुणाननेकान् ज्ञानादिरूपानाराध्य सिद्धिमनुत्तरां मुक्तिमनन्तरं सुकुलादिपरम्परया वाप्राप्नोति ब्रवीमीति पूर्ववत्. १७. इति श्रीदर्शवेकालिके शब्दार्थवृत्तौ श्रीसमयसुन्दरोपाध्यायविरचितायां नवमाध्ययने प्रथमोदेशकः समाप्तः १. श्रीरस्तु
For Private and Personal Use Only