SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir दश दीपि० ॥२८॥ त्यर्थः. कुत्र ? कोष्ठक काष्ठकद्वारे वा, तथा किं कृत्वा ? अधुना उपलिप्तं साम्प्रतमुपलिप्तमाईकमशुष्क कोष्ठकमन्यद्वा दृष्ट्वा. २१.. एलगमिति-पुनः किश्च संयतः साधुरेलकं मेष, दारकं बालकं, श्वानं मण्डलं, वत्सकं वापि क्षुदवृषभलक्षणं कोष्ठके उल्लइन्थ्य पद्यां न प्रविशेत, व्यूह्य वा प्रेर्य न प्रविशेत, आत्मसंयमविराधनादोषाल्लाघवाच्चति. २२. अत्रैव विशेषदोषमाहअसंसत्तमिति-असंसक्तं न प्रलोकयेत्, योषिदृष्टदृष्टिं न मीलयेत्, रागोत्पत्तिलोकोपघातदोषात, तथा नातिदरं प्रलोकयेत्, एलगं दारगं साणं वत्थगं वा वि कुट्ठए । उल्लंघिआ न पविसे विउहिताण व संजए २२. असंसत्तं पलोइजा नइदरा वलोअए । उप्फुल्लं न विनिज्झाए निअद्विज अयंपिरो २३. अइभूमि न गच्छेजा गोअरग्गगओ मुणी । कुलस्स भूमि जाणित्ता मिश्र भूमि परक्कमे २४. दायकस्यागमनमात्रप्रदेशं प्रलोकयेत, चौरादिकशङ्कादोपात्, तथोत्कुलं विकसितलोचनं न विनिज्झाए न निरीक्षेत गृहपरिच्छदमपि, अदृष्टकल्याण इति लाघवोत्पत्तेः, तथा निवर्तेत अलब्धेपि सति, परं किं कुर्वन् ? अजल्पन् दीनवचनमनुच्चर-| IM॥२८॥ निति. २३ अइभूमिमिति-पुनरपि मुनिरतिभूमिर्गृहस्थैर्या नानुज्ञाता,यत्रान्ये भिक्षाचरा न यान्ति तामतिभूमि न गच्छेत्,किंभूतो मुनिः ? गोचराग्रप्रविष्टः । अनेन कथनेन अन्यदा गोचरी विना तब गमननिषेधमाह-किं तर्हि कुर्यात् ? कुलस्य भृमिमुत्तमादि For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy