SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रणेन, नैकवारमेव, किन्तु तोषयेद्वारंवारं विनयकरणेन सन्तोषं ग्राहयेत्, तान कानाचार्यान्? ये महाकराः, ज्ञानादिभावरनानामाकराः, पुनः किम्भूता आचार्याः ? महेषिणो मोक्षैषिणः, कथं महैषिणः इत्याह-- समाधियोगश्रुतशील बुद्धिभिः, समाधियोगेद्धर्यानविशेषैः श्रुतेन द्वादशाङ्गाभिधानेन शीलेन परद्रोहविरतिरूपेण बुद्धया च औत्पत्तिक्यादिरूपया, अन्य आचार्या इत्थं व्याख्यानयन्ति — समाधियोगश्रुतशीलबुद्धीनामाकरा इति. १६. पुनराह - - सुच्चेति मेधावी पण्डितः साधुः सदाचासुच्चा ण महावि सुभासिआई सुस्स्सए आयरिअप्पमत्तो । आराहइत्ता ण गुणे अणेगे से पावई सिद्धिमणुत्तरं ति बेमि १७. विणसमाहीए पढमो उद्देसो संमत्तो १. र्यान् शुश्रूषयेत् किं कृत्वा ? सुभाषितानि गुर्वाराधनफलाभिधायकानि श्रुत्वा किंविशिष्टो मेधावी ? अप्रमत्तो निद्रादिप्रमा दरहितः, य एवं गुरुशुश्रूषापरः स गुणाननेकान् ज्ञानादिरूपानाराध्य सिद्धिमनुत्तरां मुक्तिमनन्तरं सुकुलादिपरम्परया वाप्राप्नोति ब्रवीमीति पूर्ववत्. १७. इति श्रीदर्शवेकालिके शब्दार्थवृत्तौ श्रीसमयसुन्दरोपाध्यायविरचितायां नवमाध्ययने प्रथमोदेशकः समाप्तः १. श्रीरस्तु For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy