________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशीच
जनगर्हिताः शीतोष्णश्रमादयो घृतलवणचिन्तादयश्चेत्येवं चिन्तनीयमित्येकादशं स्थानम्. ११. अथ द्वादशं स्थानमाह-INचूलि १.
पर्याय एभिरेवोपक्लेशै रहितः, दीक्षापर्यायोऽनारंभी चिन्तापरिवर्जितः श्लाघनीयो विदुपामिति चिन्तनीयमिति द्वादशं दीपि०
स्थानम. १२. अथ त्रयोदशं स्थानमाह-तथा बन्धो गृहवासः, सदा त त्वनुष्ठानात्कोशकारकीटवदित्येवं चिन्तनीयमिति | ॥१०६॥ त्रयोदशं स्थानम. १३. अथ चतुर्दशं स्थानमाह-तथा पयायो मोक्षो निरन्तरं कर्मनिगडानामपगमनेन मुक्तवदित्येवं ।।
बंधे गिहवासे, मुक्खे परिआए १२. सावजे गिहवासे, अणवज्जे परिआए १३. बहुसाहारणा गिहीणं कामभोगा १४. पत्तेअं पुन्नपावं १५.अणिच्चे खलु भो मणुक्खाण जीविए कुसग्गजलबिंदुचंचले १६ ।
बह च खलु भो पावं कम्मं पगडं १७.पावाणं च खलु भो कडाणं कम्माणं पुट्विं दुच्चिन्नाणं दुप्पडिकंताणं. चिन्तनीयमिति चतुर्दशं स्थानम्. १४. अथ पञ्चदशं स्थानमाह-अत एव गृहवासः सावद्यः सपापः प्राणातिपातमृषावा दादीनां पञ्चानामाश्रवाणां सेवनादिति चिन्तनीयमिति पञ्चदशं स्थानम्. १५. अथ पोडशं स्थानमाह-पर्याय एवमनवद्यो|पापोऽहिंसादिपालनात्मकत्वादेतच्चिन्तनीयमिति पोडशं स्थानम्. १६. अथ सप्तदशं स्थानमाह-बहुसाधारणा गृहिणां कामभोगा इति, गृहिणां गृहस्थानां कामभोगाः साधारणाश्चोरराजकुलादिसामान्याः, पूर्ववदेतच्चिन्तनीयमिति सप्तदर्श
॥१६॥
For Private and Personal Use Only