________________
Shri Mahavir Jain Aradhana Kendra
दश० दीपि०
॥ १० ॥
www.kobatirth.org
तमिति - अयं बीजं येषां तेऽवीजाः कोरण्टकादयः, एवं मूलं बीजं येयां ते मूलवीजा उत्पलकन्दादयः, पर्व बीजं येषां ते पर्ववीजा इक्ष्वादयः, स्कन्धो बीजं येषां ते स्कन्धबीजाः शल्लक्यादयः, बीजाद्रोहन्तीति बीज रुहाः शाल्यादयः, संमूर्च्छन्तीति संमूछिमाः प्रसिद्धवीजाभावेपि पृथिवीवर्षादिसमुद्भवाः, ते तथाविधास्तृणादयः, न चैते न संभवन्ति दग्धभूमावपि सम्भवात् तथा तृणलता वनस्पतिकायिका इत्यत्र तृणलताग्रहणं स्वगतानेकभेदसन्दर्शनार्थे. वनस्पतिकायिकग्रहणं सूक्ष्मवादरादिकानेकवनस्पति
तं जहा -- अग्गवीया मूलबीया पोरबीया खंधबीया बीयरुहा संमुच्छिमा तणलया वणस्सइकाइया सबीया चित्तमंतमखाया अणेगजीवा पुढोसत्ता अन्नच्छ सच्छपरिणएणं.
Acharya Shri Kailassagarsuri Gyanmandir
भेदसंग्रहार्थम् एतेन पृथिव्यादीनामपि स्वगता भेदाः सूचिताः कथमित्याह - पृथिव्याः शर्करादयः, आपोऽवश्यायमिहिकादयः, अमयोङ्गारज्वालादयः, वायवी झञ्झामण्डाले कादयः, एतेऽग्रवीजादयः सवीजाश्चित्तवन्त आख्याताः कथिता इति एतेन पूर्वकथिता विशेषाः सजीवाः स्वस्वनिबन्धनाश्चित्तवन्त आत्मवन्त आख्याताः कथिताः । एते चानेकजीवा इत्यादिकध्रुवगण्डिका पूर्ववत् इदानीं त्रसाधिकारमाह
For Private and Personal Use Only
अध्य० १
॥ १० ॥