Page #1
--------------------------------------------------------------------------
________________
श्रेष्ठि-देवचन्द्र-लालभाई-जैनपुस्तकोद्धारे ग्रन्थाकः-१२३
श्रीमती आवश्यकनियुकतेरवचूर्णिः श्रीजैनशासनादम्भस्तम्भायमानश्रीमत्तपोगच्छगगनाङ्गणदिनमणिश्रीमत्सोमसुन्दरसूरीश्वरविनेयरत्न
श्रीमद्धीरसुन्दरसूरिविरचिता । पृष्ठ १-२४० यावत्
सम्पादक:- पं. प्रबोधसागरशिष्यमुनिप्रमोदसागरः प्रकाशकः- श्रेष्ठि देवचन्द्रलालभाई-जैनपुस्तकोद्धारग्रन्थस्य कार्यवाहकः- मोतीचन्द मगनभाई चोक्सी
मूल्य रुप्यपञ्चकम्
वीरसं. २५०० विक्रमसं. २०३०
ख्रिस्ताब्दः १९७४
प्रतयः ५००
Page #2
--------------------------------------------------------------------------
________________
Resseskase
-: प्रकाशकीय :अमने जणावतां हर्ष थाय छे के अमारी आ संस्था आज सुधीमां अनेक प्रकाशनो प्रगट करी चूकी छे.. श्री ज्ञानसागरसरि कृत आवश्यक अवचणिना बे भोग छपावी चुकी छे. पण अमारो ए मुद्दो छ के जे जे आगमग्रंथोनी पञ्चाङ्गीमार्नु प्रकाशन न थयु होय तेनुं प्रकाशन करवु, ते मुदाए पू. आचार्य श्रीधीरसुन्दरसुरिकृत आवश्यक अवचुर्णि नुं कार्य शरु कर्यु छ तेना २४० पृष्ठ पर्यन्तनो आ प्रथम भाग बहार पाडीए छीए ।
आना सम्पादन कार्यनी जवाबदारी पं. श्री प्रबोधसागरजी म.ना शिष्य मुनि भीप्रमोदसागरजीए कर्यु छे. तेमना कार्यमा आगमोद्धारक शिशु पं. श्री कचनसोगरजीए सहकार आप्यो छे. आ भागनी प्रेसकोपीनो मोटो भाग प. ओ. श्रीहेमसागरसरिजीए को हतो, गुरुदेवश्रीए ते तपास्यो हतो. ते बधाना अमो ऋणी छीए. तेज प्रेसे काम करी आप्यु ते बदल तेनो पण आभार मानीए छीए ।
प्रकाशक
Sin du
m
atina
For Private & Personal use only
wor-Bolibrary.org
Page #3
--------------------------------------------------------------------------
________________
हुद' पुस्तक श्रेष्टिदेवचन्द्रलालभाईपुस्तकोद्धारसंस्थायाः कार्यवाहकेन मोतीचन्द मगनभाई चोक्सी इत्यनेन राजनगरस्थ
जसवंत प्रिन्टींगमुद्रणालये चीमनलाल-अमुलखभाई शाहद्वारया मुद्रापितम् । अस्य पुनर्मुद्रणाद्याः सर्वेऽधिकारा एतद्भाण्डागारकार्यवाहकैरायतीकृताः सन्ति ।
-: संस्थानुं टूस्टीमण्डल :श्री नेमचंद गुलाबचंद देवचंद झवेरी ,, तलकचंद मोतीचंद झवेरी , रतनचंद साकरचंद झवेरी , अमीचंद झवेरचंद झवेरी ,, केशरीचद हीराचंद झवेरी ,, मोतीचंद मगनभाई चोक्सी
(मेनेजिंग टूस्टी)
The Board of Trustees : Shri Nemchand Gulabchand Devchand Javeri
„Talakchand Motichand Javeri ,, Ratanchand Sakerchand Javeri ,, Amichand Zaverchand Javeri
Keshrichand Hirachand Javeri » Motichand Maganbhai Choksi
Hon. Managing Trustee
For Privale & Personal use only
library.org
Page #4
--------------------------------------------------------------------------
________________
Sheth Devchand Lalbhai Jain Pustakoddhar Fund, Series No. 123 Shreemati Avashyak Avachurni
Commentary [Avachurni) by
Dbirsundar Suri
Page 1 to 240 Fannyas Prabodhsagar Shishya Muni Pramodsagar
d
4
Price Rs. 5-00
Christan : 1974
Vir Samvat : 2500 Vikram Samvant : 2030
Log292929 SEIZOEZETSZ
Jain Educate
Forvale ofersonal use only
nesrary.org
Page #5
--------------------------------------------------------------------------
________________
पिठिका।
श्रीधीरसुन्दरसू० आव०अवचूर्णिः
॥१॥
श्रीमती आवश्यक
निरवनिः
श्रीमदरसा सका
نواسہ
गाथा-१
परमेष्ठिनः प्रणिदधत् प्रणमन् श्रीसोमसुंदरगुरुंश्च ।
आवश्यकावचूरि लिखाम्यहं स्वपरहितहेतोः ॥१॥ प्रेक्षावतां प्रवृत्यर्थमादौ प्रयोजनादिक स्थाप्यं, अन्यथा न युक्तोऽयमावश्यकप्रारंभप्रयासः, तथा मंगलमप्यादौ वक्तव्यं, अन्यथा कर्तृणां श्रोणां चाविघ्नेनेष्टफलसिद्धययोगात् । उक्तं च "प्रेक्षावतां प्रवृत्त्यर्थः, फलादित्रितयं स्फुट । मंगलं चैव शास्त्रादौ, वाच्य मिष्टार्थ सिद्धये ॥१॥" तत्र प्रयोजनं द्विधा परमपरं च, पुनरेकैकं द्विधा कर्तगतं |
॥१॥
For Private & Personal use only
Page #6
--------------------------------------------------------------------------
________________
। पिठिका।
श्रीधीरसुन्दरसू० ॥ आव०अवचूर्णिः!
॥२॥
श्रोतृगतं च, तत्र द्रव्यास्तिकनयमतपयलोचनायामागमस्य नित्यत्वात्कतुरभाव एव, तथा चोक्त'-"एषा द्वादशांगी न कदाचिन्नासीत् न कदाचिन्न भवति न कदाचिन्न भविष्यतीति ध्रुवा नित्या शाश्वतीत्यादि, पर्यायास्तिकनयमतपर्या
निशान लोचनायां चानित्यत्वादश्यंभावी तत्सद्भावः। तत्वपर्यालोचनायां तु सूत्रार्थोभयरूपत्वादागमस्यार्थापेक्षया नित्यत्वात, सूत्ररचनापेक्षया त्वनित्यत्वात् कथंचित् कर्तृत्वसिद्धिः, तत्र सूत्रकर्तुरनंतरप्रयोजनं सत्त्वानुग्रहः परंपरं त्वपवर्गप्राप्तिः, उक्तं च "सर्वज्ञोक्तोपदेशेन यः सत्त्वानामनुग्रह। करोति दुःखतप्तानां, स प्राप्नोत्यचिराच्छिवं ॥१॥ श्राणामनंतरप्रयोजनमावश्यकश्रतस्कंधार्थपरिज्ञानं परं परं निःश्रेयसावाप्तिः । कथं इह ज्ञानक्रियाभ्यां मोक्षः, सम्यगवबोधपुरस्सरं सावधानवद्ययोगनिवृत्तिप्रवृत्तिभ्यां सवितुः खरकिरणैर्जलार्द्रशाटिकायाः सलिलकणानामिव कर्माणनामवयवशोऽपगमसंभवात , ज्ञानक्रियात्मकं चावश्यकं उभयस्वभावत्वात् , तयोश्च ज्ञानक्रिययोवाप्तिर्विवक्षितावश्यकश्रुतस्कंधश्रवणतो जायते नान्यथा, तत्कारणत्वात्तदवाप्तेः, अन्यथा सम्यग्ज्ञानाभावतः शिष्याणां माक्षपथप्रवृत्युछेदप्रसक्तेः, कारणादेव च कार्यसिद्धेः । ततः श्रोतृणामपि परंपरया मुक्तिभावाद् भवति तेषां परंपरप्रयोजनं निःश्रेयसावाप्तिरिति प्रयोजनवानावश्यकप्रारंभप्रयासः । अभिधेयं सामायिकादि, तेषामेवास्मिन् ग्रंथे सविस्तरमभिधास्यमानत्वात , सम्बन्धस्तु द्विधा उपायोपेयभावः गुरुपर्वक्रमलक्षणच, तत्राद्यस्तर्कानुसारिणः प्रति, तद्यथा-वचनरूपापनमावश्यकमुपायः उपेयं सामायिकादिपरिज्ञानं मुक्तिपदं वा, तस्याप्पतः पारंपर्येण भावात् , तथाहि अस्मात्सम्यक सामायिकाद्यर्थ ज्ञानं भवति, सति च तस्मिन् सम्यग्दर्शनादिवैमल्य क्रिया प्रयत्नश्च ताभ्यां च प्रकर्षाप्ताभ्यां मुक्तिप्राप्तिरिति ।
-
-
गाथा-१
॥२॥
Jain Education Inte
For Privale & Personal use only
falljainelibrary.org
Page #7
--------------------------------------------------------------------------
________________
पिठिका।
श्रीधीरसुन्दरसू० आव० अवचूर्णिः
॥३॥
गुरुपर्वलक्षणस्तु सम्बन्ध उपोद्धातनियुक्तौ "उद्देसे निद्देसे य निग्गमे" इत्यादिना ग्रन्थेन स्वयमेव नियुक्तिकृता प्रपञ्चेन वक्ष्यते । सम्प्रति मङ्गलमुच्यते, तच मङ्गल शास्त्रस्यादौ मध्येऽवसाने च । वक्ष्यते, ननु न युको मङ्गलत्रयोपन्यासः, आदिमङ्गलेनैवाभिष्टार्थस्य सिद्धत्वात् , न, आदिमङ्गलमात्रेणामीष्टार्थसिद्धयोगात् , तथाहि आदिमङ्गलं विनेयाः विवक्षितशास्त्रस्य पारङ्गच्छेयुरित्येवमर्थ मध्यमङ्गलमववगृहीतशास्त्र स्थिरीकरणार्थ, अन्त्यमङ्गलं शिष्यप्रशिष्यपरम्परया शास्त्रस्याव्यवच्छेदार्थ, तत्रादि मङ्गलं "आभिणियोहि अनाग" मित्यादि ज्ञानफश्चकस्य परममङ्गलत्वात् । मध्यमङ्गलं "वंदणचिइकिइक्कम्म" मित्यादि, बन्दनस्य विनयरूपत्वात्तस्याभ्यन्तरतपोभेदत्वात्तस्य च मङ्गलचात्, पर्यन्तमङ्गलं "पञ्चक्खाण" मित्यादि, प्रत्याख्यानस्याद्यतपोभेदत्वेन मङ्गलत्वात् । तत्रादिमङ्गलमुच्यते, तच ज्ञानपञ्चकरूपं, यतः
आभिणिवोहियनाणं सुयनाणं चेव ओहिनाणं च ।
तह मणपजवनाणं केवलनाणं च पंचमयं ॥१॥ नि० अर्थाभिमुखो नियतः प्रतिनियतस्वरूपो बोधोऽमिनिबोध एव विनयादित्वात स्वार्थेकणि आभिनियोधिकं, यद्वा भिनिबुध्यतेऽनेनास्मादस्मिन् इत्यभिनिवोधः, तदावरणकर्मक्षयोपशमस्तेन निवृत्तं आभिनिबोधिकं, तच्चतज्झानं चेति समासः, इन्द्रियमनोनिमित्तो योग्यदेशावस्थितवस्तुविषय, स्फुटः प्रतिभासो बोधविशेष इत्यर्थः । श्रवणं श्रुतं वाच्य| वाचकभावपुरस्सरीकारेण शब्दसंस्पृष्टार्थग्रहणहेतुरूपलद्धिविशेषः, एवमाकारकं वस्तु जलधारणार्थक्रियासमर्थ 'घट' शब्द
गाथा-१
॥३॥
wrwww.ininelibrary.org
Page #8
--------------------------------------------------------------------------
________________
पिठिका।
श्रीधीरसुन्दरसू०11 आव०अवचूर्णिः
॥४॥
वाच्यमित्यादिरूपतया प्रधानीकृतत्रिकालसाधारणसमानपरिणामशब्दार्थपर्यालोचनानुसारी-इन्द्रियमनोनिमित्तोऽवगमविशेष इत्यर्थः, अथवा श्रूयतेऽस्मादस्मिन्निति श्रुतं तदावरणकर्मक्षयोपशमस्तजनितं ज्ञानमपि श्रुतं कार्ये कारणोपचारात् , शृणोतीति वा श्रुतं आत्मा, तदनन्यत्वाज्ज्ञानमपिश्रुतं । चः अनयोः स्वामिकालकारणविषयपरोक्षत्वसाध
ात्तुल्यकक्षतोद्भावनार्थः, तथाहि य एव मतिज्ञानस्य स्वामी स एव श्रुतज्ञानस्यापीति स्वामिसाधर्म्य', तथा यावामेव मतेः स्थितिकालः तावानेव श्रुतस्यापि, तत्र प्रवाहापेक्षयाऽतीतानागतवर्तमानरूपः सर्व एव कालः, अप्रतिपतितैकजीवापेक्षया तु पट्पष्टिः सागरोपमाणि समधिकानि, उक्त च "दो वारे विजया ईसु०" यथा च मतिज्ञानं क्षयोपशमहेतुकं तथा श्रुतमपि, यद्वा इन्द्रियानिद्रियनिमित्तमतिज्ञानं तथा श्रुतमपीति करणसार्य, यथा मतिज्ञानमादेशतः सर्वद्रव्यादिविषयमेवं श्रुतमपि, यथा च मतिज्ञानं परोक्षमेवं श्रुतमपि, एवकार अवधारणे, स च परोक्षत्त्वमनयोरखधारयति, मतिश्रुते एव परोक्षे, नाशेषज्ञानमिति । अथ परोक्षमिति कः शब्दार्थः ?, उच्यते, 'अशुटि व्यासौ' अश्नुते, ज्ञानात्मना सर्वानर्थान् व्याप्नोतीत्यक्षः, अक्षस्य-आत्मनो द्रव्येन्द्रियाणि द्रव्यमनश्च पुद्गलमयत्वात्पराणि वर्तन्ते, पृथग वर्तत इतिभावः, ताभ्यां यदस्य ज्ञानमुदयते तत्परोक्षं, पृषोदरात्वाद्रूपनिष्पत्तिः । यद्वा परैन्द्रियादिभिः सह उक्षा-सम्बन्धी विषयविषयिभावलक्षणो यस्मिन् ज्ञाने, न तु साक्षादात्मना, तत् परोक्षं, धूमादग्निज्ञानवत् , कथमनयोः परोक्षतेति, उच्यते, पराश्रयत्वात् , तथाहि पुद्गलमयत्वात् द्रव्येन्द्रियमनांस्यात्मना पृथग्भूतानि, ततस्तदाश्रयेणोपजायमानं ज्ञानमात्मनो न साक्षात् , किन्तु परंपरयेति, परोक्षता, वैशेषिकादयः प्राहुः-ननु अक्षाणि-इन्द्रियाण्युच्यन्ते ततोऽक्षाणां इन्द्रियाणां या साक्षादुपलब्धिः सा प्रत्यक्षं, अक्षं-इन्द्रियं प्रति वर्तते इति प्रत्यक्ष तथा च
For Private & Personal use only
गाया-१
॥४॥
Jain Education Interne
melibrary.org
Page #9
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचूर्णिः
॥५॥
सति लोकप्रसिद्धं साक्षादिन्द्रियाश्रितं घटादिज्ञानं प्रत्यक्षमिति सिद्ध, अयुक्तमेतत् , इन्द्रियाणामचेतनत्वोपलब्धृत्वा. भावात , तथा चात्र प्रयोगः-यदचेतनं तन्नोपलब्धृ यथा घटः, अचेतनानि च द्रव्येन्द्रियाणि, न चायमसिद्धो हेतुः, यतो द्रव्येन्द्रियाणि निर्वृत्युपकरणरूपाणि । “निर्वृ युपकरणे द्रव्येन्द्रियमिति तत्वा०-२-१७ वचनात् , निवृत्युपकरणे च प्रदलमये, पुद्गलमयं च सर्वमचेतनं, तत्वतः पुनस्तत्रतमेवोपलब्धा, कथमिति चेदुच्यते, तद्विगमेऽपि तदुपलब्धार्थानुस्मरणात , तथाहि-कोऽपि पूर्व चक्षुषा विवक्षितमर्थ गृहीतवान् , यतः कान्लातरे देवविनियोगतश्चक्षुपः अपगमेऽपि | सति तमर्थ स्मरति, यदि चक्षुरेव दृष्ट्र स्यात्ततश्चक्षुषोऽभावे तदुपलब्धार्थस्मृतिन भवति, नहि आत्मना सोऽर्थोऽनु
भूतः, किन्तु चक्षुषा, चक्षुष एव साक्षादृष्ट्रत्वेनाभ्युपगमात्, न चान्येनानुभूतान्यस्य स्मरणं स्यादतिग्रसंगात् , तस्मादात्मैवोपलब्धा, नेन्द्रियमिति । अवशब्दोऽअधाशब्दार्थः, अव-अधोधो विस्तृत वस्तु धीयते-परिच्छिद्यतेऽनेन इति अवधिः, अथवाऽवधिः-मर्यादा रूपिष्वेव द्रव्येषु परिच्छेदकतया प्रवृत्तिरूपा तदुपलक्षितं ज्ञानमप्यवधिः, अवधिश्चासौं ज्ञानं चेत्यवधिज्ञानं, चोऽनंतरोक्तज्ञानद्वयेन सहास्य स्थित्यादिभिः साधर्म्यदर्शनार्थः, तथाहि-यावानेव मतिश्रुतयोरनं. तरोक्तः स्थितिकालोऽवधेरपि द्विधापि तावानेव, यथैव च मतिश्रुते मिथ्यादर्शनोदयतो विपर्ययरूपतामासादयतस्तथावधिरपि, तथाहि-मिथ्यादृष्टेस्तान्येव मतिश्रुतावधिज्ञानानि मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानानि भवन्तीति विपर्ययसाधर्म्य', यश्च मतिश्रुतयोः स्वामी स एवावधेरपीति स्वामिसाधर्म्य', तथा विभङ्गज्ञानिनस्त्रिदशादेः सम्यगदर्शनावाप्तौ युगपदेव मतिश्रुतावधिज्ञानानां लाभसंभव इति लामसाधर्म्य तथा परिः-सर्वतो भावे, अवनमवः, औणादि
गाथा-१
॥५॥
For Private & Personal use only
wwww.ininelibrary.org
Page #10
--------------------------------------------------------------------------
________________
श्रोधीरसुन्दरसू० आव०अवचूर्णिः
॥६॥
को प्रत्ययः, परि अो-वेदनं पर्यवः, मनसि मनसो वा पर्यवो मनःपर्यवः सर्वतो मनोद्रव्य परिच्छेद इत्यर्थः, अथवा मनःपर्यय इति पाठः, तत्र पर्ययणं पर्यायो, भावेऽल्ल्ययः, मनसि मनसा वा पर्यया मनःपर्ययः, सर्वतस्तत्परिच्छेदः स चासौ ज्ञानं च मनःपर्ययज्ञानं वा, मनपर्ययःज्ञानं अपरे मणपजयनाणमिति पाठे मनःपर्यायज्ञानमिति शब्दसंस्कारमाचक्षते, कर्मणोऽणित्यणि, मनःपर्यायं च तत् ज्ञानं च मनःप०, यद्वा मनसः पर्यायाः, पर्याया-भेदा इत्यर्थः मनःपर्यायाः तेषां तेषु वा सम्बन्धि ज्ञानं, मनःपर्यायज्ञानं इई चार्धतृतीयद्वीपसमुद्रान्तरवत्तिसंज्ञिमनोद्रव्यालंबनमेव तथा शब्दोऽवधिज्ञानेन सहास्य छमस्थत्वादिभिः सारुप्पप्रदर्शनार्थः, तथाहि, यथावधिः छमस्थस्य स्यात् तथेदमपि, यथावाऽवधिज्ञानं रूपिद्रव्यगोच तथेदमपि, अस्य मनःपुद्गलालंबनत्वात् , यथा चावधिः क्षायोपशमिके भावे तथा प्रस्तुतमपीति भावसाधर्म्य, यथा चावधिज्ञानं प्रत्यक्ष तथा मन:पयार्य ज्ञानमपि, तथाहि-अक्ष-जीवं प्रति साक्षाद्वर्तते यद् ज्ञानं तत् प्रत्यक्ष. तच्चावध्यादि त्रिभेदमिति, प्रत्यक्षसाधर्म्य । केवलं एकमसहायं मत्यादिज्ञाननिरपेक्षत्वात् , मत्यादिज्ञाननिरपेक्षता च केवलज्ञानप्रादुर्भाव मत्यादीनामसंभवान्, ननु कथं तदसंभवः, यावता मतिज्ञानादीनि स्वस्वावरणक्षयोपशमे एव प्रादुष्पन्ति, ततो निर्मूलस्वस्वावरणविलये तानि सुतरां भविष्यन्ति, चारित्रपरिणामवत् , उच्यते, यथा जात्यमरकतादिमणिमलोपदिग्धस्य यावन्न समूलमलापगमस्तावद्यथा २ देशतो मलविलयस्तथा तथा देशतो व्यक्तिर्जायते, सा च क्वचित् कदाचित् कथंचिद्भवतीत्यनेकविधा, तथाऽत्मनोऽपि सकलज्ञानात्मकस्याप्यावरणमलपटलतिरोहितस्य यावन्न सकलकर्ममलापगमस्तावद्यथा यथा देशतः कर्ममलोच्छेदस्तथा तथा देशतस्तस्य
गाथा
॥६॥
For Privale & Personal use only
Jain Education Internal
library.org
Page #11
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव० अवचूर्णिः
॥७॥
विज्ञप्तिरुल्लसति, सा च क्वचित् कदाचित्कथंचित्यनेकविधा, ततो यथा मरकतादिमणेरशेषमलापगमे समस्तास्पष्ठदेशशक्तिव्यवच्छेदेन परिस्फुटरुपैका व्यक्तिर्जायते तथाऽऽत्मनोऽपि ज्ञानदर्शनचास्त्रिप्रभावतो निश्शेषावरणप्रहाणादशेषदेशज्ञानव्यच्छेदेन एकरूपाऽतिपरिस्फुटा विज्ञप्तिरुल्लसति, ततो मत्यादि निरपेक्ष केवलज्ञानं अथवा शुद्धं-केवलं, तदावरणकमलकलंकस्यावयवशोऽपगमात् , सकलं वा-केवलं, प्रथमत एव तदावरणविगमतः संपूर्णोत्पत्तिः, असाधारण वा केवलमनन्यसदृशत्वात् , अनंतं वा केवलं ज्ञेयानंतत्वात् , केवलं च तज्ज्ञानं च केवलज्ञानं, चशब्द उक्तसमुच्चयार्थः, अथवा मनःपर्यायज्ञानसारूप्यप्रदर्शक एव अप्रमत्तयतितामिसाधाद्विपर्ययाभावयु कत्वाच्च, पंचममेव पञ्चमक, प्राकृतत्वात स्वार्थे कः ।। ननु सकलमपीदं ज्ञानं ज्ञप्त्येकस्वभावं ततो ज्ञप्त्येकस्वभावत्वाविशेषे किंकृत एष आभिनिबोधिकादिभेदः, ज्ञेयभेदकृत इति चेत् , तथाहि - वर्तमानिकं वस्त्वाभिनिबोधिकस्य विषयः, त्रिकालसाधारणसमानपरिणामो बनेर्गोचरः श्रुतस्य, रूपिद्रव्याणि अवधेः, मनोद्रव्याणि मनःपर्यायस्य, समस्तपर्यायान्वितं सर्व वस्तु केवलज्ञानस्य, तदेतदयुक्त, एवं सति केवलज्ञानस्य भेदबाहुल्यप्रसक्तिः, तथाहि-ज्ञेयभेदाज्ज्ञानस्य भेदः, यानि च ज्ञेयानि प्रत्येकमाभिनिबोधिकप्रभृतिज्ञानानामिष्यन्ते तानि सर्वाण्यपि केवलज्ञाने विद्यन्ते, अन्यथा केवलज्ञानेन तेषामग्रहणप्रसंगात् , अथ उच्यत प्रतिपत्तिप्रकारभेदतः आभिनिबोधिकादिभेदः, तथाहि न यादृशी प्रतिपत्तिराभिनिबोधिकस्य तादृशी श्रुतस्य, किन्त्वन्यादृशी एवमवध्यादि ज्ञानानामपि प्रतिपत्तव्यं, ततो भवत्येव प्रतिपत्तिभेदाज्ज्ञानभेदः, तदप्ययुक्तं, | एवं सत्येकस्मिन्नपि ज्ञानेऽनेकभेदप्रसक्ते, तथाहि तत्तदेशकालस्वरूपभेदेन विविच्यमानमेकैकं ज्ञानं प्रत्तिपत्तिप्रकारा
गाथा
७॥
Sain Educ
a
tional
Page #12
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू०
आव० अवचूर्णिः
॥८॥
नंत्य प्रतिपद्यते, तत् नषोऽपि पक्षः श्रेयान् , स्यादेतद्-अस्यावार कम, तच्चाने प्रकार, ततस्तावत्तदावाय ज्ञानमप्यनेकप्रकारतां प्रतिपद्यते, ज्ञानावारकं च कर्म, पंचधा, प्रज्ञापनादौ तथाभिधानात् , ततो ज्ञानमपि पंचधा प्ररूप्यते, तदतीवायुक्तिसंगतं, यतः आवार्यापेक्षमावार्यक', अतः आवार्यभेदादेव तद्भेदः, नतु त दादावार्यभेदः, आवार्य च ज्ञप्तिरूपापेक्षया सकलमप्येकम् , ततः कथमावारकस्य पंचरूपता ? येन तद्भेन ज्ञानस्यापि पंचधा भेद उद्गीर्येत ?, अत्र प्रतिविधीयते, अथ यच्चावदुक्तं 'सकलमपीदं ज्ञानं ज्ञप्त्येकस्वमावमिति, तत्र ज्ञप्त्येकस्वभावता किं सामान्येनाभ्युपगम्यते विशेषतो वा ?, तत्र नाद्यः पक्षः क्षतिमाधत्त, सिद्धसाध्यतया तस्य वाधकत्वायोगात् बोधरूपतारूपसामान्यापेक्षया सलमगीदं ज्ञानमस्माभिरेकमभ्युपगम्यते एव, ततः का नो हानिरिति ? अथ द्वितीय पक्षस्तदयुक्तमसिद्धत्वात् नहि नाम विशेषतोऽज्ञानमेकमेवोपलभ्यते, प्रतिप्राणि स्वसंवेदन प्रत्यक्षेणोत्कर्षापकपकृतभेददर्शनात् , अथ यद्युत्कर्षापकर्षकृतमात्रभेददर्शनाज्ज्ञानभेदस्तहि तावुक्तांपकर्षा प्रतिप्राणि देशकालाद्यपेक्षया ...
जर मिनिटि sunarnir - -- ज्ञप्त्येकस्वभावता किं सामान्येनाभ्युपगम्यते विशेषतो वा ?, तत्र नाद्यः पक्षः क्षतिमाधत्त, सिद्धसाध्यतया तस्य बाधकत्वायोगात् बोधरूपतारूपसामान्यापेक्षया सकलमीदं ज्ञानमस्माभिरेकमभ्युपगम्यते एव, ततः का नो हानिरिति ? शश दितीय पक्षम्तढयक्तमसिद्धत्वात नहि नाम विशेषतोऽज्ञानमेकमेवोपलभ्यते. प्रतिप्राणि स्वसंवेदन प्रत्यक्षेणोत्कर्षा
Jain Education international
For Privale & Personal use only
Page #13
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू०
तदपिनको वाधाथै, यतस्ते प्रतिपत्तिप्रकारा देशकालभेदेनानन्त्यमपि प्रतिपद्यमाना परिस्थीनिमित्तभेदेन व्यवस्थापिता आव० अवणिः
नामिनियोधिकादीन् जातिभेदान्नतिकामन्ति, ततः कथमेकस्मिन् अनेकभेदभावप्रसङ्गः?, यदप्यवादि-आवार्यापेक्षं ॥९॥
ह्यादारकं इत्यादि, तदपि न बाधायै, यतः परिस्थरनिमित्तभेदतः पञ्चसंख्याः , ततस्तदपेक्षमावारकमपि पञ्चधा वणितमिति न कश्चिद्दोषः, न चैवमात्मस्वभावत्वे क्षीगावरणस्यापि तद्भावप्रसङ्गः, यत एते मतिज्ञानावरणादिक्षयोपशनरूपोपासिंपादितसत्ताकाः, यथा सूर्यस्य धनपटलावृत्तस्य मन्दप्रकाशभेदाः कटकुडयावरणविवरभेदोपाधिसम्पादिताः, ततः कथं निश्शेषावरणक्षयात् तथारूपक्षयोपशमभाविनो भवितुमर्हन्ति, न खलु सकलघनपटलकटकुडयाद्यावरणापगमे सूर्यस्य ते तथारूपा मन्दप्रकाशभेदा भवन्ति, ततो यथाजन्मादयो भावा, जीवस्यात्मभूता अपि कर्मोपाधिसंपादितसत्तास्यात् तदभावे न भवन्ति तद्वदाभिनिवोधिकादयोऽपि भेदा ज्ञानस्यात्मभूतापि मतिज्ञानवरणादिक्षयोपशमसापेक्षत्वात्केवलिनो न स्युः ततो नासर्वज्ञत्वदोपः । अन्यस्त्वाह प्रपन्ना वयमुक्त युक्तितो ज्ञानस्य पश्चभेदत्वं, परममीप भेदानाभित्थमुपन्यासे किं विवक्षितं प्रयोजनमुत यथाकथंचिदेष प्रवृत्तः ?, अस्तीति बमः ।
इह मतिश्रुते तावदेकर वक्तव्ये, परस्परमनयोः स्वाम्यादिसाधात् , तच्च प्रागेव भावित, अवध्यादिज्ञामेभ्यश्च प्राक तद्भाव एवावध्याविज्ञानसभावात् , सर्वत्रापि पूर्वमवग्रहादिरूपं मतिज्ञानमुदयते पश्चात् , श्रृवज्ञानं नन्वेते
मतिश्रते सम्पत्तीत्वादनकाले सुगपदुत्पत्तिमासादयतः, अन्यथा मतिज्ञानाभावे श्रुतज्ञानभावप्रसङ्गः, स चानिष्टः, तथा Ni मिथ्यात्वात्तिपत्तौ युगपदेवाज्ञानरूपतथा परिणमेते, ततः कयं 'मतिपूर्व शुन'मिति ?, नप दोषः, यतः सम्यकत्वो- |
गाथा-१
॥९॥
For Privale & Personal use only
.
Page #14
--------------------------------------------------------------------------
________________
श्रीधरसुन्दरसू०| आव० अवचूर्णि
॥१०॥
Jain Education Interna
त्पादनका समकालं मतिश्रुते लब्धिमात्रमेवांगीकृत्य प्रोच्येते उपयोगापेक्षया, न खलु मत्युपयोगेनासं चित्य श्रुतग्रंथानुसारिविज्ञानमासादयति जन्तुः, ततो न कचिद्दोषः । अथ मतिश्रुतयोः किंकृतो भेदः ? उच्यते लक्षणभेदादिकृतः, उक्त च "लखणभेआ हेउफलमेआओ" भेअं इंदियविभागो । बागकखरमूएअरमेआ भेआ महसुआणं ॥ १ ॥ " तत्र लक्षणभेदा मेरो भाव्यते, अभिमुख योग्यदेशावस्थितं नियतमर्थ इन्द्रियमनोद्वारेणात्मा येन परिणामविशेषेगावबुध्यते स परिणामविशेषो ज्ञानापरपर्याय आभिनिवोधिकं शृणोति वाच्यवाचकपुरस्सरं श्रणविषयेण शब्देन सह संस्पृष्टमर्थ परि च्छिनत्ति येन परिणामविशेषेण आत्मा स परिणामविशेषः श्रुतं, अयं च लक्षणभेदो नंबध्ययने साक्षादुक्तः ननु यद्येवं लक्षणं श्रुतं तर्हि य एव श्रोत्रेन्द्रियलब्धिमान् भाषालब्धिमान् वा तस्यैव श्रुतमुपपद्यते, न शेषस्यैकेन्द्रियस्य, तथाहि यः श्रोत्रन्द्रियलब्धिमान् भापालब्धिमान् वा स विवक्षितं शब्दं श्रुत्वा तेन शब्देन वाच्यमर्थ प्रतिपत्तुमिष्टे न शेषः, तस्य तथारूपशक्तथभावात्, योऽपि च भाषालब्धिमान् भवति द्वीन्द्रियादिः सोऽपि प्रायः स्वचेतसि किम विकल्प्य तदभिमानतः शब्दमुद्भिरति नान्यथा, ततस्तस्यापि श्रुतं संभाव्यते, यस्त्वेकेन्द्रियः स न श्रोत्रेन्द्रियलब्धिमान् नापि भापालब्धिमान् ततः कथं तस्य तद्यते ? अथ प्रवचने तस्यापि श्रुतं वर्ण्यते, ततः प्रागुक्त' श्रुतलक्षणं न सम्यगिति नैष दोषः इह तावदेकेन्द्रियणामाहारादिसंज्ञा विद्यन्ते, तथा सूत्रे नैकशोऽमिधानात् संज्ञा वाभिलाष उच्यते यदुक्तमस्यैवावश्यकस्य मूलटी काय - आंहारसंज्ञाऽहाराभिलाषः, क्षुद्वेदनीयप्रभवः खल्बसौ परिणामविशेष इति, अभिलापश्च ममैवंरूपं वस्तु पुष्टिकारि, तद्यदीदमवाप्यते ततः समीचीनं भवति इत्येवं शब्दार्थोल्ले
.
गाथा - १
॥१०॥
inelibrary.org
Page #15
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचूर्णिः
खानुविद्धः स्वपुष्टिनिमित्तप्रतिनियतवस्तुप्राप्त्यध्यवसायः, स च श्रुतमेव, तस्य शब्दार्थपर्यालोचनात्मकत्वात् ,
दार्थपर्या लोचनात्मकता च ममवरूपं वस्तु पुष्टिकारि तद्यदोदमवाप्यते इत्येवमादीनां शब्दानामत ल्याकाररूपाणां विवक्षितार्थवाचकत्या प्रवर्तमानत्वात् , तत एकेन्द्रियाणां किंचनाप्यनिर्वचनी तथारूपक्षयोपशमभावतो वाच्यवाचकभावपुरस्सरं शब्दसंस्पृष्टार्थग्रहणं ज्ञेयं, अन्यथाऽऽहारादिसंज्ञानुपपत्तः, तथा यो भाषाश्रोत्रेन्द्रियलब्धिमान् तस्यैव श्रुतमुपपद्यते इत्यादि तदप्युक, वकुलादीनां स्पर्शनेन्द्रियातिरिक्तद्रव्येन्द्रियलब्धिविकलत्वेऽपि किमपि सूक्ष्मभावेन्द्रिय पञ्चकविज्ञानमभ्युपगम्यते, “पंचिदिउओव्य बउलो" इत्यादि भाष्यकारवचनप्रामाण्यात् , तथा भापाश्रोग्रेन्द्रियलब्धिविकलत्वेऽपि तेषां सूक्ष्मं किमपि तं भविष्यति अन्यथाऽऽहारादिसंज्ञानुपपत्तः, समीचीनं प्रागुक्तं श्रुतलक्षणमिति भवति लक्षणभदाभेदः, तथा हेतुफलभेदात् , तथाहि-मतिः कारणं, मत्या प्राप्यमाणत्वात्. श्रुतं तु कार्य, न खलु मतिपाटबमंतरेण श्रुतविभवमुत्तरोत्तरमासादयति जन्तुस्तथाऽदर्शनात् , यद्यदुल वर्षापकर्षवशादृत्कर्षापकर्षभाक तत्तस्य कारणं-यथा घटस्य मृत्डः , मनुकर्षापकर्ष यशाच श्रुतस्योत्कर्षाप पा ततः कारणं मतिः श्रुतस्य, तथा भेदभेदाभेदः, तथाहि. चतुर्धा व्यजनावग्रहः पोढाविग्रहेहावायधारणाभेदादष्टाविंशतिधाऽभिनिबोधिकं ज्ञानं, अङ्गप्रविष्टानंगप्रविष्टादिभेदभिन्न च। श्रां, तथेन्द्रियविभागाझेदः, श्रुतं श्रोगेन्द्रियोपलाधरेव । ननु श्रोगेन्द्रियोपलब्धिः श्रुतमेव कस्मादिति चेदुच्यते, इह या श्रोनेन्द्रियोपलब्धिरपि श्रुतग्रन्थानुसारिणी सैव श्रुतमुच्यते, या पुनरवर हेहावायरूपा या सा मतिः, शेष यच्चक्षुरादीन्द्रियोपलब्धिरूपं विज्ञानं तन्मतिज्ञानं, तदेवं सर्वस्याः श्रोगेन्द्रियोपलब्धरुत्सर्गेग श्रुत्वे प्राप्तेऽपवादमाह-मुक्त्वा
गाथा
॥११॥
Jain Education international
For Private & Personal use only
Page #16
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव० अवचूर्णिः
॥१२॥
द्रव्यश्रुतं-पुस्तकपत्रकादिन्यस्ताक्षररूपद्रव्यश्रतविषयां शब्दार्थपर्यालोचनात्मिकां शेषेन्द्रियोपलब्धि, तस्याः श्रुतरूपत्त्वात् यश्च द्रव्यश्रुतव्यतिरेकेणान्योऽपि शेषेन्द्रियेष्वक्षरलाभः शब्दार्थपर्यालोचनात्मकः सोऽपि श्रुतं, नतु केवलोक्षरलाभः, केवलो ह्यक्षरलाभो मतावपीहादिरूपायां भवति, न च श्रुतं, वल्कसमं मतिज्ञानं, कारणत्वात् , शुम्बसमं श्रुतं तत्कार्यवात् , यथा वल्कशुम्बयोर्भेदस्तथा मतिश्रतयोरपि, इतश्च भेदो मतिज्ञानमनक्षरं साक्षरं च, तथाहि-अवग्रहज्ञानमनक्षर', तस्यानिद्दिश्यसामान्यमात्रप्रतिभासात्मकतया निर्विकल्पकत्वात् , ईहादिज्ञानं तु साक्षर', तस्य परामर्शादिरूपतयाऽवश्यं वारूषिच्यात् , श्रुतं साक्षरमेव, अक्षरमंतरेण शब्दार्थपर्यालोचनाऽयोगात् , इतश्च मतिश्रुतयोर्मेदः- मूककल्पं मतिज्ञानं, स्वमात्रप्रत्यायनफलत्वात् , अमूककल्पं श्रुतं, स्वपरप्रत्यायकत्वादिति । मतिश्रुतानंतरं च कालविपर्ययादिसाध
ादवघेरुपन्यासः, तदनंतरं च छद्मस्थविषयभागदिसाधान्मनःपर्यायोपन्यासः, तदनंतरं च भावमुनिस्वाम्यादिसाधर्म्यात्सर्वोत्तमत्त्वाच केवलोपन्यासः, आभिनिबोधिकं द्विधा-श्रुतनिश्रितमतनिश्रितं च, तत्र शास्त्रपरिकर्मितमतेरुत्पादकाले शास्त्रार्थपर्यालोचनमनपेक्ष्यैव यदुपजायते तत् श्रुतनिश्रितमवग्रहादि, यत्पुनः सर्वथा शास्त्रसंस्पर्शरहितस्य तथाविधक्षयोपशमभावात, एवमेव यथास्थितवस्तुसंस्पशि मतिज्ञानमुपजायते तदश्रुतनिश्रितमौत्पत्यादि, तत्र श्रुतनिश्रितमतिज्ञानस्वरूपदर्शनायाह
उग्गह ईहाऽवाआ य धारणा एव हंति चत्तारि । अभिणियोहियनाणस्ल भेववत्थू समासेणं ॥२॥
गाथा-२
॥१२॥
Jain Education Intern
For Private & Personal use only
linelibrary.org
Page #17
--------------------------------------------------------------------------
________________
श्री धीरसुन्दरम् ० अवचूर्णि
॥१३॥
अवग्रहणमवग्रहः, अनिर्दिश्यसामान्यमात्ररूपार्थग्रहणमित्यर्थः, ईहनमीहा, सद्भूतार्थपर्यालोचनचेष्टा, किमुक्त' भवति? अवग्रहादुत्तरकालमवायात्पूर्वं सद्भूतार्थविशेषोपादानाभिमुखोऽसद्भूतार्थविशेषपरित्यामाभिमुखः, प्रायोऽत्र मधुरस्वादयः शांखादिशब्दधर्मा दृश्यन्ते, न निष्ठुरताद्रयः, शांर्गादिशब्दधर्मा इत्येवं मतिविशेष ईहा, तस्यैवावगृहीतस्येहितस्य चार्थस्य निर्णय रूपोऽध्यवसायः शंख एवायं शाङ्क एवायमित्यादिरूपोऽवधारणात्मकप्रत्ययोपायः च शब्दः पृथक् पृथगवग्रहाहादिस्वरूप स्वातंत्र्यदर्शनार्थः, अवग्रहादीनामीहादयः पर्यार्या न भवन्तीत्यर्थः, तस्यैवार्थस्य निर्णीतस्य धरणं धारणा, सा चत्रिधा अच्युतिर्वासनास्मृतिश्च तत्र तदुपयोगादविच्यवनमविच्युतिः, सा चान्तर्मुहूर्तप्रमाणा, ततस्तयाऽऽहितो यः संस्कारः स वासना सा संख्येयमसंख्येयं वा कालं यावद्भवति संख्येयवर्षायुषां संख्येयं 'काल, असंख्येयवर्षायुषां • वासंख्येवमित्यर्थः, ततः कालन्तरे. कुतश्चित्तार्थदर्शनादिकात् कारणात् संस्कारस्य प्रबोधे यज्ज्ञानमुदयते तदेवेद' यन्मया प्रागुपलब्धमित्यादिरूप सा स्मृतिः, एताश्वाविच्युतिवासनास्मृतयो घरणलक्षणसामान्याऽन्वर्थयोगाद् धारणाशब्दवाच्याः एवं शब्दः क्रमदर्शनार्थ: आर्यत्वाच्च मकारलोपः एवमनेनैव क्रमेण, तथाहि - नानवगृहीतमीह्यते, नखनीतिगते, न चतं धार्यते इति चत्वार्या मिनिबोधिकस्य भिद्यन्ते इति भेदा: - विकल्पास्त एव वस्तुनि वस्तूनि वास्तवभेदा इति भावः समासेन- संक्षेपेण, विस्तरतस्त्वष्टाविंशत्यादिभेदभावात् । अनंतरोपन्यस्तानामवग्र| हादीनां स्वरूप तिपादयिषुरिद्रमाह
गाथा- २
॥१३॥
Page #18
--------------------------------------------------------------------------
________________
श्रीरसुन्दर आव ० अवचूर्णिः
॥१४॥
Jain Education Inten
अत्थाणं ओगहणंमि उग्गहो तह वियारणे ईहा । सायंमि अवाओ धरणं मिय धारणं विति ॥३॥
अर्यंते-गम्यंते, परिच्छिद्यन्त इत्यर्थाः, स्वरूपादयस्तेषामर्थानां प्रथमं दर्शनानंतरं ग्रहणमवग्रहणमवग्रहं ब्रुवते इति योगः । ननु वस्तुनः सामान्य विशेषात्मकतयाऽविशिष्टत्वात्किमिति प्रथमं दर्शनं न ज्ञानमिति ?, उच्यते, तस्य प्रबलावरणाचादर्शनस्यालूपावरणत्वात् स च द्विधा - व्यंजनावग्रहोऽर्थावग्रहश्च तत्र व्यंजनावग्रहपूर्वकोऽर्थावग्रह इति व्यंजनावग्रहः प्रयमं प्रतिपाद्यते व्यंज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यंजनं तच्चोपकरणेन्द्रियस्य शब्दादिपरिणतद्रव्याणां च यः परस्पर संबंधः, संपृक्तिरित्यर्थः, संबंधे हि सति सोऽर्थः श्रोत्रादींद्रियेण व्यक्तुं शक्यते, नान्यथा, ततः संबंधो व्यजन, व्यंजनेन संबंधेनावग्रहण संबंध्यमानस्य शब्दादिरूपस्यार्थस्याव्यक्तरूपः परिच्छेदो व्यंजनावग्रह इति, अथवा व्यंज्यते इति व्यंजनानि, कर्मण्यनट्, व्यंजनानां शब्दादिरूपतया परिणतानां द्रव्याणां उपकरणेन्द्रियसंप्राप्तानामवग्रहः अव्यक्तरूपः परिच्छेदो व्यंजनावग्रहः, अथवा व्यंजनमुपकरणेन्द्रिय, शब्दादिपरिणतद्रव्यसंघातो वा ततश्च व्यंजनेनउपकरणेन्द्रियेण शब्दादिपरिणतद्रव्याणां च व्यंजनानामवग्रहो व्यंजनावग्रहः स चान्तर्मुहूर्तप्रमाणः,
ननु व्यंजनावग्रहवेलायां न किमपि संवेदन संवेदयामहे तत्कथमसौ ज्ञानरूपो गीयते १, उच्यते, अव्यक्तत्वात् न संवेद्यते, ततो न कश्चिद्दोषः, अस्तित्वे किं प्रमाणमिति चेदुच्यते, अनुमानं, तथाहि यदि प्रथमसमयेऽपि शब्दादिपरिणतद्रव्याणामुपकरणेन्द्रियस्य च परस्परसंपृक्तौ काचिदपि ज्ञानमात्रा न भवेत्तता द्वितीयेऽपि समये न स्यात्,
गाथा - ३
॥१४॥
Finelibrary.org
Page #19
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचूर्णिः ॥१५॥
विशेषाभावात् , एवं यावच्चरमसमयेऽपि, अथ चरमसमयेऽर्थावग्रहरूपज्ञानं जायमानमुपलभ्यते, ततः प्रागपि क्वापि कियती मात्रा प्रतिपत्तव्या, यथा-सिकताकणे तैलं नास्ति ततः समुदायेऽपि नोपलभ्यते, अस्ति च चरमसमये प्रभृतशब्दादिसंपर्के ज्ञान' ततः प्राक्तनेषु समुदायेषु स्तोकं स्तोकतरं ज्ञेयं, अन्यथा चरमसमयेऽपि न स्यात् , ततः स्थितमेतद् व्यंजनावग्रहो ज्ञानरुपः, परं तद् ज्ञानमव्यक्त' ज्ञेयं, स चतुर्विधस्तद्यथा-श्रोत्रेन्द्रियव्यंजनावग्रहः, ध्राणेन्द्रिय. व्यं. जिहवेन्द्रियव्यं० स्पर्शनेनियव्य
ननु पंचस्विन्द्रियेषु सत्सु षष्ठे च मनसि कम्मोदय चतुर्विधः ?, उच्यते,इह व्यंजनमुपकरणेन्द्रियस्य शब्दादिपरिणतद्रव्याणां च परस्पर संबध उच्यते, संबंधश्चतुर्णामेव श्रोत्रेन्द्रियादीनां, न नयनमनसोः, तयोऽरप्राप्यकारिवात , कथमप्राप्यकारितेति चेदुच्यते. विषयकृतानुग्रहोपघाताभावात् , यदि पुनः प्रोप्तमर्थ चक्षुर्मनो वा गहीयातहि यथा स्पर्शनेन्द्रियं सकचंदनादिकमंगारादिकं च प्राप्तमर्थ परिच्छिन्दत्तत्कृतानुग्रहोपघातभाग भवति तथा चक्षुर्मनसी अपि भवतां, न च भवतः, तस्मादप्राप्यकारिणीति, ननु चक्षुषोऽनुग्रहोपघातौ शशांकसूर्यविलोकनात् , एतजाडयविलसितं, यतो वयं न बमः सर्वथा चक्षुपोऽनुग्रहोपघातौ न भवतः, किन्तु विषयमप्राप्त चक्षुर्गहणाति इत्येवाभिदध्महे, विषयकृतानुग्रहोपघातासंभवेऽपि तत्परिच्छेदभावात् , प्राप्तेन तूपघातकेनौपघातो भविष्यति, अनुग्राहकेण चानुग्रहः तत्रांशुमालिकिरणाः सर्वत्रापि प्रसांति नात्र विसंवादः, ततस्ते चक्षुःप्राप्ताः संतः स्पर्शनेन्द्रियमिव चक्षुरप्युपध्नन्ति, शीतांशुरश्मयस्तु स्वभावत एव शीतलत्त्वादनुग्राहकास्ततस्ते चक्षुरनुगृहणन्ति, तरंगमालासंकुलजलावलोकने (पा. च जलकण
गाथा-३
॥१५॥
For Private & Personal use only
Page #20
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरम आव०अवचूर्णिः
॥१६॥
सम्पृक्तसमीरणावयवसंस्पर्शतोऽनुग्रहः, शाइवलतरुमण्डलवलोकनेऽपि शाइवलतरुच्छायासंपर्कशीलीभूतसमीरणसंस्पर्शात् , IN शेषकालं तु जलाधवलोकने) अनुग्रहाभिमान उपघाताभावादयवसेयः, भवति चोपघाताभावेऽनुगहाभिमानो यथाऽतिसूक्ष्माक्षरनिरीक्षणाद्विनिवृत्य यथासुख नीलीरक्तववाद्यवलोकने, इत्थं चैतदङ्गीकर्तव्यं, अन्यथा सम्पर्क यथा सूर्गेणोपघातो भवति तथा हुतवहजलशूलाघालोकने दाहक्लेदपाटनादयोऽपि कस्मान भवन्ति ?, अपि च यदि चक्षुः प्राप्यकारि तर्हि स्वदेशगतं रजोमलाअनादि किं न पश्यति ?, तस्मादप्राप्यकार्येव चक्षुः, ननु यदि चक्षुरप्राप्यकारि तर्हि कस्मादविशेषेण सर्वानप्यर्थान् न गृहणाति ?, यदि हि प्राप्तं परिच्छिन्द्यात् तहि यदेवानावृतमदूरदेश वा तदैव गृहणीयात् , नावृतं दृरदेशस्थं बा, तत्र नयनरस्मीनां गमनासंभवात सम्पर्काभावात , ततो युज्यते चक्षुपो ग्रहणागहणे नागथा ।
तथा चीत.म प्रात्यकारि चक्षुः उपलब्ध्यानुपलब्ध्योरनावरणेतरापेक्षणात रेतरापेक्षणाच, यदि हि चक्षुरप्राप्यकारि भवेत् तदा आवरणभावादनुपलब्धिरन्यथोपलब्धरिति च न स्यात् , नहि तदावरणमुपघातकरणसमर्थ, प्राप्यकारित्वे तु मूर्तद्रव्यप्रतिघातादुपपत्तिमान् व्याघातोतिरे च गमनाभावादिति, प्रयोगश्चात्र चक्षुपो विषयपरिमाणं प्राप्यकारित्वान्मनोवत् , तदेतदयुक्ततर, दृष्टान्तस्य साध्यविकलत्वात् , न खलु मनोऽप्यशेषान् विषयान् गृहणाति, तस्यापि
मेवागमगम्यादिष्वर्थेषु मोहदर्शनात् , ततो यथा मनोऽप्राप्यकार्यपि स्वावरणक्षयोपशमसापेक्षत्वानियतविषयं तथा चक्षुरपि स्वावरणक्षयोपशमसापेक्षत्वात योग्यदेशावस्थितनियतविषयमिति न व्यवहितानामुपलम्भप्रसङ्गो नापि
गाथा- ३
॥१६॥
Sain Education in
For Privale & Personal use only
melabrary.org
Page #21
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव अवचूर्णिः
॥१७॥
दूरदेशस्थितानामिति, एवं मनसोऽप्यप्राप्यकारित्वं भाव्यं, तत्रापि विषयकृतानुग्रहोपघाताभावात् , अन्यथा तोयादिचिन्तायामनुग्रहोऽग्निशस्त्रादिचिन्तायां चोपघातो भवेत् , ननु दृश्यते हर्षादिमिर्मनसोऽतिपुष्टता तद्वशाच्च शरीरोपचयः, उपघातश्च दृश्यते अतिशोककारणात् मनसोविघातसंभवस्तद्वशाच्च शरीरदौर्बल्य, चिन्तावशाच्च हृद्राग इति, तदेतदतीवासंबंद्ध, यत इह मनसोप्राप्यकारित्वं साध्यमानं वर्तते, विषयकृतानुग्रहोपघाताभावादिति हेतोः, न चेह विषयकृतानुग्रहोपघातो त्वया दश्यते तत्कथं व्यभिचारः?, मनस्तु स्वयं पुद्गलमयत्वात् शरीरस्यानुग्रपहौघातौ करिष्यति, यथेष्टानिष्टरूप आहारः, तथाहि
इष्टः आहारः परिभुज्यमानः शरीरस्य पोषणमाधत्ते, अनिष्टस्तूपघातं, तथा मनोऽप्यनिष्टपुद्गलोपचितमतिशोकादिनिबन्धन शरीरस्य हानिमादधाति, इष्टपुद्गलोपचितं च हर्षादिकारणं पुष्टि, तस्मान्मनोऽपि विषयकृतानुग्रहोपघाताभावादप्राप्यकारीति चतुर्धा व्यंजनावग्रहः । तथा व्यंजनावग्रहचरमसमयोपात्तशब्दाद्यर्थावग्रहणलक्षणोऽर्थावग्रहः, सामान्यमात्रानिर्देश्यमग्रहणमेकसामायिकमर्थावग्रह इति भावः, तथेत्यानन्तर्ये, विचारणं-पर्यालोचनमर्थानामित्यनुवर्तते, ईहनमोहा, तां यते इति योगः, किमुक्त' भवति ? अवग्रहात्तीर्णोऽपायात्पूर्वः सद्भतार्थविशेषोपादानाभिमुखोऽसद्भतार्थविशेषपरित्यागाकाङ्क्षी मतिविशेष इति, विशिष्टोऽवसायो निश्चयोऽवगम इत्यनर्थान्तर व्यवसायम, अर्थानामिति
वर्तते अवाय त्रुवते इति संसर्गः, अयमर्थ :- शांख एवाय शब्द इत्याद्यवधारणात्मकप्रत्ययोऽवायः, चोऽवधारणे, || व्यसायमेवाय' त्रुवते इति धृतिर्धारणम् , अर्थानामिति वर्तते, परिच्छिन्नस्य वस्तुनोऽविच्युतिवासनास्मृतिरूप धरणं
गाथा-३
॥१७॥
For Private & Personal use only
Page #22
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव अवचूर्णिः
॥१८॥
मा पुनरिणं त्रुवते, पुनः शब्दोऽप्येवार्थः, ब्रुवत इत्यनेन शास्त्रपारतंत्र्यमाह-इत्य तीर्थकरगणधरा ब्रुवत इति, अर्थाव
ग्रहहावायधारणाः पञ्चस्विन्द्रियेषु षष्ठे च मनसि भावात् प्रत्येक पइभेदात्मका चतुर्धा व्यञ्जनावग्रह इात सर्वसंकलनयाऽष्टाविंशतिभेदभिन्नमामिनिबोधिक ज्ञानमवगन्तव्यं, नवरमीहा सदृशधर्मापेतवस्तुविषयेति, नयनादिनिबन्धनेहाविषया यथाक्रमं स्थाणुपुरुषादिकुष्ठोत्पलादिसम्भृतकारवेल्लमांसादिसर्पोत्पलनालादयः प्रतिपत्तव्याः, एवं मनसोऽपि स्वप्ने
शब्दादि विषया अवग्रहादयोऽवसेयाः, अन्यत्र चेन्द्रियव्यापाराभावेऽभिमन्यमानास्येति, अन्ये त्वेवं पठन्ति-"अत्थाणं MIL उग्गहर्णमि उग्गहो तह वियालणे ईहा । ववसायंमि अवाओ धरणं पुण धारणं बेन्ति ॥१॥ [वि० २९३] तत्रार्थाः 611 नामवग्रहणे सत्यवग्रहो नाम मतिभेद इत्येवं ब्रवते, एवमीहादिष्वपि योज्य, भावार्थस्तु प्राग्वत् , अथवा प्राकृतशैलथाऽर्थवशाद्विभक्तिपरिणाम इति[वा] प्रथमार्थे सप्तमी द्रष्टव्या।। सांप्रतमभिहितस्वरूपाणामवग्रहादीनां कालप्रमाणमभिधित्सुराह
उग्गह इक्कं समयं ईहावाया मुत्तमद्धं तु ।
कालमसंखं संखं च धारणा होइ णायव्वा ॥४॥ उक्तलक्षणोऽविग्रहो यो जघन्यो नैश्वयिकः स एक समय भवति, अत्र 'कालाध्वनोाप्ता'विति (सिद्ध०)द्वितीया, तत्र परमनिकृष्टः कालविशेपः समयः, स च प्रवचनोक्तोत्पलपत्रव्यतिभेदोदाहरणात् पट्टशाटिकापाटनदृष्टान्ताच्चावसेयः, सांव्यवहारिकार्थावग्रहव्यञ्जनावग्रहौ तु पृथग् पृथगंतर्मुहर्तकालमानौ, ईहा च अवायाश्च इहावायौ, प्राकृतत्वाद् द्विवचने बहुवचन, तौ मुहर्धि ज्ञातव्यौ, तत्र मुहर्तशब्देन घटिकाद्वयमानः कालोभिधीयते, तस्यार्द्ध तु विशेषणार्थः, किं
माथा-४
॥१८॥
Jain Education Intem
.
For Private & Personal use only
nelibrary.org
Page #23
--------------------------------------------------------------------------
________________
श्रीधीरसन्दरस० ला विशिनष्टि ? व्यवहारापेक्षया चैतन्मुहर्तार्धमुक्त, तत्चतस्त्वन्तर्मुहर्तमवसेयं, अन्ये त्वेव पठन्ति-'मुहर्त्तमंतं तु' अन्तर्मुहूर्त, आव०अवचूर्णिः अंतर्मध्यकरणे, तुरेवार्थः, ईहावायौ भिन्नमुहर्तमंतमुहर्तमेवेत्यर्थः, कलनं कालः तं, न विद्यते संख्या यस्य सोऽसंख्यः ॥१९॥ पलयोपमादिस्तं, संख्यायते इति संख्या इयन्तः पक्षमासत्वयनादयः इत्येवं संख्याप्रमितस्तं, चादन्त मुहूर्त च, अयमंत्र
भावार्थ:-अबायोत्तरकालमविच्युतिरूपा अन्तर्मुहृतं भवति, स्मृतिरूपाप्येव', वासनारूपा तु तदावरणक्षयोपशमारव्यसंस्कारापरपर्यायो, अत एव स्मृतिधारणाया बीजभृता, संख्येयवर्षायुषां सचानां संख्येयं कालम् ; असंख्येयवर्षायुषां पलथोपमादिजीविनामसंख्येयमिति ॥संप्रति श्रोत्रेन्द्रियादीनां प्राप्ताप्राप्तविषयतामाह
पुढे सुणेइ सदं रूवं पुण पासइ अपुढे तु ।
गंधं रसं च फासं च बद्धपुटुं वियागरे ॥५॥ श्रोत्रेन्द्रियं कत शब्द' कर्मतापन्न, शब्दप्रायोग्यद्रव्यसंघातमित्यर्थः, श्रृणोति-गृहणाति परिच्छिनत्तीत्यर्थः, स्पृष्टं तनौ रेणुवदालिङ्गितमात्र, किमुक्त' भवति ? शब्दद्रव्याणि सकललोकव्यापीनि सूक्ष्माणि, अत एव द्रव्येन्द्रियस्यान्तरपि || मनाक् प्रविशन्ति, तदन्यद्रव्यवासकस्वभावानि च, श्रोत्रेन्द्रियं च शेषेन्द्रियगणापेक्षया प्रायः पटुतरं, ततः स्पृष्टमात्रमेव शब्दद्रव्यसमूहं गृह्णाति, रूप पुनः पश्यति-गृहणात्युपलभति, अस्पृष्ट-अनालिङ्गितं, गन्धादिक्त् न संबद्धर्मित्यर्थः, तुरवधारणे, अस्पृष्टमेवेत्यर्थः, चक्षुषोप्राप्यकारित्वात , पुनः शब्दो विशेषणार्थ:, सा चेतद्विशिनष्टि अस्पृष्टमपि योग्यदेशावस्थितं, न पुनरयोग्यदेशावस्थितममरलोकादि, गन्ध्यते-आघ्रायत इति गन्धः तं, रस आस्वादने, रस्यते इति |
गाथा-५
॥१९॥
For Privale & Personal use only
Page #24
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव० अवणिः
॥२०॥
रसस्तं च, स्पृश्यते इति स्पर्शः तं च, चौ पूरणार्थो, बद्धं-आश्लिष्ट' नवशरावे तोयवदात्मप्रदेशैरात्मीकृतमित्यर्थः, स्पृष्ट पूर्ववत् , प्राकृतशैलधा चेत्थमुपन्यासः, परमार्थतस्तु स्पृष्टं च तत् बद्धं च स्पृष्टबद्धमिति,
ननु यद्वद्ध गंधादि तत् स्पृष्टं भवत्येव, अस्पृष्टस्य बंधायोगात् , ततः स्पृष्टक्षब्दोच्चारणं गतार्थत्वादनर्थकमिति नैष दोषः, शास्त्रारम्भस्य सर्वश्रोत्साधारणत्वात् , त्रिविधा हि श्रोतारः केचिदुद्घटितज्ञाः केचिन मध्यमवुद्धयः केचित् प्रपंचितज्ञा इति, तत्र प्रपंचितज्ञानामनुग्रहाय गम्यमानस्याप्यभिधानमदोषायेति, प्रकृतभावार्थस्त्वयं-गन्धादिद्रव्याणि स्वल्पानि तदन्यावासकानि च, घ्राणादीनि चेन्द्रियाणि श्रोत्रेन्द्रियापेक्षयाऽपनि, ततो घ्राणेन्द्रियादिगणो गन्धादि आलिङ्गितानन्तरमात्मप्रदेशैरात्मीकृतं गृहणाति, नान्यथेति, एवं व्यागृणीयात्-प्रतिपादयेत् स्वशिष्येभ्यः प्रज्ञापकः,
नन्विदमुक्त-योग्यदेशापस्थितमेव रूपं पश्यति नायोग्यदेशावस्थितं, तत्र कियांश्चक्षुषो विषयः ? कियतो वा | देशादागतं श्रोत्रादि गृहणाति ?, उच्यते, श्रोत्र तावत् शब्दं जघन्यतोऽगुलाख्येयभागमात्राद्देशादुत्कर्षतस्तु द्वादशयोजनेभ्य इति, चक्षुरपि जघन्यतो गुलसंख्येयभागमात्रावस्थितं रूपं पश्यनि उत्कर्षस्तु सातिरेकयोजनशतसहस्त्रव्यवस्थितं, प्राणरसस्पर्शनानि तु जघन्येनाछुलासंख्येयभागमात्रात् देशादागतं गन्धादि गृहणन्ति, उत्कर्षतस्तु नवयोजनेभ्यः, तवेदमिन्द्रियविषयमानमात्मागुलेन प्रतिपत्तव्यं,
ननु देहमानमुच्छ्याशुलेन, देहाश्रितानि चेन्द्रियाणि, ततस्तेषां विषयमानमुच्छ्याङ्गुलेन वक्तुमुचितं, कथमुच्यते, आत्माङ्गुलेन ?, नेष दोषः, यद्यपि हि नाम देहाश्रितानीन्द्रियाणि तथापि तेषां विषयपरिमाण
गाथा-५
॥२०॥
Page #25
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचूर्णिः |
॥२१॥
मात्माङ्गुलेन, देहादन्यचिन्द्रियविषयपरिमाणं, तस्यात्माङ्गुलप्रमेयत्वात् , यधुच्छ्याङ्गुलेन स्यात्ततः को दोषः ?, उच्यते, पञ्चधनुःशतादिमनुष्याणां विषयव्यवहारव्यवच्छेदः, तथाहि-यद्भरतस्यात्मागुलं तत्किल प्रमाणाङ्गुलं, तच्च प्रमाणाङ्गुलमुच्छ्याङ्गुलसहस्रेण भवति, "उस्सेहंगुलमेगं हवइ पमाणांगुलं सहस्सगुण"मिति वचनात् , ततो भरतसगरादिचक्रवर्तिनां या नगर्यो ये च स्कन्धावाराः ते आत्माङ्गुलेन द्वादशयोजनायामतया सिद्धान्ते प्रसिद्धाः, ते उच्छ्याङगुलप्रमित्याऽनेकानि योजनसहस्त्राणि स्युः, तथा च सति तत्रायुधशालादिषु ताडितभेर्यादिशब्दश्रवणं न सर्वेषामापद्यते, "चारसहिं जोयणेहि सोऽयं अइगिहए सद्द"मिति वचनात् , समस्तनगरस्कंधावारव्यापी च विजयढकादिशब्द आगमे प्रतिपाद्यते, एवमागमप्रसिद्धपञ्चधनुःशतादिमनुष्याणां विषयव्यवहारोव्यवछेदं मात्रापदित्यात्माइशुलेनेन्द्रियविषयपरिमाणं ज्ञेयं, नोच्छ्याइगुलेन ।
ननु चक्षुरिन्द्रियविषयमानमुन स्वरूपं न घटते, अधिकस्यापि तद्विषयमानस्यागमान्तरे प्रोक्तत्वात् , तथाहि- | पुष्करवरादर्धमानुषोत्तरपर्वतसमीपे मनुष्याः कर्कसंक्रान्तौ प्रमाणाइगुलनिष्पन्नः सातिरेकैरेकविंशतियोजनलझर्व्यवस्थितमादित्यमवलोकमानाः प्रतिपद्यन्ते शास्त्रान्तरे, ततः कथमुक्तं नयनविषयमानमात्माइगुलेन घटते ?, प्रमाणाड्गुलेनापि व्यभिचारात्, सत्यमेतत् केवलमिद विषयमानं प्रकाश्यविषय, नतु प्रकाशकविषयं, ततःप्राकाशकेऽधिकतरमपि विषयमानं न विरुध्यते इति न कश्चिद्दोषः, मनसस्तु केवलस्येव सर्वगतत्वात् न क्षेत्रतो विषयमानं, पुद्गलमात्रनिबन्धनाभावात् ,
गाथा-५
॥२१॥
For Privale & Personal use only
Page #26
--------------------------------------------------------------------------
________________
श्रीरसुन्दर आव० अवचूर्णि ॥२२॥
Jain Education Internat
इह यत्पुद्गलमात्र निबन्धननियतं न भवति न तस्य विषयमानं यथा केवलज्ञानस्य न भवति च पुद्गलमात्रनिवन्धननियतं मनः तस्मात् तथा स्पृष्टं शृणोति शब्दमित्युक्तं तत्र शब्दप्रयोगोत्सृष्टान्येव केवलानि द्रव्याणि श्रृगोति विश्रेणिस्थित एव उतान्यान्येव तद्वासितानि आहोश्विन्मिश्राणीति नोदकाभिप्रायमाशङ्कय न तावत्केवलानि तेषां वासकत्वात्तद्योग्यद्रव्याकुलत्वाच्च लोकस्य, किन्तु मिश्राणि तद्वासितानि वा श्रृणोतीत्यमुमर्थमभिधित्सुराह— भासासमसेढीओ, स ं जं सुणइ मीसयं सुई ।
वीसेढी पुण स, सुणे नियमा पराधाए ॥६॥
भासासमसेढीतो०- भाष्यते इति भाषा - वक्त्रा शब्दतयोत्सृज्यमाना द्रव्यसंह तिरित्यर्थः तस्याः समश्रेणयो भाषासमश्रेणयः, समग्रहणं विश्रेणिव्युदासार्थ श्रेणयो नाम क्षेत्रप्रदेशपङ्कक्तयो उच्यन्ते, ताश्च सर्वस्यैव भाषमाणस्य पट्सु दिक्षु विद्यन्ते. यासूत्सृष्टा सती भाषा प्रथमसमय एवाऽऽलोकान्तमनुधावति, ता इतो गतः प्राप्तो भाषासमश्रेणित, भाषासमश्रेणिव्यवस्थितः इत्यर्थः, शब्द - भाषात्वेन परिणतं पुद्गलराशि यं पुरुषाश्वादिसंबंधिनं श्रृणोति परिच्छेद्यतया गृहाति यत्तदनित्याभिसंबंधात् तं मिश्रकं शृणोति किमुक्तं भवति ? भाषकव्युत्सृष्टशब्दद्रव्याणि तद्वासितापान्तरालस्थद्रव्याणि चेत्येवं मित्रशब्दद्रव्यराशि शृणोति, न तु वासकमेव वास्यमेव वा केवलं, 'वीसेढो' त्यादि, 'मञ्चाः क्रोशन्तीत्यादिवत् आधेये आधारोपचारात् विणिव्यवस्थितः श्रोताऽपि विश्रेणिरुच्यते, विश्रेणिः पुनः श्रोता शब्दमिति पुनः शब्दग्रहणं पराघातवासितद्रव्याणामपि तथाविधशब्दपरिणामख्यापनार्थ श्रृगोति नियमात् - नियमेन पराधाते - वासनायां
गाथा-६
॥२२॥
icalibrary.org
Page #27
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरमू० आव० अवचूर्णिः
॥२३॥
सत्यां, एतदक्तं भवति-यानि भाषकोत्सृष्टशब्दद्रव्याणि झल्लर्यादिशब्दद्रव्याणि वा तैः पराघाते वासनाविशेषजनिते सति यानि समुत्पन्नशब्दपरिणामानि द्रव्याणि तान्येत्र विश्रेणिस्थः श्रृणोति, नतु भाषकाद्युत्सृष्टानि, तेषामनुश्रेणिगामित्वेन विदिग्गमनामम्भवात् , न च कुडयादिप्रतिघातस्तेषां विदिग्गतिनिमित्तं संभवति, लेष्ट्रवादिचादरद्रव्याणामेव तत्सम्भवात , तेषां च सूक्ष्मत्वात् , उक्तं च-'भासासमसेहि ठिओ तब्भासामीसियं सुणेड़ सई। तद्दव्यभाषियाई अन्नाई सुणेइ विदिसित्थो ।(३५३ वि.)। अथवा विश्रेणी स्थित एत्र विश्रेणिरभिधीयते. पदैकदेशस्य पदेऽपि प्रयोगदर्शनाद् यथा भीमसेनः सेन इति, वीसेढी पुण इति पाठे तु विश्रेणि पुनरित इति वर्तते, भावार्थः स एव ॥६॥ केन पुनर्योगेनैषां वारद्रव्याणां ग्रहण मुत्सर्गो वा ? कथं वेत्येतदाशङ्कय गुरुराह
गिण्हइ य काइएण, निस्सरइ तह वाइएण जोएणं ।
एगंतरं च गिण्हइ, णिसिरइ एगंतरं चेव ॥७॥ कायेन निर्वृतः कायिकः तेन कायिकेन योगेन, योगो-व्यापारः क्रियेत्यनान्तरं, सर्व एव हि वका कायक्रियया शब्दव्याणि गृहणति, चोऽवधारणे तस्य च व्यवहितः सम्बधः गृहणाति कायिकेनेवेति. निसृजति-मुश्चति, तथेत्यानन्त, ग्रहणानंतरमित्यर्थः, वाचा निवृ त्तो वाचिकस्तेन वाचिकेन योगेन, कथ' एकान्तरमेव गृहणाति ? निसृजत्येकान्तर चैवेति, यथा ग्रामादन्यो ग्रामो-ग्रामान्तरं, पुरुषादनंतरः पुरुषः-पुरुषान्तरं एवमेकैकस्मात्समयादेकैक एवान
गाथा-७
॥२३॥
For Private & Personal use only
Page #28
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव० अवणिः
॥२४॥
II
न्तरसमय एकान्तर', प्रतिसमयं गृह्णाति प्रतिसमयं मुञ्चतीति भावार्थः, शरीरव्यापारे सति येन व्यापारविशेषेण शब्दद्रव्योपादानं करोति स कायिको योगः, येन तु कायसंरम्भेण तान्येव मुश्चति स वाचिकः, येन तु मनोद्रव्याणि मनस्त्वेन व्यापारयति-स मानसः, ततः काययोग एव संव्यवहारार्थ त्रिधा विभक्तः, ग्रहणं हि स्वतंत्रं, प्रथमसमये निसर्गमन्तरेणापि तस्य भावात् , ततो नेवादेस्तदापेक्षया सान्तर', निसर्गस्तु ग्रहणपरतंत्रो अगृहीतस्य निसर्गायोगात् इति पूर्वपूर्वग्रहणसमयापेक्षया सान्तरव्यपदेशः, यानि यानि यस्मिन् यस्मिन् समये गृहीतानि शब्दद्रव्याणि तानि तानि तत्तद्ग्रहणसमयानन्तरसमये सर्वाणि निसृजति, ततो ग्रहणापेक्षया सान्तरो न निरन्तर इति, अथवैकेनाद्यसमयेन गृहणाति 'सर्ववाक्यं सावधारणं मितिन्यायाद् गृह्णात्येव, नतु निसृनति, द्वितीयसमयादारभ्य निसर्गप्रवृत्तेः, प्रथमसमये पूर्वगृहीतद्रव्यासम्भवात् , तथा एकेन-पर्यन्तवतिनो समयेन निसृजति-निसृनत्येव, नतु गृहणाति, भाषणा
गाथा-७
दुपरमात्, अपान्तरालवर्तिषु समयेषु ग्रहणनिसगों, स्थापना- नि नि नि | मन | नननु ग्रहणनिसर्गावात्मनः परस्परविरुध्धौ ततः कथमेकस्मिन् समये तो युज्यते ? नैष दोषः एकस्मिन् समये कर्मादाननिसर्गक्रियावत् तथा उत्पादव्ययक्रियावत् अगुल्याकाशसंयोगविभागक्रियावच्च ग्रहणनिसर्गक्रियाद्वयस्यापि सद्भावोपपत्तेः, एकस्मिन् समये यथा जीवस्वाभाव्यात् द्वावुपयोगी न भवतो 'जुगंवं दो नत्थि उवओगा' इति वचनात्, क्रियास्तु बहयोऽपि घटन्ते एव, कायवाङ्मनःक्रियाणामेकस्मिन्नपि समये युगपत्प्रवृत्तिदर्शनात्, यदुक्तं
॥२४॥
Alinelibrary.org
Jain Education Interne
Page #29
--------------------------------------------------------------------------
________________
श्री धीरसुन्दरसू० आव० अवचूर्णिः
||२५||
गृह्णाति कायिकेनैवेत्यादि तत्र काथिको योगः पञ्चधा, औदारिकवैक्रियाहारकतै जसकार्मणभेदात् ततः किं पञ्चप्रकारेणापि गृहणाति आहोश्विदन्यथेत्याशङ्कासम्भवे तदपनोदार्थमिदमाह - तिविहंमि सरोरंमि, जीवपएसा हवंति जीवस्स ।
जेहि उ गिण्हड़ गहणं, तो भासइ भासओ भासं ॥ ८॥
त्रिविधे - त्रिप्रकारे शरीरे औदारिकाहरकवैक्रियशरीराणामन्यतरस्मिन्नित्यर्थः, जीवस्य प्रदेशा जीवप्रदेशाः इत्थमुच्यमाने भिक्षोः पात्रमित्यादौ पष्ठथा भेदेऽपि दर्शनान्माभूद् भिन्नप्रदेशतया शिष्याणामप्रदेशात्मसम्प्रत्ययोत आह जीवति जीवस्यात्मभूता भवन्ति, अनेन निष्प्रदेश जीववाद निरासमाह, सति निष्प्रदेशत्वे करचरणोरुग्रीवाद्यवयवसंसर्गभावप्रसक्तेः, यै जीवप्रदेशैः किं करोतीत्याह - यैस्तु गृह्णाति तु विशेषणार्थः, कि विशिनष्टि ?, न सर्वदेव गृह्णाति किन्तु तत्परिणामे सतीति, किं गृहणाति ? गृह्यत इति ग्रहणं - शब्दद्रव्यसमूहमित्यर्थः, ततो गृहीत्वा भाषते -वि भाषको भाषण क्रिया विशिष्ट इत्यर्थः अनेन निष्क्रियात्मवादव्यच्छेदमाह, सति तस्मिन्निष्क्रियत्वेनाप्रच्युतानुत्पन्न स्थिरेकरूपत्वाद्भाषणाभावप्रसवतेः, किं भाषत इत्याह-भाष्यत इति भाषा तां
ननु ततो भाषते भाषकः इत्यनेन गतार्थत्वात् भाषाग्रहणमतिरिच्यते, न अभिप्रायापरिज्ञानात् इह भाग्यमाणैव भाषोच्यते, न पूर्वं न पश्चादित्यस्यार्थस्य ख्यापनायादुष्टमेव यदुक्त:--
त्रिविधं शरीरं यद्गतैर्जीवप्रदेशैर्वागद्रव्याणि गृहीत्वा भाषको भाषत इति, तत्र न ज्ञायते कतमत् त्रैविध्य
.
गाथा-८
॥२५॥
Page #30
--------------------------------------------------------------------------
________________
श्री धीरसुन्दरम् ० आव० अवचूर्णिः ॥२६॥
Jain Education Interna
मिति तदभिधातुकामाह-
ओरालियवेउव्वियआहारो गिन्हई मुयइ भासं ।
सच्चं मोसं सच्चामोसं च असच्चमोसं च ॥९॥
हौदारिकशब्देन शरीरतद्वतोरभेदोपचारात् मत्वर्थीयलोपाद्वा औदारिकशरीखान् जीव एव गृद्यते, एवं वैक्रियवान् बैक्रियः, आहारकवानाहारकः, असौ औदारिकादिर्गृह्णाति -आदत्ते, शब्दयोग्यानि द्रव्याणीति गम्यते, गृहीत्वा भाषात्वेन परिणमय्य निसृजति - मुञ्चति भाषाशब्दपरिणतद्रव्यसंहति, कि विशिष्टामित्याह - सत्यां - सन्तो मुनयस्तेषामेव मुक्तिमार्गप्रवृत्ततया ताच्चिकशिष्टत्वात् तेभ्यो हिता निरवद्यानुष्ठानरूपतया मुक्तिमार्गानुकूलत्वादुपकारिणी सत्या, यत् यस्मै हितं तत्तत्र साध्विति
'तत्र साधौ यः प्रत्ययः, अथवा सन्तो- मूलोत्तरगुणास्तेषामेव मुक्तिमार्गतयाऽतिप्रशस्यत्वात् तेभ्यो हिता तदाराधनात् यद्वा सन्तो-जीवादयः पदार्थास्तेभ्यो हिता यथावस्थितत्वस्वरूपप्रत्याकत्वात् यथाऽस्ति जीवः सदसद्रूपो देहमात्रव्यापीत्यादिरूपा, तद्विपरीताऽसत्या यथा नास्ति जीवः अस्ति चेत्तदा एकान्तसद्रूप इत्यादि, सत्यामृषा यथा धखदिरपलाशादिमित्रेषु बहुष्वशोकवृक्षेषु अशोकवनमेवेदमित्यादिरूपा, तत्राशोकतरूणां सद्भावात् सत्यान्येषामपि धवादीनां सद्भावान्मृषा, या न सत्या नापि मृषा साऽसत्यामृषा हे ! देवदत्त ! घटमानय, गां देहि मह्यमित्यादिरूपा, इयं हि स्वरूपमात्रप्रतिपादनफलत्वात् न ययोक्तलक्षणा सत्या नापि मृषा ( नापि सत्यामुषा ) ततः असत्या चासावमृषा
गाथा - ९
||२६||
nelibrary.org
Page #31
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू०
च असत्यामृषा, आसां च स्वरूपमुदाहरणयुक्तं प्रज्ञापनासूत्राद् ज्ञेयं, नन्वौदरिकादिर्गहणाति मुश्चति भाषामित्युक्तं, तत्र आव०अवचूणिः || सा मुक्ता सति उत्कर्षतः कियत्क्षेत्रं व्याप्नोति ? उच्यते सकलमेव लोकं, यद्येवं तर्हि-- । २७॥
कइहि समएहि लागो, भासाइ निरंतरं तु होइ फुडो ।
लोगस्स य कइभागे, कइभागो होइ भासाए ॥१०॥ 'कइहि मित्यादिसूत्रं, अयं सूत्रतः संबंधः, अथवाऽर्थतः, ननु यद् द्वादशयोजनेभ्यः परतो न शृगोति शब्द. मंदपरिणामत्वाद्रव्याणामित्युक्तं, तत्र कि परतोऽपि द्रव्याणामागतिरस्ति, यथा च विषयाभ्यन्तरे नैरंतर्येण तद्वासनासामर्थ्य एवं बाहिरप्यस्ति उत नेत्युच्यते, अस्ति, केषांचित् कृत्स्नलोकव्याप्तेः, यद्येवं तर्हि 'काहिं' कतिमिः समय- | लोकश्चतुर्दशरज्वात्मकः क्षेत्रलोको गृह्यते ?, भाषया निरंतन्तरमेव भवति स्पृष्टो-व्याप्तः, पूर्ण इत्यर्थः--
चउहिं समएहि लोगो, भासाइ निरंतर तु होइ फुडा ।
लोगस्त य चरमंते, चरमंतो होइ भासाए ॥११॥ लोकस्य च कतिभागे कतिभागो शवति भाषायाः ?, अत्रोच्यते, चतुर्भिः समयैर्लोको भाषया निरंतरमेव भवति स्पृष्टो-व्याप्तः, कि सर्वथैव भाषया उत विशिष्टया ? उच्यते, विशिष्टया कथम् ? इह कश्चिद्वक्ता मंदप्रयत्नः कश्चिन्महाप्रयत्नः तत्राद्यो यथारूपाणि शब्दद्रव्याणि गृहीत्वांस्तथारूपाण्येवाभिन्नानि जातमन्दशब्दपरिणामानि निसृजति, तानि
गाथा-१०-१
॥२७|
Jain Education international
For Private & Personal use only
Page #32
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू०||| च तथा निसृष्टानि मन्दप्रयत्ननिसृष्टत्वात् परिस्थूराणि, अत एव तदन्यद्रव्यवासनोत्पादपाटवरहितानि असंख्येयानि आव० अवणिः ।
योजनानि गत्वा खण्डशो भिद्यन्ते, भिद्यमानानि च संख्येयानि योजनानि गत्वा शब्दपरिणामं विजहाति, यस्तु ॥२८॥
महाप्रयत्नो वक्ता, स खल्वादानप्रयत्नेनापि भित्त्वैव गृह्णाति, गृहीत्वा च शब्दपरिणाममपि तेषामत्युत्कटमुत्पादयति, उत्पात्य च निसर्गप्रयत्नेन भूयो भिवा निसृजति, तानि च तथा निसृष्टानि सूक्ष्मत्वादतिप्रभूतत्वादत्युकटशब्दपरिणामत्वाच्च तदन्यानि बहूनि द्रव्याणि वासयन्ति, तदन्यद्रव्यवासकतया षट्स्वपि दिक्षु अनन्तगुणवृद्धया परिवर्द्धमानानि लोकान्तमाप्नुवन्ति, शेष तु तत्पराघातवासितानि द्रव्याणि लोकमापूरयन्ति, इह चतुःसमयग्रहणात्रिममयग्रहणमपि प्रत्येतव्यं, तुलादीनां मध्यग्रहणे आद्यन्तग्रहणवत् , कथं त्रिभिः समयैर्लोको भाषया निरन्तरमापूरितो भवति ?, उच्यते, इह यदा लोकमध्यस्थो वक्ता भवति तदा तेन निसृष्टानि भाषापरिण तानि द्रव्याणि प्रथमसमये एव पद दिक्षु लोकान्तमनुधावन्ति, जीवसूक्ष्मपुद्गलानामनुश्रेणिगमनात् , द्वितीयसमये तु त एव षट् दण्डाः चतुर्दिक्षु एकैकशोऽनुश्रेण्या वासितद्रव्यैः प्रसरन्तः षट् मन्थानो भवन्ति, तृतीयसमये तु पृथक तदन्तरालापूरणात् पूर्णो भवति लोकः, एवं त्रिमिः समयैर्भापया लोकः स्पृष्टो भवति, यदा तु स्वयम्भूरमणपरतटवर्तिनि लोकान्तेऽलोकास्याऽत्यन्तनिकटीभूय वसनाडया बहिश्चतरुणां दिशामन्यतमस्यां दिशि व्यवस्थितो भाषको वक्ति तदा चतुर्भिः समयैरापूर्यते, कथ' ?, एकेन समयेन अंतस्त्रसनाडि शब्दद्रव्याण्यनुप्रविशन्ति, तदा वामदक्षिण२पृष्ठो३द्वर्वाधोपदिशामलोकेन संवलितत्त्वात् , शेषसमयभावना प्राग्वत् , यदा तु सनाडया बहिर्विदिक् स्थितो भाषको वक्ति तदा पुद्गौलानामनुश्रेणिगमनात् प्रथमसमयेन विदिशो दिशि गमनं द्वितीयेन तु नाडयन्तः प्रवेशः, शेषं समयत्रयं प्राग्वदित्येव पञ्चमिः समयैः सकललोकपूरणं,
गाथा-११
॥२८॥
Jain Education Inter
diainelibrary.org
For Privale & Personal use only
Page #33
--------------------------------------------------------------------------
________________
धा
श्रोधीरसुन्दरसू० आव०अवचूर्णिः
॥२९॥
अत्र च त्रिसमयपक्षे चतु:समयपक्षे च येऽनुश्रेणिस्थिता निष्कुटास्त एव पूर्यन्ते, वत्क्रनिष्कुटपूरणं तु न बुद्धयते एव, स्वल्पत्वाच्च न विवक्षितमिति लक्ष्यते, अन्ये तु जैनसमुद्घातगत्या सकललोकापूरणमिच्छन्ति, तेषां चाद्यसमये भाषायाः खलु ऊर्धाधोगमनाच्छेषदिक्षु न मिश्रशब्दश्रवणसंभवः, उक्तं चाविशेषेण "भासासमसेढीतो सई जं सुणइ मीसयं सुणई" इति, अथ व्याख्यानतोऽर्थप्रतिपत्तिरिति न्यायाद् दण्ड एव मिश्रशब्दश्रवणं भवति, नाशेषदिक्षु, ततश्चादोष इति, अत्रोच्यते, एवमपि त्रिमिः समयैर्लोकमापूरणमापद्यते, न चतु:समयसंभवोऽस्ति, कथम् ?, प्रथमसमयानन्तरमेव शेषदिक्ष पराघातद्रव्यसद्भावात् , द्वितीयसमय एवमभिधानसिद्धः, तृतीये च तदन्तरालापूरणादिति--
ननु जेनससुद्घातवच्चतुर्भिरेवापूरण भविष्यति, को दोषः ?, उच्यते, जैनसमुद्घाते हि स्वरूपेणापूरणात् न तत्र पराघातद्रव्यसम्भवोऽस्ति, सकर्मजीवव्यापारत्वात्तस्य, ततश्च तत्र द्वितीयसमये कपाटनिवृत्तिरेव, शब्दद्रव्याणां त्वनुश्रेणिगमनात् पराघातद्रव्यान्तरवासकस्वभावत्वाद्वितीयसमय एव मन्थानापत्तिः, अचित्तमहास्कन्धोऽपि वेश्रसिकत्वात्पराघाताभावाच्चतुर्भिरेवापूरयति, न चैवं शब्दः यदुक्तं___'लोकस्य च कतिभागे कतिभागो भवति भाषाया' इति, तत्रोत्तरमाह-लोकस्य च क्षेत्रगणितमपेक्ष्य चरमान्तेऽसंख्येयभागेऽसंख्येयभागो भवति भाषायाः समस्तलोकव्यापिन्याः, इयमत्र भावना त्रिसमयव्याप्तौ चतुःसमयव्याप्ती पञ्चसमयव्याप्तौ वा नियमेन प्रथमद्वितीयसमययोर्लोकासंख्येयभागे चरमान्तोऽसंख्येयभागे भाषायां भवति
तथाहि-त्रिसमयव्याप्तौ प्रथमे दण्डपट्कं द्वितीये मन्थानषट्कं, ते च दण्डादयो यद्यपि दैर्येण लोकान्तस्पर्शिनः || ||
गाथा-११
॥२९॥
For Private & Personal use only
wronaw.jainelibrary.org
Page #34
--------------------------------------------------------------------------
________________
आव०अवचूर्णिः
॥३०॥
तथापि वक्तृमुखनिर्गतत्वात् प्रमाणानुसारेण बाल्येन चतुरङ्गुलादिभाना भवन्ति, चतुरादीनि चाङ्गुलानि लोकसंख्येयभागे वर्त्तते इति त्रिसमयव्याप्तौ आद्ययोः समयोर्लोकाऽसंख्येयभागे भाषया असंख्येयभागो भवति, तथा चतुःसमयव्याप्तौ आधे लोकमध्यमात्रप्रवेशो द्वितीये दण्डोत्पत्तिः, पश्चसमयव्याप्तौ तु आये भाषाद्रव्याणां विदिशो दिशि गमनं द्वितीये लोकमध्यमात्रप्रवेशः स्यादित्युभयत्रापि आद्ययोः समययोर्लोकासंख्येयभागे भाषया असंख्येयभगा त्रिसमयव्याप्ता तृतीयसमये तु सकललोकव्याप्तिः, चतुःसमयव्याप्तौ तु तृतीयसमये लोकसंख्येयभागे भाषाया अपि संख्येयभागः, कथमिति चेदुच्यते, स्वयंभूरमणपश्चिमपरतटवर्तिनि लोकान्ते वसनाडया बहिर्वा पश्चिमदिशि स्थित्वा ब्रुवतो भाषकस्य चतुरङ्गुलादिवाल्यो रज्जुदी? दण्डस्तिरश्चीनं गत्वा स्वयंभूरणणपूर्वतटवर्तिनि लोकान्ते लगति, ततो द्वितीयसमये तस्माद्दण्डाधिश्चतुर्दशरज्जूच्छ्रितः पूर्वापरतिरश्वीनतया रज्जुविस्तृतः परोधातवासितद्रव्याणां दण्डो - निर्गच्छति, लोकमध्ये तु पराघातवासितद्रव्याणामेव चतुरङ्गुलादिवाहल्यरज्जुविस्तीर्ण दण्डद्वयं निर्गत्य स्वयंभूरमणदक्षिणोत्तरवर्तिलोकान्तर्योर्लगति, एवं च सति चतुरङ्गुलादिबाहल्यं सर्वतो रज्जुविस्तीर्ण लोकमध्ये वृत्तछत्वरं सिद्धं भवति, तृतीयसमये तूर्धाधोव्यवस्थितदण्डाच्चतुर्दिकप्रसृतः पराघातवासितद्रव्यसमूहो मन्थानं साधयति लोकमध्यस्थितसर्वतोरज्जुविस्तीर्णछत्वगदू_धोविस्तृतः पुनः स एव सनाडी समस्तामपि पूरयति, एवं च सति त्रसनाडी सर्वाऽपि ऊर्ध्वाधोव्यवस्थितदण्डमथिभावेन तदधिकं च लोकस्य पूरितं भवति एतावच्च क्षेत्र लोकस्य संख्याततमो भागः, तथा च सति चमुसामयिक्या व्याप्तेस्तृतीयसमये लोकस्य संख्याततमे भागे भाषाया अपि समस्तलोकव्यापिन्याः संख्याततमो भाग इति,
गाथा-११
॥३०॥
in d
lainerbrary.org
en nem
Page #35
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचूर्णिः
॥32॥
पञ्चसामयिक्यास्तु व्याप्तेस्तृतीयसमये लोकासंख्येयतमभागे भाषाया असंख्ययभागः, तस्यां तस्य दण्डसमयत्वात् , तत्र चोक्तप्रकारेणासंख्येयभागवर्तित्वभावादिति, चतुर्थे तु समये चतुःसामयिक्यां व्याप्तो मध्यान्तरालपूरणात्समस्तलोकव्याप्तिः, पञ्चसामयिक्यां व्याप्तौ तु तुर्यसमये लोकस्य संख्येयभागे भाषायाः संख्ययो भागः, तस्यां तस्य मथिसमयत्वात् तत्र च संख्येयभागवर्तित्वस्य प्रागेव भावितत्वात् , पञ्चसामयिक्यां पञ्चमसमये मध्यन्तरालपुरणात् समस्तलोकव्याप्तिः, एतच्च महाप्रयत्नवक्तृनिसृष्टद्रव्यापेक्षया द्रष्टव्यं, मन्दप्रयत्नवक्तृनिसृष्टानि तु लोकासंख्येयभाग एव वर्तन्ते, दण्डादिक्रमेण । लोकापूरणासंभवात् , त्रिचतु:पश्चसमयव्याप्ती व्यादिसमयेष्वापूरिते लोके लोकस्य चरमान्ते भाषाया अपि चस्मान्तो भवति, किमुक्त भवति ?, लोके निष्ठां गते भाषाऽपि निष्ठां यातीति । 'तत्वभेदपर्यायाख्या' इति न्ययात्तवतो भेदतश्च मतिज्ञानस्वरूपमुक्त। इदानी' नानादेशजविनेयगणसुखप्रतिपत्तये तत्पर्यायशब्दानाह
ईहा अपोह वीमंसा, मग्गणा य गवेसणा।
सण्णा सइ मइ पण्णा, सव्वं आमिणिबोहियं ॥१२॥ ईहनमीहा-स्थाणुर्वा पुरुषो वेति विचारणा, सतामर्थानामन्वयिनां व्यतिरेकिणां च पर्यालोचनेत्यर्थः, अपोहनं अपोहो-निश्चयः, विमर्शन-विमर्शोवायात्पूर्व ईहाया उत्तरः, प्रायः शिरःकण्डूयनादयः पुरुषधर्माः, नात्र राजपथि स्थाणुर्भवति, ततः पुरुषः संभाव्यते इति संप्रत्ययः, अस्तित्वरूपं अन्वयिधर्मान्वेषणं मार्गमा, चः समुच्चयार्थः,
गाथा-१२
॥३१॥
Jain Education international
For Private & Personal use only
Page #36
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू०|| || नास्तित्वरूपं व्यतिरेकधर्मालोचनं गवेषणा, संज्ञानं संज्ञा व्यंजनार्थावग्रहोत्तरकालभाविमतिविशेषः, स्मरणं स्मृतिः- || आव० अवणिः पूर्वानुभृतार्थालंबनप्रत्ययः, मननं-मतिः-कथञ्चिदर्थपरिच्छित्तावपि सूक्ष्मधर्मपर्यालोचनरूपा बुद्धिः, प्रज्ञानं प्रज्ञा, : ॥३२॥ विशिष्टक्षयोपशमजन्या प्रभूतवस्तुगतयथावस्थितधर्मालोचनरूपा मतिरित्यर्थः, सर्वमिदमाभिनिबोधिकं, मतिज्ञानमित्यर्थः,
एवं कथञ्चिद्भेदाद् भेदः प्रदर्शितः, परमार्थतस्तु सर्व एते मतिवाचकाः पर्यायशब्दाः। संप्रति नवभिरनुयोगद्वारैः पुनस्तद्रूपनिरूपणार्थमाह
संतपयपरूवणया दव्वपमाणं च खित्त फुसणा य ।
कालो अ अंतर भाग, भावे अप्पाबहं चेव ॥१३॥ सच्च तत्पदं च सत्पदं तस्य परूपण-गत्यादिद्वारेषु विचारणं सत्पदप्ररूपणं तस्य भावः सत्पदप्ररूपणता, मति| ज्ञानमिति यत्सत्पदं तस्य गत्यादिमिरः प्ररूपणमित्यर्थः, यद्वा सन्ति च तानि पदानि च-स्थानानि सत्पदानि || गत्यादीनि तैः प्ररूपणं मतेः १,द्रव्यप्रमाणमिति जीवद्रव्यप्रमाणं वक्तव्यं, एकस्मिन् समये मतिज्ञानं कियन्तःपतिपद्यन्ते ?, सर्वे वा कियन्तः ? इति २, चः समुच्चये, क्षेत्र' बक्तव्यं, कियति क्षेत्रे मतिज्ञानं संभवति १३, स्पर्शना च वक्तव्या, कियत् क्षेत्रं मतिज्ञानिनः स्पृशन्ति ?, ननु क्षेत्रस्य पर्शनायाश्च का प्रतिविशेषः १, उच्यते, यत्रावगाहस्तत् क्षेत्र, स्पर्शना तु तद्वाह्यतोऽपि भवति, यथा परमाणुमधिकृत्योक्तं 'एगपएस खेत्तं सत्तपएसा यसे फुसणा (४३२वि.) चः समुच्चये ४, कालः-स्थितिलक्षणो मतेर्वाच्यः, चः प्राग्वत्५, अन्तरे एकदा प्रतिपद्य विमुक्तः, कियता कालेन पुनरपि
गाथा-१३
॥३२॥
Jain Education Intel
For Private & Personal use only
Tsinelibrary.org
Page #37
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव अवचूर्णिः
॥३३॥
तत्प्रतिपद्यते ६, भागो मतिज्ञानिनः शेषज्ञानिनां कतिभागे वर्तन्ते७, भावः कस्मिन् भावे मतिज्ञानिनो वर्तन्ते८, अल्पबहुत्वं९ च वक्तव्यं, ननु भागद्वारेणैवायमर्थोऽवगतस्ततः किमनेन द्वारेण ?, न, अभिप्रायापरिज्ञानात् , इह मतिज्ञानिनामेव पूर्वप्रतिपन्नप्रतिपद्यमानकानां परस्परमल्पबहुत्वं च वक्तव्यं, इह च ये मतिज्ञानलाभस्याये समये वर्तन्ते प्रतिपद्यमानकाः, ये तु तल्लाभस्य द्वितीयादिसमयेषु वर्तन्ते ते पूर्वप्रतिपन्नाः, भागस्तु शेषज्ञानापेक्षया ॥१३।।
गइ इंदिए य काए, जोए वेए कसायलेसासु । समत्तनाणदंसणसंजयउवओगआहारे ॥१४॥ भासग-परित्त-पज्जत्तसुहुमे सण्णी य होइ भव-चरिमे ।
आभिणिबोहिअनाणं, मग्गिज्जइ एसु ठाणेसु ॥१५॥ गाथाद्वयेन मतिज्ञानस्य सत्पदप्ररूपणताद्वारावयवार्थः प्रतिपाद्यते, मतिज्ञानं किमस्ति नास्ति इति ?, अस्ति, यद्यस्ति व तत् ?, तत्र गतिमङ्गीकृत्य मृग्यते, सा गतिश्चतुर्धा-नारकतिर्यग्मनुष्यामरभेदात् , तत्र चतुर्विधायामपि गतौ मतिज्ञानस्य पूर्वप्रतिपन्ना नियमतो विद्यन्ते, प्रतिपद्यमानकास्तु विवक्षितकाले भाज्याः, कदाचिद्भवन्ति कदाचिन्नेति इंद्रियाण्यंगीकृत्य मृग्यते, तत्र पम्चेन्द्रियाः पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु भाज्याः, द्वित्रिचतुरिन्द्रियास्तु करणपर्याप्तावस्थायां पूर्वभवायातं सास्वादनसम्यक्त्वमङ्गीकृत्य पूर्वप्रतिपन्नाः सम्भवन्ति, नवितरे,
गाथा-१४
॥३३॥
For Privale & Personal use only
wrwww.ininelibrary.org
Page #38
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० एकेन्द्रियेषु तूभयाभावः २, कायानधिकृत्य विचार्यते, तत्र त्रसकाये पूर्वपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु भाज्याः, | आव०अवचूर्णिमा शेषकायेषु पञ्चमूमयाभावः, एतच्च सिद्धान्ताभिप्रायेण, कार्मग्रन्थिकाभिप्रायेण तु लब्धिपर्याप्तबादरपृथ्वयपवनस्पतिषु ॥३४॥
करणापर्याप्तेषु पूर्वप्रतिपन्नाः सम्भवन्ति, सासादनसम्यक्त्वस्य तदभिप्रायेण तेषु भावात् , इतरे तु सर्वथा नैव, तेजोवायवस्तूभयविकला एव ३, योगानधिकृत्य मनोवागकाययोगेषु समुदितेषु पञ्चेन्द्रियवद्रक्तव्यं, मनोरहितवाग्योगिषु विकलेन्द्रियवत् , केवलकाययोगिष्वेकेन्द्रियवत् ४, तथा वेदानधिकृत्य स्त्री पुनपुंसकरूपेषु त्रिष्वपि वेदेषु पूर्वप्रतिपन्नाः सन्ति, अन्ये भाज्याः ५, कषायद्वारे आयेष्वनंतानुबन्धिक्रोधादिषु सासादनसम्यक्त्वमङ्गीकृत्य पूर्वप्रतिपन्ना लभ्यन्ते, नवितरे, शेषेषु द्वादशकषायेषु आद्या नियमतः सन्ति, अन्ये भाज्या:६, लेश्याद्वारे श्लेषयन्त्यात्मानमष्टविधेन कर्मणेति लेश्याः, कायाद्यन्यतमयोगवतः कृष्णादिद्रव्यसम्बन्धादात्मनः परिणामा इत्यर्थः, तत्राद्यासु तिसृषु आद्याः (पूर्वप्रतिपन्नाः) सम्भवन्ति, नेतरे, शेषासु गतिवत्, सम्यक्त्वद्वारे व्यवहारनिश्चयाभ्यां विचारः, तत्र व्यवहारनयमतेन सम्यग्दर्शनमतिश्रुतानां प्रतिपद्यमानको मिथ्यादृष्टिरेव स्यात् नतु सम्यग्दृष्टिः, सन्मतिश्रुते प्रतिपद्यते, कुतः, सम्यग्दर्शनमतिश्रुतानां युगपल्लाभात् , यदि हि प्राप्ते सति सम्यत्वे मतिश्रुते प्रतिपद्यते तदा स्यात्सम्यग्दृष्टिमतेः प्रतिपद्यमानकः न चैतदस्ति, | सम्यक्त्वेन सहैव तल्लाभात् , अथ सम्यक्त्वेन सह लब्धेऽपि मतिश्रुते सम्यग्दृष्टिः पुनरपि प्रतिपद्यते तहि अनवस्था, ततः सम्यग्दृष्टिः पूर्वप्रतिपन्न एव, नेतरः, निश्चयस्त्वाह-सम्यग्दृष्टिः पूर्वप्रतिपन्नः, प्रतिपद्यमानकश्च मतेः सम्यग्दर्शनसहायत्वात् ।
गाथा-१४
॥३४॥
Jain Education Interne
For Privale & Personal use only
1
library og
Page #39
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचूर्णिः
ननु मतिलाभस्य सम्यग्दर्शनसहायत्वादिति व्यवहारेणाप्युवतं, तत्कोऽस्य व्यवहाराद्विशेषो येनास्य सम्यग्दृष्टिः । मतेः प्रतिपद्यमानको भवति ? इत्याह क्रियाकालनिष्ठाकालयोरभेदादिति, निश्चयो हि मन्यते यदैव सम्यक्त्वप्राप्तिक्रियाविशिष्टो भवति जीवस्तदैव सम्यग्दृष्टिव्यपदेशमासादयति. क्रियाकालस्य निष्ठाकालस्य चैकत्वात् , अतः सम्यग्दृष्टिः सन्नेतदभिप्रायेण मतिज्ञानं प्रतिपद्यत इति ८, ज्ञानद्वारे मत्यादिभेदाज्ज्ञानं पञ्चधा, अत्रापि व्यवहारनिश्चयाभ्यां विचारः, तत्र व्यवहारमतेन मतिश्रुतावधिमनःपर्यायज्ञानिष्वाद्याः,नापरे, न ह्येतन्मतेन ज्ञानी सन्मतिज्ञानं प्रतिपद्यते किंत्वज्ञानीति, केवलिन्युभयाभावः, तस्य क्षायोपशमिकज्ञानातीतत्वात् , तथा मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानवन्तस्तु कदाचिद्विवक्षितकाले प्रतिपद्यमानकः भवन्ति, नापरे, निश्चयनयमतेन तु मतिश्रतावधिज्ञानिनः पूर्वप्रतिपन्ना नियमतः सन्ति, अन्येऽपि सम्भवति, सम्यग्दर्शनलाभस्य एव मत्यादिलाभस्य संभवात् , क्रियाकालनिष्ठाकालयोश्चाभेदात् , मनःपर्यायज्ञानिनस्तु पूर्वप्रतिपन्ना एव नापरे, पूर्वसम्यक्त्वलाभकाले प्रतिपन्नमतिज्ञानस्यैव पश्चाद्यत्यवस्थायां मनःपर्यायज्ञानसद्भावात् , केवलिनां तूभयाभवो, मत्यादिज्ञानव्यवच्छेदेन केवलोत्पत्तेः, मत्याद्यज्ञानिषु तूभयाभावः, प्रतिपत्तिक्रियाकाले मत्याद्यज्ञानाभावात् , क्रियाकालनिष्ठाकालयोरभेदात् , अज्ञानभावे च प्रतिपत्तिक्रियाया अभावात् ९, दर्शनद्वारे-दर्शनं चतुर्की-चक्षुरचक्षुरवधिकेवलभेदात् , आधे दर्शनत्रये लब्धिमङ्गीकृत्य पूर्वप्रतिपन्ना नियमतः प्राप्यन्ते, अन्ये भोज्याः, तदुपयोगं त्वाश्रित्य पूर्वप्रतिपन्ना एव, नान्ये, मतिज्ञानस्य लब्धित्वात , लब्ध्युत्पत्तेश्च दर्शनोपयोगे निषिद्धत्वात् , 'सव्वाओ लद्धीओ सागारोवआगोवउत्तस्स उववज्जन्ति 'इति वचनात् , केवलदर्शनिनां तूभयाभावः, अन्यदर्शनव्यव- | च्छेदेन केवलज्ञानदर्शनोत्पत्तेः १०, संयतद्वारे संयतः पूर्वप्रतिपन्नो नियमाल्लभ्यते, प्रतिपद्यमानकस्तुभाज्याः ।
गाथा-१४
॥३५॥
Jain Education international
For Private & Personal use only
Page #40
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवणिः ||
॥३६॥
ननु सम्यत्क्वलाभावस्थायामेव मतेः प्रतिपन्नत्वात्संयतः कथं प्रतिपद्यमानकोऽवाप्यते ?, सत्यमेतत् केवलं योऽतिविशुद्धत्वात् सम्यत्व चारित्रं च युगपत्प्रतिपद्यते स तस्यामवस्थायां प्रतिपद्यमानस्य संयमस्य प्रतिपन्नत्वात् संयतो मतेः प्रतिपद्यमानको भवति ११, उपयोगद्वारे स द्विधा-साकारोऽनाकारश्र, तत्र पञ्च ज्ञानानि त्रीण्यज्ञानानि साकारः, चत्वारि दर्शनानि अनाकारः, तत्र साकारोपयोगे पूर्वप्रतिपन्ना नियमतः सन्ति, अन्ये भाज्याः, अनाकारोपयोगे आद्या एव नान्ये, तत्र लब्ध्युत्पत्तेरभावात्१२, आहारकद्वारे आहारका गतिवत् , अनाहारका अपान्तरालगतौ आद्याः, नान्ये१३. भाषकद्वारे-भाषालब्धिसंपन्ना भाषकाः, ते भाषमाणा अभाषमाणा गतिवत् , भाषालब्धिशून्याश्चोमयविकला:, ते धकेन्द्रिया एच, तेषामुभयाभावः१४, परीत्तद्वारे-परीत्ता:-प्रत्येकशरीरिणः परीत्तकृतसंसारा वास्तोकावशेषसंसारा इत्यर्थः, एते उयेभऽपिगतिवत् , अपरीत्तास्तु साधारणशरीरिणोऽपार्धपुद्गलपराव दप्युपरिवा, ते मिथ्यादृष्टित्वादुमयेऽप्युभयविकलाः१५, पर्याप्तकद्वारे पभिराहारादिपर्याप्तिभिर्ये पर्याप्ताः ते पर्याप्तकाः पूर्वप्रतिपन्नाः सन्ति, अन्ये भाज्याः, अपर्याप्तास्त्वाद्या नान्ये१६, सूक्ष्मद्वारे सूक्ष्माः संमूर्च्छनजनराः, ते खलूभयविकलाः, चादरेषु तु केवलज्ञानस्यामिधानात्तत्र गर्भजनरा ज्ञेयाः, अतो गतिवत् १७, संज्ञिद्वारे-इह दीर्घकालिक्युपदेशेन संझिनो गृह्यन्ते, ते च गतिवत् असंज्ञिनस्तु आद्या एव, नान्ये १८, भवद्वारे-भव इति भवसिद्धिकाः, ते च गतिवत् , अभवसिद्धिकास्तूभयविकलाः १९, चरमद्वारे, चरमो भवो भविष्यति येषां ते अभेदोपचाराचरमाः, ते गतिवत् अचरमास्तूभयविकला. २०, मतिज्ञानमेतेषु गत्यादिमार्गाणास्थानेषु मार्गितमुकप्रकारेणेति ।
गाथा-१४
॥३६॥
Jain Education Inter
For Privale & Personal use only
M
ainelibrary.org
Page #41
--------------------------------------------------------------------------
________________
श्री धीरसुन्दरसू० आव० अवचूर्णिः ॥३७॥
साम्प्रतमामिनिवोधिकजीवद्रव्यप्रमाणमुच्यते, पूर्वप्रतिपन्ना जघन्यतः क्षेत्रपल्योपमासंख्येय भाग प्रदेशराशिप्रमाणाः २, क्षेत्रद्वारे नानाजी वानङ्गीकृत्य सर्व एव मतिज्ञानिनो लोकसंख्येयभागे वर्त्तते, एकजीवस्त्विलिकागत्या गच्छन्नूर्ध्वमनुतरसुरेषु सप्त चतुर्दशभागेषु रज्जुप्रमाणेषु वर्त्तते, तेभ्यो वाऽऽगच्छत अधस्तु षष्ठीं पृथ्वीं गच्छंस्ततो वा प्रत्यागच्छन् पञ्चसु चतुर्दशभागेषु नातः परमधः क्षेत्रमस्ति यस्मात्सम्यग्दृष्टेरधः सप्तमनरकगमनं प्रतिषिद्धं षष्ठीमपि पृथ्वीं यावत् सैद्धान्तिक मतेनाविराधितसम्यक्त्वो गृहीतेनापि क्षायोपशमिकदर्शनेन न कश्चिदुत्पद्यते नन्वधः सप्तम पृथिव्यामपि सम्यक्त्वलाभस्य प्रतिपादितत्त्वादागच्छतः पञ्चसप्तभागाधिक क्षेत्र संभवः, उच्यते एतदयुक्तं, सप्तमनरकात् सम्यग्दृष्टेरागमनस्यापि निषेधात् यस्मात्तन उद्वृत्तास्तिर्यक्ष्वेवागच्छन्ति इति प्रतिपादितं, अमरनारकाच सम्यग्दृशो मनुष्येष्विति ३, स्पर्शनाद्वारे स्पर्शना क्षेत्रादधिका, यथा परमाणोरेकप्रदेश क्षेत्रं सप्तप्रदेशा च स्पर्शना४, कालद्वारे उपयोगमधिकत्यैकस्यानेकेषां च जघन्यत उत्कर्षतश्चान्तर्मुहूर्तमान एव काल:, लब्धिमङ्गीकृत्य जघन्येनैकस्यान्तर्मुहूर्त्तमुत्कर्षतः षट् पष्टपमाण्यधिकानि कथम् ?, उच्यते, विजयादिषु त्रयस्त्रिंशत्सागरस्थितिकेषु देवेषु वारद्वयं गतस्य यद्वाऽच्युते द्वाविंशतिसागरस्थितिकेषु देवेषु त्रीन् वारान् गतस्य पट्षष्टिसागरोपमाणि भवन्ति, अधिकं चेह नरभवसंबंधि पूर्वकोटीनां त्रयं चतुष्टयं वा द्रष्टव्यं नानाजीवापेक्षया तु सर्वकालं, यम्मान्नकदाचिदपि लोक आमिनिबोधिकलब्धिमच्छून्यो भवति, ५, अन्तरद्वारे - तत्रैकजीवमधिकृत्य मतेरन्तरं जघन्येनान्तर्मुहूर्त्त कथ ? यथाकचिज्जीवः सम्यक्त्वसहितां मतिमवाप्य प्रतिपत्य चान्तर्मुहूर्त्त मिथ्यात्वे स्थित्वा पुनरपि तदावरणकर्मक्षयोपशमात् ससम्यक्त्व ं मतिज्ञानमवाप्नोति इति, उत्कर्षतस्त्वपार्द्ध पुद्ग
गाथा - १४-१
||३७||
Page #42
--------------------------------------------------------------------------
________________
श्रीधरसुन्दरसू० आव० अवचूर्णिः
||३८||
Jain Education Internation
लपरावर्त्तः, स चाशातनाप्रचुरस्य उक्तञ्च 'तित्थयर - पवयणसुयं आयरियं गणहर महइढीयं । आसायंतो बहुसो अणंतसंसारिओ भणिओ || ९ || ४३७ वि . नानाजीवानपेक्ष्यान्तराभावः, मतिज्ञानिभिर्लोकस्य सर्वदाऽशून्यत्वात् ६, भागद्वारे - मतिज्ञानिनः शेषज्ञानिनामज्ञानिनां चानंततमे भागे वर्त्तन्ते, शेषज्ञानिनो हि सिद्धकेवलिसहिताः, अज्ञानिनस्तु वनस्पतिसहिताः अनन्ताः, मतिज्ञानिनस्तु सर्वलोकेऽप्यसंख्याता एवेति ७, भावद्वारे - मतिज्ञानिनः क्षायोपशमिके भावे वर्त्तन्ते मत्यादिचतुष्टयस्य क्षायोपशमिकत्वात् ८, अल्पबहुत्वद्वारे सद्भावे सति सर्वस्तोकाः प्रतिपद्यमानकाः, तेभ्यः पूर्वप्रतिपन्ना जघन्यपदिनोऽसंख्यातगुणाः, तेभ्योऽप्युत्कृष्टपदिनः पूर्वप्रतिपन्ना विशेषाधिकाः एव९ ||१५|| सम्प्रति यथा व्यावर्णितमतिभेदसं ख्याप्रदर्शनद्वारेणोपसंहरन्नाह
आभिणिबोहियनाणे, अट्ठावीसह हवन्ति पयडीओ । सुणाणे पडीओ, वित्थरओ आवि वोच्छामि ॥१६॥
आभिनिवोधिकज्ञाने भवन्ति अष्टाविंशतिः प्रकृतयो - भेदा इत्यर्थः ताः पूर्वमेव भाविताः, ननु प्रागवग्रहादिप्ररूपणायाम'त्थाणं ओग्गहणमित्यादावेताः प्रकृतयः प्रदर्शिता एव, किमर्थं पुनः प्रदर्श्यन्ते ? नैष दोषः, तत्र हि सूत्रे न संख्यानियमः कृतः इह तु संख्यानियमेनोक्ताः । इद व मतिज्ञानं चतुर्द्वा तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च तत्र द्रव्यतः सामान्यादेशेन मतिज्ञानी सर्वद्रव्याणि जानाति, न विशेषतः किमुक्तं भवति सामान्यप्रका
गाथा - १६
||३८||
orary.org
Page #43
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव० अवचूणिः ॥३९॥
रेणासंख्येयप्रदेशात्मको लोकव्यापी अमूर्तः प्राणिपुद्गलानां गतिपरिणामपरिणतानां गत्युपष्टभहेतुर्धर्मास्तिकायः, असंख्येयप्रदेशात्मक एव लोकव्यापी अमूर्तः प्राणिपुद्गलानां स्थितिपरिणामपरिणतानां स्थित्युपष्टम्भहेतुरधर्मास्तिकायः, अनन्तप्रदेशात्मको लोकालोकव्यापी अमूर्तोऽवकाशदानहेतुराकाशास्तिकायः, इत्यादिरूपेण षडपि द्रव्याण्यवबुध्यते, न तु सर्वविशेषेण, सर्वपर्यायाणां केवलिगम्यत्वात् , एवं सामान्यादेशेन मतिज्ञानी क्षेत्रतो लोकालोकं जानाति, कालतः सर्वकालं, इह यद्यपि क्षेत्रकालौ सामान्येन द्रव्यान्तर्गतौ तथापि निवासमात्रपर्यायमधिकृत्य क्षेत्रं वर्तनादिरूपतां चाधिकृत्य कालो भेदेन रूढ इति पृथगुपादानं, भावत औदयिकादीन् पञ्च भावान् जानाति तदेवमुक्तं मतिज्ञानम् , साम्प्रतमवसरप्राप्तं श्रुतज्ञानमाह
इति उत्तरार्ध, श्रुतज्ञाने प्रकृतयो-भेदास्ताः विस्तरतश्च संक्षेपतश्च, अपि सम्भावने, स च, एतदनन्तरमवधिप्रकृतीश्चति संभावति, वक्ष्ये __ अधुना श्रुतप्रकृतिदर्शयति ।
| गाथा-१ पत्तेयमक्खराइं, अक्खरसंजोगजत्तिआ लोए ।
॥३९॥ पवइया पयडीओ, सुयनाणे हुंति णायव्वा ॥१७॥ ___ एकमेकं प्रति प्रत्येकं, अक्षराणि-अकारादीनि अनेक भेदोनि, तद्यथा अकारः सानुनासिको निरनुनासिकश्च, |४||
Jain Education international
For Private & Personal use only
Page #44
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव० अवणिः ॥४०॥
पुनरेकैकबिधा-उदात्तोऽनुदात्तः स्वरितश्चेति पोहा अकारः, एवं दीर्घः प्लुतश्चत्येष्टादशावर्णभेदाः एवमिवर्गादिष्वपि यथासंभवं भेदजाल वक्तव्यं, तथाऽक्षराणां संयोगा द्वथादयो यावन्तो लोके, यथा घटः पट इत्यादि व्याघहस्तीत्यादि च, एते चानन्ताः, तत्राप्येकेकोऽनंतपर्यायः स्वपरपर्यायापेक्षया, ननु संख्येयानि अकारादीन्यक्षगणि ततस्तेषां संयोगा अपि संख्येया एव, ते कथमनन्ताः ?, उच्यते, इह पुद्गलास्तिकायादिकमभिधेयं परस्परविलक्षगमनंतं च, तद्यथा-परमाणुप्रिदेशिकस्वित्रदेशिको यावदनन्ताणुक इत्यादि. अभिधेयभेदे चाभिधानस्यापि भेदः, अभिधानभेदस्याभिधेयभेदहेतुकत्वात् , एकत्रापि चाभिधेयेऽभिधेयधर्मभेदतोऽनेकाभिधानप्रवृत्तिः, यथा परमाणुनिरंशो निखयो निष्प्रदेशो निर्भेदः, तथा द्वथणुको यद्यशो द्विप्रदेशो द्विभेदो द्वयवयव इत्यादि, न चैते ध्वनयः सर्वथैकाभिधेयवाचकाः, सर्वशब्दानां भिन्नप्रवृत्तिनिमित्तत्वात् , एवं सर्वद्रव्येषु सर्वद्रव्यपर्यायेषु च यथायोगं भाव्य, ततो भवत्यनंता अक्षरसंयोगाः, एतावत्यः-इयत्प्रमाणाः प्रकृतयः श्रुतज्ञाने भवन्ति-ज्ञातव्याः। संप्रति सामान्यरूपतयोपदर्शितानामनन्तानां श्रुतप्रकृतीनां यथावद्भेदेन प्रतिपादनसामर्थ्यमात्मनः खल्वपश्नाह ।
कत्तो मे वण्णेऊ, सत्ती सुयणाणसव्वपयडीओ ? ।
चउदसविहनिकखेवं, सुयनाणे आवि वोच्छामि ॥१८॥ कुतो मे-मम वर्णयितु-प्रतिपादयितु शक्तिः-सामर्थ्य ?, नैवेत्यर्थः, का?, श्रुतज्ञानसर्वप्रकृती, प्रकृत्यो-भेदाः, कथं न शक्तिः १, उच्यते, इह ये श्रुतग्रन्थानुसारिणो मतिविशेषास्तदपि श्रुतमिति प्रतिपादिताः, उक्तश्च 'ते विय
गाथा-१८
॥४०॥
Jain Education Inter
hinelibrary.org
Page #45
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचूर्णिः
॥४१॥
- मईविसेसा सुयनाणऽभतरे जाण'[विशे०]तांश्चोत्कृष्टश्रुतधरोऽप्यभिलाप्यानपि न सर्वान् भाषितुं समर्थः, तेषामनन्तत्वाद् आयुषः परिमितत्वाद्वाचः क्रमवर्तित्वाच्च अतोऽशक्तिः, निक्षेपणं निक्षेपो नामादिन्यासः, चतुर्दशविधश्चासौ निक्षेपश्च श्रुतं, तज्ञाने-श्रुतज्ञानविषयं, चात् श्रुताज्ञानविपयं, अपिशब्दादुभयविषयं च. तत्र श्रुतज्ञानं सम्यकश्रुतं, श्रुतावानं असंनिमिथ्याश्रुते उभयश्रुते दर्शनविशेषपरिग्रहादक्षरानक्षरादिरूपे, वक्ष्ये ।।चतुर्दशविधश्रुतनिक्षेपस्वरूपोपदर्शनार्थमाह
अक्खर सणि सम्मं, साईयं खलु सपज्जवसिअं च ।
गमियं अंगगविटुं, सत्तावि एए सपडिवक्खा ॥१९॥ अक्षरादीनि सप्तद्वाराणि अनक्षरादिप्रतिपक्षसहितानि चतुर्दश भवन्ति, सर्वा श्रुतशब्दो योज्यः, अक्षरश्रुतमनक्षरश्रुतमित्यादि, 'क्षर संचलने न क्षरतीत्यक्षा, तच्च ज्ञानं, चेतनेत्यर्थः, न खल्विदमनुपयोगेऽपि प्रच्यवनेऽतोऽक्षरमिति भावः, इत्थंभूतभावाक्षरकारणावादकारादिकमप्यक्षरमभिधीयते, कारणे कार्योपचारात् , अथवार्थान्नक्षरति न च क्षयमुपयातीत्यक्षर', तच्च विधा व्यञ्जनाक्षर' संज्ञाक्षर लब्ध्यक्ष च, तत्र व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं तच्च तदक्षर' च व्यजनाक्षरं, तच्चेह भाष्यमाणं सर्वमेवाकारादि हकारान्तं, अर्थाभिव्यञ्जकत्वाच्छब्दस्य, संज्ञाक्षरमक्षराकारविशेषो, यथा घटिकासंस्थानो धकार इत्यादि, तच्च ब्राह्यादिलिपिविंधानेनानेकविध', योऽक्षरोपलंभस्तल्लब्ध्यक्षर', तच्चेन्द्रियमनोनिमित्तं श्रुतग्रन्थानुसारिज्ञान तदावरणकर्मक्षयोपशमो या, तत्र व्यञ्जनाक्षर संज्ञाक्षर च द्रव्याक्षरमुक्त, श्रुतज्ञानाख्यभावाक्षरकारणत्वात् , लब्ध्यक्षर' तु भावाक्षर', विज्ञानात्मकत्वात् उक्तमक्षरश्रुतं
II
गाथा-१९
॥४१॥
www.ininetbrary.org
Page #46
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचूर्णिः
॥४२॥
अनक्षरश्रुतस्वरूपमाह
उससिअं नीससिअं, निच्छुढं खासिअंच छीअं च ।
णीसिघियमणुसारं, अणक्खरं छेलियाईअं ॥२०॥ उच्छ्वसनमुच्छवसित, भावे क्तप्रत्ययः, निःश्वसनं निःश्वसित, निष्ठीवनं निष्ठ्यूत-धृत्कृतमित्यर्थः, 'कासन कासितं, चः समुच्चये, क्षवणं क्षुत चः समुच्चयार्थ एव, तस्य च व्यवहितः संबन्धः, सेण्टितादि चानक्षरश्रुतमिति, निस्संघन निस्सिंघितं, अनुस्वारवत् अनुस्वार', मत्वर्थीयात् प्रत्ययविधानादनक्षरमपि यदनुस्वारवत् उच्चार्यते हुंकारकरणादिवत्तदनक्षरमित्यर्थः, एतदुच्छवसिताद्यनक्षरमनक्षरश्रुतं', न केवलमेतत् , किन्तु सेण्टित-चौरमिलनसंज्ञा, एतदादि चानक्षरश्रुतं, इह चोच्छ्वसितादिद्रव्यश्रुतमात्रं ध्वनिमात्रत्वात् , अथवा श्रुतविज्ञानोपयुक्तजन्तोः सर्व एव व्यापारः श्रुतं, तस्य तद्भावेन परिणतत्वात् . ननु यो किमित्युपयुक्तम्य चेष्टाऽपि श्रुत नोच्यते येनोच्छ्वसिताद्येवोच्यते ? उच्यते, रूढया, अथवा श्रूयत इति, श्रुत मित्यन्वर्थसंज्ञामधिकृत्योच्छ्वसिताद्येवश्रुत, न चेष्टा, तदभावात् , अनुस्वारादयस्त्वथंगमकत्वादेव श्रुतं । संज्ञिद्वार-संज्ञीति कः शब्दार्थः ?. उच्यते, संज्ञान' संज्ञा, सा अस्यास्तीति संज्ञी
ननु यदि संज्ञासंबंधमात्रेण संज्ञी तत एकेन्द्रियापि संज्ञिनः प्राप्नुवन्ति, तेषामप्याहारादिसंज्ञासद्भावात् , तथा च प्रज्ञापनासूत्रम्-'एगिंदियाणं भन्ते ! कइविहा सण्णा पण्णत्ता ?, गोयमा ?, दसविहा पन्नत्ता, तंजहा-आहारसन्ना
गाथा-२०
॥४२॥
For Privale & Personal use only
Sain Education Intem
brary.org
Page #47
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचूर्णिः ॥४३॥
भयसन्ना मेहुणसन्ना परिग्गहसण्णा कोहसण्णा माणसण्णा मायासण्णा लोभसण्णा ओहसण्णा लोगसणा' इति, सत्यमेतत् , केवलमेतासु मध्ये या ओधसंज्ञा लोकसंज्ञा वा सातिस्ताका, ततो न तत्सम्बन्धमात्रेण संज्ञीति व्यपदेष्टु' शक्यः, न खलु कार्षापणधनमात्रेण लोके धनवानिन्युच्यते, या वाहारादिसंज्ञा सा भूयस्यपि मोहनीयोदयप्रभवत्वेन न विशिष्टा, न चाविशिष्टया संज्ञया संज्ञीत्यभिधातु शक्यं, न ह्यविशिष्टेन मूर्तिमात्रेग लोके स्वरूपवानिति व्यवहारः ततो या महती शोभना च ज्ञानावरणोयकर्मक्षयोपशमजन्या मनोज्ञानरूपा संत्रा तयैव संज्ञीति व्यपदिश्यते, स च संज्ञी त्रिविधः, तद्यथा द घालिक्युपदेशेन हेतुवादोपदेशेन दृष्टिबापदोशेन, तत्र यया संज्ञया सुदीर्घमपि कालमतीतमर्थ स्मरति एव्यन्त च चिन्नयति स दीर्घकालः सोऽस्या अस्तीति दीर्घकालिकी सा चासवुपदेशश्च, उपदेशो-भणन, दीर्घकालिक्युपदेशस्तेन, मनोज्ञानावरणकर्मक्षयोपशमवशान्मनोलब्धिसंपन्नोऽनन्तान् मनोलब्धियोग्यान पुद्गलान् गृहीत्वा मनस्त्वेन परिणमग्य मन्यते चिन्तनीयं वस्तुवातं, तेनासौ गर्भजस्तिर्यग् मनुष्या वा देवो नारको वा द्रष्टव्यो, न शेष एकेन्द्रियादिः, विशिष्टमनोलब्धिविकलत्वात् . तथा च सति दीर्घकालिक्युपदेशेनासंज्ञी एकेन्द्रियो दोन्द्रियादिश्च प्रतिपत्तव्यः, तथा हेतुनिमित्तं कारणं तस्य वदनं बादस्तद्विषयं उपदेशः-प्ररूपणं सः, तेन संज्ञी यो बुद्धिपूर्वकं स्वदेहपरिपालनाय ईप्टेष्वाहारादिषु प्रवर्तते, अनिष्टेभ्यस्तु निवर्तने, स च द्वीन्द्रियादिरपि ज्ञेयः, तस्यापि मनःसश्चिन्तनपूर्वकमिष्टानिष्टविषयप्रवृत्तिनिवृत्तिदर्शनात् , केवलमस्य मनश्चिन्तनं प्रायो वतमानकालविषयं, न भृत्तभविमनासचन्ता यद्विषय, अल्पमनोलब्धिसंपन्नन्वात् , ततो नादिमः संज्ञी लभ्यते, एतन्मतेनासंज्ञिन एकेन्द्रिया एव द्रष्टव्याः, तथादृष्टिदर्शन-सम्यक्त्वादि तस्य वदनं वादस्तद्विषयं उपदेशः प्ररूपणं तेन संज्ञी सम्यग्दृष्टिस्तस्य संज्ञा ज्ञानावरणकर्म
For Private & Personal use only
गाथा-२०
॥४३॥
Page #48
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव० अवणिः
॥४४॥
Sea
क्षयापशमभावात् , असंज्ञी मिथ्यादृष्टिः, संज्ञिनः श्रुत संज्ञिश्रुत, असंज्ञिनः श्रुतमसंज्ञिश्रुतं तथा सम्यक् श्रुतअङ्गानङ्गप्रविष्टमाचारावश्यकादि, मिथ्याश्रुत-पुराणरामायणादि, सर्वमेव वा दर्शनपरिग्रहविशेषात्सम्यक्श्रुत' इतरद्वा, तथाहि-सम्यग्दृष्टौ सर्वमपि सम्यक्श्रुत हेयोपादेयशास्त्राणां हेयोपादेयतया परिज्ञानात् , मिथ्याटौ सर्व मिथ्याश्रुत विपर्ययात् तथा सादिसपर्यवसितमनाद्ययर्यवसित च नयानुसारतोऽवसेयं, तत्र द्रव्याम्तिकनयमतादेशेन अनाद्यपर्यवसितं नित्यत्वात् , धर्मास्तिकायादिवत् , पर्यायास्तिकनयमतादेशेन सादिसपर्यवसितमनित्यत्वात् नारकादिपर्यायवत् , अथवा द्रव्यादिचतुष्टयमधिकृत्य यथा द्रव्यत एकं पुरुषं प्रतीत्य सादिसपर्यवसित नानाजीवानाश्रित्यानाद्यपर्यवसितं, कदाचिदपि व्यवच्छेदाभावात् , क्षेत्रतः पञ्चभरतानि पञ्चरवतानि प्रतीत्य सादिसपर्यवसितं, सुषमसुषमादावभावात् , पञ्चमहाविदे. हानधिकृत्यानाद्यपर्यवसित, सकलकालं तत्र भावात् , कालत उत्सपिणीमवसप्पिणीं चाधिकृत्य सादिसपर्यवसितं, तृतीयाधरकेष्वेव भावात् , नोत्सर्ग्यिण्यवसय॑िणीमधिकृत्यानाद्यपर्यवसित', महाविदेहेषु सतत भावात् , भावतः प्रज्ञापकगतान् उपयोगस्वरप्रयत्नग्थानविशेषादीन् भावान् ज्ञेयगतांश्च गतिस्थानभेदसंघातवर्णरसगन्धस्पर्शादीन् भावान् प्रतीत्य सादिसपर्यवसित इदमुकं भवति प्रज्ञापकोषयोगादिमावा हि प्रयत्नादिनिर्वय॑त्वादनित्याः, प्रज्ञापनीयभावा अपि पुद्गलादिसंबन्धिनो गतिस्थित्यादयोऽनित्या एव, यच्चानित्यं तद्घटवत्सादिसपर्यवसितमिति प्रतीतमेव अतस्तदाश्रयं श्रुतमाप तद्रूपमेवेति, क्षायोंपशमिकं पुनर्भावमङ्गोकृत्यानाद्यपर्यवसितं, तस्य सर्वकालं भावात् , खलुशब्दः एवार्थः, | स चावधारणे तस्य च व्यवहितसंबंधः, सप्तैवैते श्रुतपक्षाः सप्रतिपक्षाः, न पुनः पक्षान्तरमस्ति, सतोऽत्रैवान्तर्भावात् ।
गाथा-२०
॥४४॥
Jain Education intem
For Privale & Personal use only
Page #49
--------------------------------------------------------------------------
________________
IRATI
श्रीधीग्सुन्दरसू० आव० अवणिः
गमिकद्वार-तत्र गमा-भंगका गणितादिविशेषाश्च यदि वा कारणवशतो ये सदृशपाठाः, तेऽस्य सन्ति इति गमिक 'अतोऽनेकस्वराते इति मत्वर्थीय इकप्रत्ययः, तथा प्रायो दृष्टिवादः, गाथाद्यसमानग्रन्थमगमिकं, तच्च | प्रायः कालिकं, नन्वङ्गप्रविष्टानंगप्रविष्टयोः कः प्रतिविशेषः ?, उच्यते, यद्गणधरैः साक्षाद् दृब्ध तदङ्गप्रविष्ट, तच्च द्वादशाङ्ग, यत्पुनः स्थविरैर्भद्रबाहुस्वामिप्रभृतिभिराचार्यैरुपनिबद्धं तदनङ्गप्रविष्ट, तच्चावश्यकनियुक्त्यादि । ननु पूर्व तावत्पूर्वाणि गणधरैरुपनिाध्यन्ते, पूर्व करणात्पूर्वाणि, पूर्वेषु च सकलबाङ्मयस्यावतारो, न खलु तदस्ति यत् पूर्वेषु नाभिहित, ततः किं शेषाङ्गविरचनेनाङ्गबाह्यरचनेन वा ?, उच्यते-इह विचित्रा जगति प्राणिनः, तत्र ये दुर्मेधसस्ते पूर्वागि नाध्येतुमीशाः, पूर्वाणामतिगम्भीरार्थत्वात् तेषां च दुर्मेधस्त्वात् , स्त्रीणां पूर्वाध्ययनानधिकार एव, तासां तुच्छत्वादिदोपबहुलत्वात् , अत्र वातिशेषाध्ययनानि उत्थानश्रुतादीनि. भूतवादो-दृष्टिवादः ततो दुर्मेधसां स्त्रीणां चानुग्रहाय शेषाङ्गानामङ्गबाह्यस्य च विरचनं, गाथाशेषः । अवधारणप्रयोगं दर्शयतो व्याख्यातं। तदेवं प्रति. पादित स्वरूपेण श्रुतज्ञानं
साम्प्रतं विषयद्वारेण निरूप्यते श्रुतज्ञानं चतुर्धा द्रव्यादिभेदात् , तत्र द्रव्यतः श्रुतज्ञानी उपयुक्तः सर्वद्रव्याणि जानाति न तु पश्यति, एवं सर्वक्षेत्र सर्वकालं, सर्वान् भावान् इदं च श्रुतज्ञानं सर्वातिशयरत्नसमुद्रकल्प प्रायो गुर्वधीनं च, ततो विनेयजनानुग्रहार्थं यो यथा चास्य लाभस्तं तथा दर्शयति
गाथा-२०
॥४५॥
-
Jain Education international
For Privale & Personal use only
Page #50
--------------------------------------------------------------------------
________________
श्रीभीरसुन्दर आव० अवचूर्णि
॥४६॥
Jain Education Interna
आगमसत्थग्गहणं, जं बुद्धिगुणेहिं अहिं दिनं ।
बिति सुयनाणलभं तं पुब्वविसारया धीरा ॥२१॥
आ - अभिविधिना सकलश्रुतविषयव्याप्तिरूपेण मर्यादया वा यथावस्थितप्ररूपणया गम्यन्ते - परिच्छिद्यन्ते अर्था येन स आगमः' पु'नाम्नी' तिकरणे घ- प्रत्ययः, सचैव व्युत्पच्या अवधिकेवलादिरूपोऽपि प्राप्नोति तद्व्यवच्छेदार्थ विशेषणान्तरमाह-शिष्यतेऽनेनेति शास्त्र, आगमथ तच्छास्त्र' चेति, आगमग्रहणेन षटितन्त्रादिकुशास्त्र व्यवच्छेदः, तेषां यथावस्थितार्थप्रकाशनाभावेनानागमत्वात्, आगमशास्त्रस्य ग्रहणमागमशास्त्रग्रहणं, यद् बुद्धिगुणैर्वक्ष्यमाणैः करणभूतैरष्टभिर्दृष्टं तदेव ग्रहणं श्रुतज्ञानस्य लाभं ब्रुवते, पूर्वेषु विशारदाः पूर्वविशारदाः; धीरा व्रतपरिपालने स्थिराः किमुक्तं भवति १, यदेव जिनप्रणीतवचनार्थपरिज्ञान' तदेव परमार्थतः श्रुतं, न शेषां? बुद्धिगुणैरष्टभिरित्युक्तमतस्ताने वाहसुस्सूसइ पडिपुच्छर, सुणेड़ गिरह य ईहए वावि ।
तत्तो अपोहए वा, धारेह करेइ वा सम्मं ॥२२॥
पूर्व शुश्रूष-विनययुक्त गुरुवदना द्विनिर्गच्छद्वचनं श्रोतुमिच्छति, ततः प्रति पृच्छति, यत्र शंकिते भवति तत्र भूयोऽपि पृच्छति यद्गुरुः कथयति तत् सम्यग् व्याक्षेपपरिहारेण सावधानः शृणोति श्रुत्वा चार्थरूपतया गृहणाति, गृहीत्वा चईते - पूर्वापराविरोधेन पर्यालोचय., चः समुच्चये, अपिशब्दः पर्यालोचयत् किञ्चित् स्वयुद्धयऽप्युत्प्रेक्षते इति
गाथा - २१
||४६ ॥
inelibrary.org
Page #51
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचूर्णिः ॥४७॥
सूचनार्थः, ततोऽपोहते-एवमेतत् यदादिष्टमाचायण नान्यथा, ततस्तमर्थ निश्चितं स्वचेतमि विस्मृत्यभावार्थ सम्यक धारयति करोति च सम्यग् यथोक्तमनुष्ठानं, यथोक्तानुष्ठानमपि श्रुतज्ञानप्राप्तिहेतुस्तदापरणकर्मक्षयोपशमनिमित्तत्वात् , यद्वा यदाज्ञापयति गुरुस्तत्सम्यग सुग्रह मन्यमानः श्रोतुमिच्छति शुश्रपते, पूर्व सन्दिष्टस्य सर्वकार्याणि कुर्वन् पुनः पृच्छति प्रतिपृच्छति, पुनरादिष्टः सम्यक शृणोति, शेष' पूर्ववत् । तदेवं व्याख्याता गुणाः, सम्प्रति यत् शुश्रुषते इत्युक्तं तत्र श्रवण विधिमाह
__मूअं हुंकारं वा वाढकारपडिपुच्छ्वीमंसा ।
___ तत्तो पसंगपारायणं च परिणि? सत्तमए ॥२३॥ प्रथमतो मूकं श्रृणुयात् , प्रथमश्रवणे संपतगात्रः तूष्णीं खल्वासीत, तथा द्वितीये हुंकार दद्यात् , बन्दनं कुर्यादित्यर्थः, तृतीये बाढमेतत् नान्यथेति प्रशंसे ति, चतुर्थश्रवणे गृहीतपूपिरमूत्राभिप्रायो मनाक प्रतिपृच्छां कुर्यात , कथमेतदिति, पञ्चमे मीमांसा-प्रमाणजिज्ञासां कुर्यादिति भावः, षष्ठे तदुत्तरोत्तरगुणप्रसङ्गपारगमनं चास्य भवति, परिनिष्ठा सप्तमे श्रवण, गुरुवदनुभाषते इत्यर्थः, एवं श्रवणविधिरुक्तःसाम्प्रतं व्याख्यानविधिमाह
सुत्तत्थो खलु पढमो वीओ निज्जुत्तिमीसओ भणिओ । तइओ य निरवसेसो एस विहीं भणिअ अणुओगे ॥२४॥
गाथा-२३-२
॥४७॥
Jain Education international
For Private & Personal use only
Page #52
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरमा प्रथमोऽनुरोगा-मूत्रार्थ:-सूत्रार्थप्रतिपादनपरक एव, खलुरेवार्थः, गुरूणा प्रथमोऽनुयोगः सूत्राभिधानलक्षण एव आव० अनि काव्यः, माऽभृत्याधमिकविनेयानां मतिमोहः, द्वितीयः सूत्रस्पर्शिनियुक्तिमिश्रक कार्यः, इति भणितो जिनादिभिः, ॥४८॥
तृतीयश्च निरवशेषः प्रसक्तानुप्रसक्तप्रतिपादनपरः, एष विधिः उक्तरूपो भवति, क्व ? सूत्रस्य निजेनाभिधेयेन सार्धमनुकूलो योगोऽनुयोगः सूत्रानाख्यानं तत्र, व्याख्याविषय इत्यः, ननु परिनिष्ठा सप्तमे इत्युक्तं त्रयश्चानुयोगप्रकाराः तदेतत्कथ ?, उच्यते, उक्तानामनुयोगप्रकाराणामन्यतमेन केनचित्प्रकारेण भूयो भूयो भाव्यमानेन सप्तवारं
श्रवणं कार्यते, न कश्चिद्दोषः, अपवा कश्चिन्मन्दमतिविनेयमधिकृत्य तदुक्त द्रष्टव्यं, न पुनरेष सर्वत्र श्रवणविधिः, | उद्घटितज्ञविनेयानां सकृच्छ्रवणत एवाशेषग्रहणदर्शनात् ॥ उक्त श्रुतस्वरूपसम्प्रति अवधिज्ञानमाह
संखाईआओ खलु ओहीनाणस्स सव्वपयडिओ।
काओ भवपच्चइया, खओवसमिआओ काओऽवि ॥२५॥ संख्यामतीताः संख्यातीताः, असंख्येया इत्यर्थः, संख्यातीतमनंतीतमपि भवति ततोऽनन्ता अपीति द्रष्टव्यं, खलुविशेषणार्थः, एतद्विशिनष्टि क्षेत्रकालाख्यप्रमेयापेक्षया संख्यातीताः द्रव्यभावाख्यप्रमेयापेक्षया त्वनन्ता इति, अवधिज्ञानस्य प्राग्नि रूपितशब्दार्थस्य प्रकृतयो-भेदाः, सर्वाश्च ताः प्रकृतयश्च सर्वप्रकृतयः, इयमत्र भावना-इहाव वधेर्लोकक्षेत्रासंख्येयभागादाराभ्य प्रदेशवृद्धयऽसंख्येयलोकपरिमाणमुत्कृष्टमालंबनतया क्षेत्रमुक्तं
अश
गाथा-२५
॥४८॥
Jain Education Intem
For Private & Personal use only
elibrary.org
Page #53
--------------------------------------------------------------------------
________________
श्रीधीसुन्दरसू० आव०अवचूर्णिः
॥४९॥
कालश्चावलिकाया असंख्येयभागादारभ्य समयवृद्ध्या खलवसंख्येयोत्सपिण्यवसप्पिणीप्रमाण उक्तः, ज्ञेयभेदाच | ज्ञानस्य भेद इति, क्षेत्रकालावधिकृत्यासंख्येयास्तत्प्रकृतयः, तथा तैजसवाग्द्रव्यापन्तरालवय॑नन्तप्रादेशिकद्रव्यादाराभ्य- | विचित्रवृद्धथासर्वमूर्तद्रव्याण्युत्कृष्ट विषयपरिमाणं द्रव्यतः, प्रतिवस्तुगतसंख्येयपर्यायपरिमाणं विषयमानं भावतो, ज्ञेयभेदेनैव च ज्ञानम्यापि भेद इति समस्तं पुद्गलास्तिकायं तत्पर्यायाश्चाङ्गीकृत्यानन्ता अवधेः प्रकृतयः, आसां मध्येः काश्चनान्यतमाः प्रकृतयो भवप्रत्ययाः, कोऽर्थ ?-भवो नारकादिजन्म स पक्षिणां गगनगमनलब्धिस्विोत्पत्तौ प्रत्ययंकारणं यासां ताः, ताश्च नारकमरागामेव, काश्चन गुणप्रत्ययाः क्षयोपशमेन निर्वताः क्षायोपशमिक्यः, ताश्चे || तिर्यमनुष्याणां, नवधिज्ञानं क्षायोपशमिके भावे प्रोक्तं नारकादिभवस्त्वौदयिकः ततः स कथं तासामवधिप्रकृतीनां प्रत्ययो भवितुमर्हति ?, नैप दोषः, तासामपि क्षयोपशमनिबन्धनत्वात् , केवलमसौ क्षयोपशमस्तस्मिन् नारकामरभवे सत्यवश्यं भावीति भवप्रत्ययोस्तो इत्युक्तं ।।
साम्प्रतं सामान्यरूपतयोदिष्टानामवधिप्रकृतीनां वाचः क्रमवर्तित्वादायुपश्चाल्पत्वात् यथावभेदेन प्रतिपादनसामर्थ्यमात्मनोऽपश्यनियुक्ति दाह
कत्तो मे वण्णेउं सत्ती ओहिस्स सव्वपयडीओ ? ॥ चउदसविहनिक्खेवं, इड्ढीपत्ते य वोच्छामि ॥२६॥
गाथा-२
॥४९॥
For Privale & Personal use only
Page #54
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव० अवणिः ॥५०॥
____ कुतो मे वर्णयितुं शक्तिखधेः सर्वप्रकृतीः १, तथाऽपि विनेयानुग्रहार्थं चतुर्दशविधनिक्षेपमवधेः सम्बन्धिन आमषिध्यादिलक्षणां ऋद्धि प्राप्ताः ऋद्धिप्राप्तांश्च वक्ष्ये, चः सयुच्चये ॥ तत्र चतुर्दशविधनिक्षेपप्रतिपादयिषुस्तद् द्वारगाथाद्वयमाह
ओही खित्तपरिमाणे, संठाणे आणुगामिए । अवट्ठिए चले तिव्वमन्द पडिवाउप्पयाइ ॥२७॥
नाण दंसण विभंगे देसे खित्ते गई इअ ।
___ इड्ढीपत्ताणुओगे य, एमेआ पडिवत्तिओ ॥२८॥ इहावध्यादीनि गत्यन्तादीनि चतुर्दशद्वाराणि, ऋद्धिस्तु चशब्दसमुचित्वात् पञ्चदशं, अवधेर्नामादिभेदभिन्नस्य स्वरूपमभिधातव्यं १, तथा जघन्यमध्यमोत्कृष्टभेदभिन्नक्षेत्रपरिमाणविषयोऽवधिवक्तव्यः २, एवं संस्थानविषयः ३, अथवार्थवशाद्विभक्तिपरिणामोऽवधिशब्दश्चद्विरावय॑ते, ततश्चावधेर्जघन्यादिभेदभिन्नक्षेत्रप्रमाणं वक्तव्यं, तथा संस्थानं ४, अनुगमनशील आनुगामिकोऽवधिः सप्रतिपक्षो वक्तव्यः, एकारान्तः शब्दः प्रथमान्त एव यथा 'कयरे आगाच्छइ' इत्यादिषु द्रव्य दिषु कियन्त कालमप्रतिपतितः सन्नुरुपयोगतो लब्धितश्चावतिष्ठते इत्यवस्थितोऽवधिः ५, बर्द्धमानतया क्षीयमानतया च चलः अनवस्थितः ६, तीव्रमन्दावित्येकं द्वारं तीवो मन्दो मध्यमश्चवधिर्वक्तव्यः इति सर्वत्र द्रष्टव्यं, तत्र |
गाथा-२७-२८
॥५०॥
Jain Education Inted
For Private & Personal use only
jainelibrary.org
Page #55
--------------------------------------------------------------------------
________________
तीवो विशुद्धः मन्दोऽविशुद्धः तीव्रमन्दस्तूभयप्रकृतिः ७, प्रतिपातोत्पादावित्यप्येकं, द्रव्याद्यपेक्षया एककाले प्रतिपातोत्पादौ श्रीधीरसुन्दरसू० वक्तव्यौ ८, ज्ञानदर्शनविभङ्गवाच्याः किमुक्तं भवति ? किमत्र ज्ञानं ९, किंवा दर्शनं ? १०, को वा विभङ्गः ११, आव० अवणिः परस्परतश्चामीपामल्पबहुत्वं च वक्तव्यं, द्वारत्रयमेतत् , कस्य देशविषयः सर्वविषयो वाऽवधिर्भवतीति वक्तव्यं १२, ॥५१॥ संबद्धोऽसंबंद्धः संख्येयासंख्येयापान्तरालक्षेत्रद्वारेण क्षेत्रविपयोऽवधिवक्तव्यः १३, गतिरति चेत्यत्र इतिशब्दो गण
संसूचको द्रष्टव्यः, 'इत्यादिबहुवचनानि गणस्य संसूचकानि भवन्ती' ति वचनात् , ततो 'गइ इंदिए' इत्यादि द्वारकलापो. ऽबधे'दृश्यः १४, ऋद्धिप्राप्तानुयोगश्च वक्तव्यः अनुयोगो व्याख्यानं एवं अनेन प्रकारेण एता-अनन्तरीक्ताः प्रतिपत्तयः प्रतिपदनं प्रतिपत्तिः परिच्छित्तिरित्यर्थः अवधेः प्रकृतय एव प्रतिपत्तिहेतुत्वात्प्रतिपत्तय इत्युच्यन्ते ।। आद्यद्वारव्याचिख्यासयेदमाह
नाम ठवणादविए, खित्त काले भवे य भावे य ॥
एसो खलु निक्खेवो ओहिस्स होइ सत्तविहो ॥२९॥ यस्य जीवस्याजीवस्य वाऽवधिरिति स्थापनाऽवधिः अक्षादिरेव इति न्यस्यमानः, अथवाऽवधेरेव यदभिधानमसावधिरिति तन्नामावधिः यश्चावधेरालंबनद्रव्यस्य क्षेत्रस्य स्वामिनो वाऽऽकारविशेषः स स्थापनाऽवधिः, अथ द्रव्यावधि
| रुच्यते, स द्विविधः-आगमतो नोआगमतच, तत्रागमतोऽवधिपदार्थज्ञस्तत्र चानुपयुक्तः नोआगमतस्विविधः-जशरीद्रव्यावधिः
गाथा-२९
॥५१॥
Sain Education International
For Private & Personal use only
Page #56
--------------------------------------------------------------------------
________________
श्रीधीसुन्दरसू० आव०अवचूर्णिः
॥५२॥
भव्यशरीरद्रव्यावधिस्तद्वयतिरिक्तद्रव्यावधिश्च, तत्राद्ये प्रतीते, तृतीयस्तु साक्षात् सत्रणेवोपात्त 'दविए' इति द्रव्यावधिव्या लम्बन इत्यर्थः, अथवा सूत्रे प्रथमान्तस्याप्येकाशंततो, जिनवचनस्य सर्वस्याप्यधमागधभाषात्मकत्वात् , ततो || द्रव्यमेवावधिव्यावधिः, कारणं द्रव्यमिति भावः, यद्वोत्पद्यमानस्यावधेर्यदुपकारकं शरीरादितदवधिकारणत्वात् द्रव्यावधिः, क्षेत्रेऽवधिः, यत्र क्षेत्र स्थितस्यावधिरुत्पद्यते यत्र या क्षेत्रेऽवधिः प्रज्ञापन प्रकाश्यते यत्र वा क्षेत्रे स्वयोग्यानि द्रव्याण्यवधेः परिच्छिनत्ति स क्षेत्रस्याधारत्वेन प्राधान्यविवक्षया क्षेत्रेण व्यपदिश्यते इति क्षेत्रेऽवधिः क्षेत्रावधिरित्युच्यते, एवं यत्र प्रथमपौरुष्यादौ कालेऽवधिरुत्पद्यते यत्र वा प्रज्ञापकेन प्ररूप्यते यस्मिन् वा काले स्वयोग्यानि द्रव्याणि परिच्छिनत्ति स कालस्य प्राधान्यविवक्षया कालेन व्यपदिश्यते, कालेनावधिः कालावधिः, भवन्ति तत्तत्कर्मवशवर्तिनः प्राणिनोऽनोति भवः नारकादिलक्षणः यस्मिन् भवे उत्पद्यते वर्तते प्रेक्षते वा योऽवधिः स भवावधिः भावः क्षयोपशमिको द्रव्यपर्यायो वा तस्मिन्नवधिर्भावावधिः चौ समुच्चयाथों एषः अनंतरव्यावर्णितस्वरूपः, खलुरेवार्थः एष एव, | नान्यः निक्षेपण-निक्षेपोऽवधेर्भवति सप्तविधः, गतमाद्य द्वारम् ॥२९॥ अथक्षेत्राख्यं द्वितीयद्वार क्षेत्रपरिमाणं च त्रिधा जघन्यमध्यमोत्कृष्टभेदात्, तत्र जघन्यं क्षेत्रपरिमाणमभिधित्सुराह
जावइया तिसमयाहारगस्स सुहमस्स पणगजीवस्स । ओगाहणा जहण्णा, ओही खित्तं जहण्णं तु ॥३०॥
गाथा-३०
॥५२॥
Jain Education inted
For Private & Personal use only
Jainelibrary.org
Page #57
--------------------------------------------------------------------------
________________
श्री धीरसुन्दर आव० अवचूर्णिः
॥५३॥
आहरति- आहार' गृह्णातीत्याहारकः, त्रयः समयाः समाहतास्त्रिसमयं त्रिसमयमाहारकः 'व्याप्ताविति' (सि. ३-१-६१ ) समासः, त्रिमहारकस्य सूक्ष्मनामकर्मोदयवर्त्तिनः पनकजीवस्य वनस्पतिविशेषस्य यावती - यावत्परिमाणा अवगाहन्ते क्षेत्र' यस्यां स्थिता जन्तवः साऽवगाहनातनुरित्यर्थः जघन्या - शेषत्रिसमयाहारकसूक्ष्मपनकजीवापेक्षया सर्वस्तोका, एतावत्परिमाणमवधेर्जघन्यं क्षेत्र, तुरेवार्थे, अत्रायं सम्प्रदायः यः किल योजनसहस्रपरिमाणायामो मत्स्यः स्वशरीरस्य बहिः
कदेश एवोत्पद्यमानः प्रथमसमये सकलनिजशरीरसंबद्धमात्मप्रदेशानामायामं संहृत्यां गुल संख्येयभागबाहल्यं स्वदेहविष्कंभप्रमाणायामविस्तरं प्रतरं करोति, तमपि द्वितीयसमये संहृत्यांगुलसंख्येयभागविष्कंभां मत्स्यदेहविष्कंभप्रमाणायामामात्मप्रदेशसूची विरचयति तृतीयसमये तामपि संहत्याकुलासंख्येयभागमात्रः स्वशरीरस्य बहिष्प्रदेशे सूक्ष्मपरिणामपनकरूपतयोत्पद्यते, तस्योपपातसमयादाराभ्य तृतीयसमये वर्तमानस्य यावत्प्रमाणं शरीर भवति तावत्प्रमाणं जघन्यमालम्बन वस्तुभाजनक्षेत्र ज्ञेयं, एतदर्थप्रतिपादिकाः पूर्वाचार्यकृता गाथा दश्यन्ते, - 'योजनसहस्त्रमानो मत्स्यो मृत्वा स्वकायदेशे यः । उत्पद्यते हि पनकः सूक्ष्मत्वेनेह से ग्राह्यः ||१|| संदृत्य चाघसमये स ह्यायामं करोति च प्रतरम् । संख्यातीताख्यांङ्गगुलविभागबाहल्यमानं तु ||२|| स्वतप्रथुत्वमात्र दीर्घत्वेनापि जीवसामर्थ्यात् । तमपि द्वितीयसमये संहृत्य करोत्यसौ सूचीम् ||३|| संख्यातीताख्याङ्गुलविभागविष्कं ममाननिर्दिष्टाम् । निजतनुपृथुत्वदैर्ध्या तृतीयसमये तु संहृत्य ||४|| उत्पद्यते च पनकः स्वदेहदेशे स सूक्ष्मपरिणामः समयत्रयेण तस्यावगाहना यावती भवति ||५|| तावज्जघन्यमवधेरालंबनवस्तुभाजनं क्षेत्रम् । इदमित्थमेव मुनिगुणसंप्रदायात् समवसेयम् ||६||
५३॥
Page #58
--------------------------------------------------------------------------
________________
श्रोधीरसुन्दरम् ० आव० अवचूर्णिः
॥५४॥
Jain Education Inter
ननु किमिति महामत्स्यः ?, किं वा तस्य तृतीयसमये निजदेद्ददेशसमुत्पादः १ त्रिसमयाहारकत्वं वा कल्पते ?, उच्यते स एव हि महामत्स्यस्त्रिभिः समयैरात्मानं संक्षिपन् प्रयत्नविशेषात् सूक्ष्मावगाहनः स्यान्नाऽन्यः, प्रथमद्वितीयसमययोरतिसूक्ष्मः, चतुर्थादिषु चातिस्थूर इति त्रिसमयारकग्रहणं, अन्ये तु व्याचक्षते त्रिसमयाहारक इति आयामविकंसंहारसमयद्वयं सूचिसंहरणोत्पाद समययोश्चेति त्रयः समयाविग्रहाभावाच्चाहारक एवेत्युत्पादसमये एव त्रिसमयाहारकः सूक्ष्मः पनकजीवो जघन्यावगाहनथ, अतस्तत्प्रमाणं जघन्यमवधिक्षेत्रमिति, एतच्चायुक्तं, त्रिसमयाहारकत्वस्य पनकजीवविशेषणत्वात्, मत्स्यायामविष्कम्भसंहरणसमयद्वयस्य च पनकसमययोगात्, श्रत्रिसमयाहारकत्वाख्य विशेषणानुपत्तिप्रसंगात्। ||३०|| अथोत्कृष्टमवधिक्षेत्रमाह
सव्ववहुअगणिजीवा, निरन्तरं जत्तियं भरिज्जासु । वित्तं सव्वदिसागं, परमोही खित्त निदिट्टो || ३१ ॥
यत ऊर्ध्वमन्य एकाsपि जीवो न कदाचनापि प्राप्यते ते सर्वबहवः ते च तेऽग्निजीवाश्च सूक्ष्मवादररूपाः सर्वबह्वग्निजीवाः, ते कदा स्युरिति चेदुच्यते यदा सर्वासु कर्मभूमिषु निर्व्याघातमग्निकायसमारम्भका सर्वबहवोः मनुष्याः, ते च प्रायोऽजितस्वामितोर्थकरकाले प्राप्यन्ते यदा चोत्कृष्टपदवर्त्तिनः (बादराः तदनुरुच्यन्ते तथा) सूक्ष्मानलजीवाः, तदा सर्वबहवग्निकाय जीवपरिमाणं निरन्तरमिति क्रियाविशेषणं यावत्परिमाणं क्षेत्र' भृतवन्तो - व्याप्तावन्तः
गाथा - ३१
॥५४॥
Page #59
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव० अवचूर्णिः
॥५५॥
किमुक्तं भवति ? नरंतर्येण विशिष्टसूचीरचनया यावद्वयाप्तवन्तः, भूतकालनिर्देशश्वाजितस्वामिकाल एव प्रायः सर्वबहरोऽनलजी वाअस्यामवसर्पिण्यां स्युरिति ख्यापनाय, इद चानन्तरोदितविशेषणं क्षेत्रमेकदिक्कमपि भवति अत आह-सर्वदिक', अनेन सूचिपरिभ्रमणप्रमितत्वं क्षेत्रस्य सूचयति, परमश्चासाववधिश्च परमावधिः, सर्वबहग्निजीवा निरन्तरं यावत् क्षेत्रं सूचिपरिभ्रमणेन सर्वदिक्क भृतवन्तः, एतावति क्षेत्रे यान्यवस्थितानि रूपीणि द्रव्याणि तत्परिच्छेदसामर्थ्य युक्तः परमांवधिः क्षेत्रमधिकृत्य निर्दिष्टो गणधरादिभिः, अयमिह सम्प्रदायः सर्वबहग्निजीवाहि प्रायोजितस्वामितीर्थकरकाले प्राप्यन्ते, तदारम्भकमनुष्यबाहुलयभावात् , मूक्ष्माश्चोत्कृष्टपदवर्तिनः तत्रौव विवक्ष्यन्ते, ततश्च सर्वबहवोऽनलजीवा भवन्ति, तेषां च स्वबुद्धया पोढाऽवस्थानं कलप्यते-एकैकक्षेत्रप्रदेशे एकैकजीवावगाहनया सर्वतश्चतुरस्रो घन इति प्रथम, स एव घनो जीवः स्वावगाहनाभिरिति द्वितीय, एवं प्रतरोऽपि द्विभेदः, श्रेणिरवि द्विथा तत्राद्याः पञ्चप्रकारा अनादेशाः, तेषु क्षेत्रस्याल्पीयस्तया प्राप्यमाणत्वात् , षष्ठः प्रकारसूत्रादेशः, ततश्चासौ श्रेणिः स्वावगाहनासंस्थापितसकलानलजीवावलिरूपाऽवधिज्ञानिनः सर्वासु दिक्षु शरीरपयन्तेन भ्राम्यते, सा च भ्राम्यमाणाऽसंख्येयान् लोकमात्रान् क्षेत्रविभागानलोके प्राप्नोति, एतावत्क्षेत्रमवधिरूत्कृष्टः, इदं च सामर्थ्यमात्रमुपवर्ण्य ते, एतावति क्षेत्रे यदि द्रष्टव्यं भवति तर्हि पश्यति यावताऽलोके तन्न विद्यते, रूपिद्रव्याणामसंभवात् , रूपिद्रव्य विषयश्चावधिः, केवलमयं विशेषो-यावदद्यापि परिपूर्णमपि लोकं पश्यति तावदिहं स्कन्धानेव जानाति, यदा पुनः अलोकेऽवधिः प्रसरमधिरोहति तदा यथा यथाऽवधिः अभिवृद्धिमासादयति तथा तथा लोके सूक्ष्मसूक्ष्मतरान् स्कन्धान पश्यति, यावदन्ते परमाणुमपि जघन्यमुत्कृष्ट चावधि
Jain Education international
For Private & Personal use only
Page #60
--------------------------------------------------------------------------
________________
गाथा-३२
श्रीधीरसुन्दरसू० आव०अवचूणिः
॥५६॥
क्षेत्रमुक्तं, ॥३१॥ अथमध्यमावधिक्षेत्रं गाथाचतुष्टयेनाह
अंगुलमावलियाणं, भागमसंखिज्ज दोसु संखिज्जा ।
अंगुलमावलिअंतो, आवलिआ अंगुलपुहुत्तं ॥३२॥ अगुलमिह क्षेत्राधिकारात् प्रमाणागुलं गृह्यते, अन्येवाहुः-अवध्यधिकारादुन्छ्याङ्गुलमिति, आवलिकाऽसंख्येयसमयात्मिका, जघन्ययुक्तासंख्यातकप्रमाणसमयास्मिकेति भावः, 'अगुलं चावलिका' चादगुलिकावलिके तयोर्भागं अंशमसंख्येयं पश्यत्यवधिज्ञानी, किमुक्तं भवति, क्षेत्रतोऽ इगुलासंख्येयभागमानं पश्यन् कालत आवलिकाया असंख्येयभागमतीतानागतं च पश्यति, एवं सर्वत्रापि क्षेत्रकालयोः परस्परं योजना कर्तव्या, क्षेत्रकालदर्शनं चोपचारेण द्रष्टध्यं, न खलु क्षेत्रं कालं च साक्षादवधिज्ञामी पश्यति तयोरमूर्तस्वात् सपिद्रध्यविषयश्चावधिः एतावति क्षेगे काले च यानि मुख्याणि तेषां च ये पर्यायास्तान पश्यति, इति भावः, एवं सर्वत्र शेय, क्रिया गाथा चतुष्टये स्वयमेघ योजनीथा. तथा द्वयोरडगुलावलिकयोः संख्येयौ भागौ पश्यति, अालसंख्येयभागमा क्षेत्र पश्यन्नावलि काया अपि संख्येयमेव भाग पश्यतीत्यर्थः तथाऽडगुलं अडगुलमान क्षेत्र पश्यन्नावलिकान्तः किश्चिदनामावलिका पश्यति, आवलिका चेत् कालतः पश्यति तदा क्षेत्रनो इगल कलं, परिपूर्णाडगुरपृथकत्वमानक्षेत्रं पश्पति, पृथक्वंहि । द्विभप्रतिगनवभ्यः ॥३२॥
1॥५६॥
Jain Education Inte
For Privale & Personal use only
Mainelibrary.org
Page #61
--------------------------------------------------------------------------
________________
गाथा-३३
श्रीधीरसुन्दरसू० आव०अवचूणिः
॥५७॥
हत्थंमि मुहत्तन्तो, दिवसंतंतो गाउयंमि बोद्धव्यो ।
जोयण दिवसपुहुत्तं. पक्खंतो पण्णवीसाओ ॥३३॥ हस्त इति हस्तविषयः क्षेत्रतोऽवधिः, कालतो मुहन्तिः -भिन्न मुहूर्त पश्यतीत्यर्थः, अवध्यवधिमतोरभेदोपचारादर्वाधिः पश्यतीत्युच्यते. कालतो दिवसान्तः भिन्नं दिवसं पश्यन् क्षेत्रतो गव्युने-गव्यतविषयो बोद्धव्यः, योजने इति योजनविषयः | क्षेत्रतोऽवधिः कोलतो दिवसपृथवत्वं पश्यति, कालतः पक्षान्तः भिन्न पक्षं पश्यन क्षेत्रतः पञ्चविंशति योजनानि ॥३३॥
भरहंमि अद्धमासो, जंबूदीवंमि साहिओ मासो ।
वासं च मणुअलोए, वामपुहत्तं च रुयगंमि ॥३४॥ भरतक्षेत्रविषयेऽवधौ अर्धमाम उत, सकलभरतप्रमाणं क्षेत्रं पश्यन् कालतोऽतीतमनागतं पक्षं पश्यतीत्यर्थः, एवं जम्बूद्वीपविषयेऽवधौ साधिको मासो विषयत्वेन बोद्धव्यः, वर्ष च मनुष्यलोके-मनुष्यप्रमाणक्षेत्रविषयोऽवधिः, संवत्सरमतीतमनागतं च पश्यतीत्यर्थः, रुचकारख्यबाह्यद्वीपप्रमाणक्षेत्र विषयोऽवधिर्वर्षपृथकत्वं च पश्यति ॥३४।।
संखिज्जंमि उ काले, दिवसमुद्दावि हुँति संखिज्जा । कालंमि असंखिज्ज, दीवसमुद्दा उ भइयव्वा ॥३५॥
गाथा-३४
।।५७|| गाथा-३५
For Private & Personal use only
Page #62
--------------------------------------------------------------------------
________________
श्री धीरसुन्दरसू० ० अब चूर्णि
॥५८।।
Jain Education Inter
संख्येयकाले इति संख्यातकाल:, स च संवत्सरादिलक्षणोऽपि भवति तु शब्दो विशेषणार्थः, किं विशिनष्टि ? संख्येकालो वर्षसहस्रात्परतो ज्ञेयः तस्मिन् संख्येयकालेऽवधिगोचरे सति क्षेत्रतस्तस्यैवावधेर्गोचरतया द्वीपाच समुद्रा द्वीपसमुद्रास्तेऽपि संख्येया भवन्ति, अपिशब्दान्महानेकोऽपि अतिमहत एकदेशोऽपि किमुक्तः भवति ? संख्येये कालेऽवधिना परिच्छिद्यमाने क्षेत्रमपि, संख्येयद्वीपसमुद्रपरिमाणं परिच्छेद्यं भवति, तत्र यदि नाम अत्रत्यस्य यस्य नगदेवधिरुत्पद्यते तस्य जम्बूद्वीपादारभ्य संख्येया द्वीपसमुद्राः परिच्छेद्याः अथवा द्वीपे समुद्रे वा संख्येययोजनविस्तृते कस्यापि तिरथः संख्येयकालविषयोऽवधिरुत्पद्यते तदा यथोक्तक्षेत्रपरिमाणं तमेवैकं द्वीपं समुद्र वा पश्यति यदि पुनरसंख्येययोजनविस्तृते स्वयंभूरमणादिकद्वीपे समुद्रे वा संख्येयकालविषयोऽवधिः कस्याप्युपजायते तदानीं स प्रागुक्तपरिमाणं तस्य समुद्रस्य द्वीपस्य वैकदेशं पश्यति यद्वा इहत्य तिर्यगूमनुष्य बाह्यावधिरेकद्वीपविषयो द्वीपायेकदेशविषयो वा वेदितव्यः तथाकालेऽसंख्येय पन्द्रयोपमादिलक्षणेऽवधेर्विषये सति तस्यैव संख्येयकाल - परिच्छेदकस्यावधेः क्षेत्रतया परिच्छेद्या, द्वीपसमुद्रास्तु भाज्याः - विकल्पयितव्याः कस्यचिदसंख्येया एव कस्यचित्संख्येयाः कस्यचिन्महानेकः कस्यचिदेकस्यैकदेशः, तत्रेह यदा मनुष्यस्या संख्येयकालविषयोऽभ्यन्तरावधिरुत्पद्यते तदानीमसंख्येयद्वीपसमुद्रास्तस्य विषयः यदा पुनर्बद्विीपे समुद्रे वा वर्त्तमानस्य कस्यचित्तिरश्वोऽसंख्येयकालविषय जायते तदा तस्य संख्येया द्वीपसमुद्राः, अथवा यस्य मनुष्यस्यासंख्येयकालविषयो बाह्यद्वीपसमुद्रालम्बनो बाह्यावधिरुत्पद्यते तस्य
॥५८॥
sinelibrary.org
Page #63
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव० अवचूर्णिः
॥५९।।
गाथा-३
संख्येया द्वीपसमुद्राः, एवमेकद्वीपविषयोऽपि भावनीयः, यदा पुनः स्वयंभूग्मणे समुद्रे द्वीपे वा कस्यचित्तिरश्चोऽवधि संख्येयकालविषयो जायते, तदा तस्यैव द्वीपस्य समुद्रम्य वा एकदेशविषयः, स्वयंभृग्मणविषयमनुष्यबाह्यावधिर्वा तदेकदेशो विषयः. क्षेत्रप्रमाणं पुनः सर्वत्रापि योजनापेक्षयाऽसंख्येयाख्यमेव, तदेवं यथा क्षेत्रवृद्धौ कालवृद्धिः कालवृद्धौ च क्षेत्रवृद्धिस्तथो परिस्थूरन्यायमङ्गीकृत्य प्रतिपादितम् ॥३५।। सम्प्रति द्रव्यक्षेत्रकालभावानां यवृद्धौ यस्य वृद्धिरुपजायते यस्य च न तदभिधित्सुराह
काले चउण्ह वुइढी, कालो भइयव्वु खित्तबुढीए ।
वुड्ढीइ दव्वपज्जव, भइयव्वा वित्तकाला उ ॥३६॥ कालेऽवधिगोचरे बर्द्धमाने चतुणा-द्रव्यक्षेत्रकालभावानां वृद्धिर्भवति. ननु काले बर्द्धमानेऽवशिष्टत्रयाणामेव द्रव्यक्षेत्रभावानां वृद्धिर्भवतीत्येतावदेव वक्तुमुचितं. कथमुच्यते-कोलबर्द्धमाने चतुर्णी वृद्धिर्भवतीति ? उच्यते, सामान्याभिधानाददोषः, प्रथमं बर्द्धमानतया विशेषतः कालं निर्धार्य ततो वृद्धिसाम्याच्चतुर्णामपि वृद्धिसामान्येनाभिधानादिति भावः, अस्ति चायं न्यायः, एकस्मिन् ग्सनेन्द्रिये जिते पश्चापि जितानीति, तथा क्षेत्रम्य वृद्धिः
क्षेत्रवृद्धिस्तस्यां सत्यां कालो भजनीय:-कदाचिढ़ते कदाचिन्न, क्षेत्र हत्यन्तसूक्ष्म कालस्तु तदपेक्षया स्थूग्स्ततो | यदि प्रभृतक्षेत्रवृद्धिस्तदा कालोऽपि बीते शेषकालं नेति द्रव्यपर्यायौ नियमतो वर्द्धते, द्रव्यं च पर्यायश्च द्रव्यपर्यायौ
॥५९॥
For Private & Personal use only
Page #64
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव अवचूणिः
तयोवृद्धौ सत्यां सूत्रे विभक्तिलोपः प्राकृतत्वात् भजनीयावेव क्षेत्रकालौ, तुरेवार्थे मिन्नक्रमश्च, तथैव योजितः, भजना चैवं कदाचित्तयोवृद्धिर्भवति कदाचिन्न, यतो द्रव्यं क्षेत्रादपि सूक्ष्म, एकस्मिन्नपि नमःप्रदेशेऽनन्तस्कन्धावगाहनात् . द्रव्यादपि पर्यायः सूक्ष्मः, एकस्मिन्नपि द्रव्येऽनंतपर्यायसंभवात् , ततो द्रव्यपर्यायवृद्धौ क्षेत्रकालौ भजनीयो, एवं द्रव्ये च बर्द्धमाने पर्याया नियमतः वद्धन्ते, प्रतिद्रव्यं संख्येयानामसंख्येयानां वा पर्यायाणां परिच्छेदसंभवात् , पर्याये तु वर्द्धमाने द्रव्यं भाज्यं, एकस्मिन्नपि द्रव्ये पर्यायविषयावधिवृद्धिसंभवात् ।
ननु जघन्यमध्यमोत्कृष्टभेदमिन्नयोवधिसम्बन्धिनोः क्षेत्रकालयोरङ्गलावलिकासंख्येयभागादिरूपयोः परस्परं प्रदेशसमयवृद्धया तुल्यत्वमुत हीनाधिकत्वं ? उच्यते, हीनाधिकत्वं, तथाहि-आवलिकाया असंख्येयभागे जघन्यावधिविषये यावन्तः समयास्तदपेक्षयाऽङ्गलस्याङ्ग तस्यासंख्यभागे जघन्यावधिविषय एव ये नभसः प्रदेशास्तेऽसंख्येयगुणाः, एव सर्वत्राप्यवधिविषयाकालादसंख्येय गुणत्वमवधिविषयस्य क्षेत्रस्यावगन्तव्यम् ।।३६।। अथ क्षेत्रस्यन्थं कालादसंख्येयगुणत्वं कथमवसीयते ? उच्यते, सूत्रप्रामाण्यात् , सूत्रं चेदं दर्शयति
सुहमो य होइ कालो, तत्तो सुहुमयरं हवइ खित्तं । अंगुलसेढीमित्ते, ओसप्पिणीओ असंखेज्जा ॥३७॥
॥६०॥ गाथा-३७
For Privale & Personal use only
Jain Education Interi
inelibrary.org
Page #65
--------------------------------------------------------------------------
________________
सूक्ष्मश्च-श्लक्ष्णश्च भवति कालः, चशब्दो वाक्यभेदक्रमोपदर्शनार्थः, यथा सूक्ष्मस्तावक्तालो भवति, श्रीधीरसुन्दरसू०
। यस्मादुत्पलपत्रशतभेदे प्रतिपत्रमसंख्येयाः समायाः प्रतिपाद्यन्ते, ततः सूक्ष्मः कालः, तस्मादपि कालात् सूक्ष्मतरं आव अवचूर्णिः
क्षेत्र, यस्मादङ्गलिश्रेणिमात्रक्षेत्र-प्रमाणाङ्गलैकमाने श्रेणिरूपे नमःखण्डे प्रतिप्रदेशं समयगणनयाऽसंख्यया ॥६॥
अवसर्पिण्यस्तीर्थकृद्भिराख्याताः, इदमुक्त' भवति-प्रमाणाङ्गलैकमाने एकैकप्रदेशश्रेणिरूपे नमःखण्डे यावन्तोऽसंख्येयास्ववसप्पिणीपु समयास्तावत्प्रमाणाः प्रदेशा वर्तन्ते, ततः सर्वत्रापि कालादसंख्येयगुणं क्षेत्रं. क्षेत्रादपि चानन्तगुणं द्रव्यं, द्रव्यादपि चावधिविषयः पर्यायः संख्येयगुणोऽसंख्येयगुणो वा ॥३७॥ उक्तमवधेजघन्यादिभेदभिन्न क्षेत्रमानं, क्षेत्र चावधिगोचरद्रव्याधारद्वारेणावधेय॑पदिश्यते, ततः क्षेत्रस्य द्रव्याधिकरणत्वात्तदभिधानानन्तरं अवधिपरिच्छेदयोग्य द्रव्यमभिधातव्यं, अवधिश्च विधा-जधन्यादिभेदात् , तत्र जघन्यावधिपरिच्छेदयोग्यं द्रव्यमभिधित्सुराद
तेआभासादवाण. अन्तरा इत्थ लहइ पटुवओ।
गुरुलहुअअरुलहुअं, तंपि अ तेणेव निट्ठाइ ॥३८॥ तैजसं च भाषा च तयोर्द्रव्याणि, तेषां-तैजसभाषाद्रव्याणां अन्तरादित्यत्र अर्थवशाद्विभक्तिपरिणामः अन्तरे, | अथवा अन्तरे इति पाठान्तरमेव, एतदुक्तं भवति-तैजसभाषाद्रव्याणामपान्तरालेऽत्र एतस्मिन् उभयायोग्यद्रव्यसमूहे | ना तेजसभाषाभ्यामन्यदेव द्रव्यं लभते-पश्यति, कः प्रस्थापकः ? प्रस्थापको नाम तत्प्रथमतयाऽवधिप्रारम्भकः, किं विशिष्टं ।
गोथा-३
॥६॥
Jain Education international
For Private & Personal use only
Page #66
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० ओव० अवचूणिः
॥६२॥
तदित्याह-गुरुलध्वगुरुलघु, गुरु च लघु गुरुलघु, तथा न गुरुलघु अगुरुलघु तत्र यत्तैजसद्रव्यासन्नं तद्गुरुलघुपर्यायोपेतं यच्च भाषाद्रव्यासन्न तदगुरुलघुपर्यायोपेतं तदपि चावधिज्ञानं च्यवमानं सत्पुनस्तेनैव द्रव्येणोपलब्धेन सता निष्ठा याति, प्रच्यवते इति भावः, तदपि चेत्यत्रापिशब्दो यत्प्रतिपाति तत्रायं नियमो, न पुनरवधिज्ञानं प्रतिपात्येव भवतीति संदर्शनार्थः, च एवार्थः अवधिरेव एवं प्रच्यवते ॥३८॥ न शेषज्ञानानीति, कियत्प्रदेश च तद्दव्यं ? यत्तैजसभाषाद्रव्याणामपान्तरालवत्तिजघन्यावधिप्रमेयमित्याशंक्य, तत्किल परमाण्वादिक्रमोपचयादौदारिकादिगणानुक्रमतः प्रतिपादयितुं शक्यं अतस्तत्स्वरूपं प्रतिपिपादयिषुर्गाथाद्वयमाह
ओरालविउव्वाहारतेअभासाणपाणमणकम्मे । अह दव्ववग्गणाणं, कमो विवज्जासओ खित्ते ॥३९॥ कम्मोवरि धुवेयरसुण्णेयरवग्गणा अणंताओ ।
चउधुवणंतरतणुवग्गणा य मीसो तहाऽचित्तो ॥४०॥ औदारिकग्रहणादौदारिकशरीरग्रहणयोग्यवर्गणा गृहीताः, इह वर्गणाः सामान्यतश्चतुर्धा द्रव्यादिभेदात् , तत्र द्रव्यत एकपरमाण्वादीनां यावदनन्तपरमाणूनां क्षेत्रत एकप्रदेशावगाढानां योवदसंख्येयप्रदेशावगाढानां कालत एकसमयस्थितीनां
गाथा-३९
गाथा-४०
॥६२॥
Jain Education Inter
For Privale & Personal use only
nelibrary.org
Page #67
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचूर्णिः
॥६३॥
सर्वेषां परमाणूनां स्कन्धानां च एका वर्गणा, द्विसमयस्थितीनां सर्वेषां द्वितीया वर्गणा, त्रिसमयस्थितीनां तृतीयावर्गणा, एवमेकैकसमयवृध्द्या संख्येयसमयस्थितीनां परमाण्यादीनां संख्येया वर्गणाः, असंख्यसमयस्थितीनां त्वसंख्येयावर्गणाः, भावत एकगुणकृष्णानां परमाणूनां स्कन्धानां च सर्वेषामेका वर्गणा, कृष्णवर्णगुणद्वययुक्तानां परमाण्वादीनां द्वितीया वर्गणा, एवमेकैकगुणवृध्या संख्ये यकृष्णवर्णगुणानां संख्येया वर्गणाः, असंख्येयकृष्णवर्णगुणानामसंख्येयाः, अनन्तकृष्णवर्णगुणानामनन्ताः एवं नीललोहितहाग्द्रिशुक्लेषु ४, सुरभीतरयोर्गन्धयोः ६, तिक्तकटुकषायाम्लमधुरेषु पञ्चसु रसेषु ११, कर्कशमृद्गुरुलघुशीतोष्णस्निग्धत क्षेषु अष्टासु स्पशेषु १९, सर्वसंख्यया २०, स्थानेषु प्रत्येकमेकादीनां संख्येयगुणानां संख्येयाः अख्येयगुणानामसंख्येयाः अनन्तगुणानामनन्ताः वर्गणा चान्य:, तया लघुगुरुपर्यायाणी बादरपरिणामान्वितवस्तूनामेका वर्गणा, अगुरुलघुपर्यायाणां सूक्ष्मपरिणतवस्तूनामेका वर्गणा, एते तु द्वे भवतः प्रकृतोपयोगः प्रदर्श्यते, तत्र समस्तलोकाकाशप्रदेशतिनामेकैकपरमाणूनामेका वर्गणा, समस्तलोकवत्तिनां द्विप्रदेशिकस्कन्धानां द्वितीया, एवं त्रिप्रदेशिकानां तृतीया एवमेकोत्तरया वृद्धय तावज्ज्ञेयं यावत् संख्येयप्रदेशिकस्कन्धानां संख्येयाः असंख्येयप्रदेकशिस्कन्धानामसंख्येयाः अनंतप्रदेशिकस्कन्धानामनन्ताः खलवग्रहणयोग्या वर्गणा विलंध्य विशिष्टपरिणामयुक्ता औदारिकशरीरग्रहणप्रायोग्या अनन्ता वर्गणा भवन्ति, तत एकोत्तरप्रदेशवृद्धया बर्द्धमानोः प्रचुरद्रव्यत्वात्सूक्ष्मतरपरिणामत्वाचौदारिकस्याग्रहणप्रायोग्या अनंता वर्गणा भवन्नि, ताथ स्वल्वपरमाणुनिष्पन्नत्वाद्वादरपरिणामयुक्तत्वाच्च वैक्रियग्याप्यग्रहणप्रायोग्याः पुनः प्रदेशवृद्वयाऽनन्तवर्गणाः, ताश्च प्रचुरद्रव्यनिष्पन्नत्वात्सूक्ष्मतरपरिणामोपेतत्वाचौदारिक
॥६३॥
Jan Education Interational
For Private & Personal use only
Page #68
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव अवचूणिः
॥६४॥
स्याप्यग्रहणप्रायोग्याः, परं वैक्रियवर्गणाप्रत्यासन्नतया तदाभासत्वाक्रियशरीराग्रहणप्रायोग्या इति व्यपदिष्टाः, तदनन्तरं एकोत्तरवृद्धया वर्धमानाः प्रचुरद्रव्यनिवृत्तत्वात्तथाविधमूक्ष्मपरिणामवत्वाच्च वैक्रियशरीरस्य ग्रहणप्रायोग्या अनन्ता वर्गणा भवन्ति, तत ऊर्ध्वमेकोत्तरवृद्भया प्रवर्द्धमानाः प्रचुरद्रव्यारब्धत्वात् सूक्ष्मतरपरिणामत्वाच्च वैक्रियस्याग्रहणप्रायोग्या अनन्ता वर्गणाः, तासां चोपर्येकोत्तरवृद्वथा वर्द्धमानाः स्वलद्रव्यत्वनिष्पन्नवादादरपरिणामत्वाचाहारकशरीरस्याग्रहणप्रायोग्या अनन्ता वर्गणाः, तदनन्नतरमेकोत्तरवृद्धया वर्द्धमानाः प्रचुरद्रव्यनिष्पन्नत्वात्तथाविधमूक्ष्मपरिणामत्वाचाहारकशरीरस्य ग्रहणप्रायोग्या अनन्ता वर्गणाः ततोऽप्येकोत्तरवृद्धथा वर्द्धमाना बहुतमद्रव्यनिष्पन्नत्वादतिसूक्ष्मपरिणामत्वाचाहारकशरीरस्य ग्रहणप्रायोग्याः अनन्ता वर्गणाः एवं तैजसस्य ४, भाषायाः ५, आनप्राणयोः ६, मानसः ७, कर्मणश्च ८, यथोत्तर वृद्धथुपेतानां प्रत्येकमनन्तानामयोग्यानां योग्यानां पुनरयोग्यानां वर्गणानां पृथक पृथक् वयं त्रयं वक्तव्यं, कथं पुनरकैकस्यौदारिकदेवयं त्रयं गम्यते ? उच्यते, तैजसभाषाद्रव्यापान्तरालवगुंभयायोग्यद्रव्यावधिगोचराभिधानात् , अथ एष द्रव्यवर्गणानां क्रमः-परिपाटी इह स्वजातीयवस्तुसमुदायो वर्गणा, वर्गः-समुदायो राज्ञिरिति पर्यायाः, तथा विपर्यासतो-विपर्यासेन क्षेत्रो-क्षेत्रविषयो वर्गणाक्रमो वेदिव्यः . तद्यथा-परमाणूनां द्वथणुकाद्यनन्ताणुकपर्यंतस्कन्धानां चैकाकाशप्रदेशावगाहिनां सर्वेषामेकावर्गणा, द्वयणुकाद्यनंताणुपर्यंतस्कन्धानां द्विप्रदेशावगाहिना द्वितीया वर्गणा, त्र्यणुकाद्यनन्ताणुकपर्यन्तस्कन्धानां त्रिप्रदेशावगाहिनां तृतीया वर्गणा, एवमेकैकाकाशप्रदेश वृद्धय संख्येयप्रदेशावगाहिना
॥६४॥
Jain Education Intem
For Private & Personal use only
A
elibrary.org
Page #69
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचूणिः
॥६५॥
स्कन्धानां संख्येया वर्गणाः, असंख्येयप्रदेशावगाहिनां स्कन्धानामसंख्येयाः, ताश्चैकैकाकाशप्रदेशवृद्धथा बर्द्धमानाः खलु असंख्येया वर्गणाः विलय कर्मणः प्रायोग्या असंख्येया वर्गणा भवन्ति, ततोऽनन्तरमलपपरमाणुनिष्पन्नत्वाद बादरपरिमाणत्वेन बाह्याकाशप्रदेशावगाहित्वाच्च तस्यैव कर्मणोऽग्रहणप्रायोग्या एकैकाकाशप्रदेशवृद्धथा असंख्येया वर्गणाः, एवमेककाकाशप्रदेशवृद्धथा बर्द्धमाना मनसोऽप्यसंख्येया अग्रहणवर्गणाः, पुनरेतावत्य एव तस्य ग्रहणयोग्या वर्गणाः. पुनरेतावत्प्रमाणा एव तस्यैवाग्रहणप्रायोग्या वगणाः, एवमानप्राणयोर्भाषायास्तैजसस्याहारकस्य क्रियस्यौदारिकस्य चायोग्ययोग्यावर्गणानां प्रतिलोम क्षेत्रतोऽपि प्रत्येकं त्रयं त्रयमायोज्यं, परं परं सूक्ष्म, प्रदेशतोऽसंख्येयगुण'मिति (तच्चा. अ. २. सू. ३८-३९) ।। अनन्तरगाथायां कर्मद्रव्यवर्गणाः प्रतिपादिताः,
सम्प्रति प्रदेशोत्तरवृद्धथा तदग्रहणप्रायोग्याः प्रदर्श्यन्ते-क्रियते-मिथ्यात्वादिसचिवै निर्वयते इति कर्म, कर्मण उपरि कर्मोपरि, 'नाम नाम्नकार्ये समासो बहुल' मिति समासः, कर्माग्रहणग्रायोग्यवर्गणानामुपरीति भावः, ध्रुवेति ध्रुववर्गणा अनन्ता, तद्यथा-कांग्रहणप्रायोग्यवर्गणानामुपरि एकाधिकपरमाणूपचितातिसूक्ष्मपरिणामाऽनन्तपरमाण्वात्मिका प्रथमा ध्रुववर्गणा भवति, एकोत्तरवृद्धया वर्द्धमाना एता अपि ध्रुववर्गणाऽनन्ता ज्ञेयाः, धवा इति नित्या. लोकव्यापितया सर्वकालावस्थायिन्य इति भावः, अन्तदीपकं चेदं, एतासां ध्रुवत्वभणनेन प्रागुक्ता अपि
गोथा-४
॥६५॥
For Privale & Personal Use Only
Page #70
--------------------------------------------------------------------------
________________
श्री धीरसुन्दरसू० ओव० अवचूर्णिः ॥६६॥
Jain Education Interna
कर्मणान्ताः सर्वा एव वर्गणा वा इति ज्ञेयं, तासामपि सर्वत्र लोके सदैवाव्यवच्छेदात्, अन्यच्चैता ध्रुववर्गणा वक्ष्यमाणाश्चाधुवाः सर्वा अप्यग्रहणप्रायोग्या वर्गणा अतिबहुद्रव्योपचित्वेनातिसूक्ष्मपरिणामत्वेन च सर्वजीवैरौदारिकादिभावेनाग्रहणात् तदनंतरमित्थमेवैकोत्तरवृद्धया वर्द्धमाना ध्रुववर्गणाभ्य इतरा अध्रुववर्गणा अनन्ता भवन्ति, एताच तथाविधपुद्गल परिणावैचित्र्यात् कदाचिल्लोके न भवन्त्यपि तत एता अभुवा - अशाश्वत्यः कदाचिन्न सन्त्यपीति भाव:, तथा 'सुन्ना' इति सूचनात् सूत्रं, एकोत्तरवृद्धा कदाचित् शून्यानि - व्यवहितानि अन्तराणि यासां ताः शून्यान्तराः ताच वर्गणात्र शून्यान्तरवर्गणाः, एता एकोत्तरवृद्धया निरन्तरमनंताः सदैव प्राप्यन्ते परं कदाचिदेतास्वेकोत्तरवृद्धिरन्तरान्तरा त्रुति एताः शून्यान्तरवर्गणा अप्यनन्ताः इतरग्रहणादशून्यान्तर वर्गणा गृह्यन्ते, एता ह्येोत्तरवृद्धथा निरन्तरमेव लोके सदैव प्राप्यन्ते न पुनरेकोत्तरवृद्धिहानिरपान्तराले, तत एता अशून्यान्तरवर्गणाः प्रदेशोत्तरवृद्धयाऽनन्ताः, अशून्यान्तरावर्गणानामुपरि भवानन्तराणि चत्वारि वर्गणा द्रव्याणि भवन्ति, ध्रुवाणि च सर्वकालभाविच्वादनन्तराणि च निरन्तरैकोत्तरवृद्धिभावत्वात् ध्रुवानन्तराणि किमुक्त' भवति ? आद्या ध्रुवानन्तरवर्गणाः प्रथमतोऽनंता भवन्ति, तदनन्तरमेतावत्यो द्वितीयाः, ततस्तृतीयास्ततश्चतुर्थ्यां वाच्याः, ध्रुववर्गणाः प्रागप्युक्ताः परं ताभ्य एता भिन्न एव, न पुनस्तास्वन्तर्भवन्ति, अतिसूक्ष्मपरिणामत्वाद बहुद्रव्योपचितत्वाच्च, एतासां चतसृणां ध्रुववर्गणानां प्रत्येकमपान्तराले एकोत्तरवृद्धिहानिर्ज्ञेया, अन्यथा निरन्तरमेकोत्तरवृद्धिसंभवे चातुर्विध्यासंभवात् अन्यद्वा किञ्चिद्वर्णादि
गाथा - ३
गाथा -४० ॥६६॥
nelibrary.org
Page #71
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचूर्णिः
॥६७||
वैचित्र्यकारणं तहुश्रुता एव विदन्ति, एवं तनुवर्गणानामपि भाव्यं, चतसृणां ध्रुववर्गणानामुपरि प्रत्येकमेकोत्तरवृद्धियुक्तानन्तवर्गणात्मिकाश्चतस्रस्तनुवर्गणा भवन्ति, तनूना-औदारिकादिशरीराणां भेदाभेदपरिणामाभ्यां योग्यत्वाभिमुखा वर्गणास्तनुवर्गणाः, भेदाभेदपरिणामाभ्यामिति कोऽर्थ ? यावद्धिपुद्गलैस्तनुवर्गणा स्कन्धा निष्पद्यन्ते तेभ्यो यदा केचित् पुद्गला विभिद्य पृथग् भवन्ति, अन्येत्वागन्तुकाः समागस्याभेदेन परिणमन्ति इत्याभ्यां भेदाभेदपरिणामाभ्यामेतास्तनुवर्गणा औदारिकादियोग्यबादरपरिणामाभिमुखा भवन्तीत्यर्थः, अथवा वक्ष्यमाणा मिश्रस्कन्धाचित्तस्कन्धद्वयस्य तनुः देहः शरीरं मूर्तिरिति यावत् तद्योग्यत्वाभिमुखा वर्गणास्त नुवर्गणाः, तदनन्तरं मिश्रः स्कन्धो भवति, सूक्ष्म एव सन् ईपद्वादरपरिणामाभिमुखः सूक्ष्मत्ववादरत्वपरिणाममिश्रणात् मिश्रस्कन्धः, तथेत्यानन्तर्ये, अचित्त इति पदैकदेशे पदसमुदायोपचाराद् अचित्तमहास्कन्धोः, स च विस्रसापरिणामवैचित्र्यात् केवलिसमुद्घातगत्या चतुर्भिः समयैः सकललोकमापूरयति, संहरणमपि चतुर्भिरवे, नन्वचित्तत्वाव्यभिचारादचित्तविशेषणमनर्थक, न केवलिसमुदघातसचित्तकर्मपुगदललोकव्यापि महास्कन्धव्यव्यच्छेदपरतया विशेषणस्य सार्थकत्वात् , एप एवाचित्तमहास्कन्धः सर्वोत्कृष्टप्रदेशस्कन्ध इति केचिद् व्याचक्षते तदसम्यक्, यतः प्रज्ञापनायामवगाहनस्थितिभ्यामसंख्येयभागहीनादिभेदाच्चतुः स्थानपतिता उक्ता उत्कृष्टपुद्गलनिवृत्ताः स्कन्धाः, अमी पुनरचित्तमहास्कन्धाः कालभेदेन बहवोऽपि जायमाना अवगाहनास्थितिभ्यां तुलया एव, यतस्तेषां सर्वेषां स्थितिरष्टसामयिका, अवगाहना चालोकव्याप्तिलक्षणा, किश्च
॥६७॥
Sain Education International
For Private & Personal use only
Page #72
--------------------------------------------------------------------------
________________
श्री धीरसुन्दरम् ० आव अवचूर्णि ||६८||
Jain Education Inter
प्रज्ञापनायामुत्कृष्टप्रदेशिकस्कन्धोऽष्टस्पर्शः पठ्यते, अचित्त महास्कन्धः पुनश्चतुःस्पर्शः एव तस्मात्प्रज्ञापनोक्तस्थित्यादिवैषम्यभाजाष्ट स्पर्शाचान्येऽप्युत्कृष्टप्रदेशिकाः स्कन्धाः सन्तीति नियमतः प्रतिपत्तव्यम् ||४०|| इह प्राक् तैजसभाषाद्रव्याणामपान्तराले गुरुलघु अगुरुलघु च जघन्यावधिप्रमेयं द्रव्यमुक्त, जघन्यावधिश्च द्विधा गुरुलघुद्रव्यारब्धोऽगुरुलघुद्रव्यान्धव, तत्र गुरुलघुद्रव्यारन्धच कोऽपि तान्येव तैजसप्रत्यासन्नानि गुरुलघुद्रव्याणि दृष्ट्वा विध्वंसमापद्यते यस्तु विशुद्धिमासादयन् प्रवर्द्धते सोऽधस्तनानि तान्येव गुरुलघून्यौदारिकादिद्रव्याणि दृष्ट्वा ततोऽधिकतरां विशुद्धिमासादयन् क्रमेणैवागुरुलघूनि भाषाद्रव्याणि पश्यति, अगुरुलघुद्रव्य समारब्धोऽपि कश्चिदू दि वर्द्धमान इतराण्यपि तत्कालं गुरुलघून्यौदारिकादीनि पश्यति, तत्र किं गुरुलघु किंवा अगुरुलघु इति शङ्कायां तत्स्वरूपप्रतिपादनार्थमाहओरालिअवेउव्विअआहारगतेअ गुरुलहू दव्वा ।
कम्मगमणभासाई, एआइ अगुरुलहुआई ||४१||
औदारिकवैक्रियाहारक तैजसद्रव्याणि अपराण्यपि तैजसद्रव्यप्रत्यासन्नानि तदाभासानि बादररूपत्वाद् गुरुलघूनि - गुरुलघुस्वभावानि, कार्मणमनेाभाषाद्रव्याणि तु आदिशब्दात् प्राणापानद्रव्याणि भाषाद्रव्यावर्त्तीनि भाषाभासानि अपराण्यपि च परमाणुद्वद्यणुकादीनि व्योमादीनि च एतानि चागुरुलघूनि अगुरुलघुस्वभावानि, अथवा भावार्थे उच्यते, इह व्यवहारचतुर्धा द्रव्यमिच्छति, तद्यथा - अधोगमनस्वभवं गुरुकं लेष्ट्वादिवत् ऊर्ध्वगतिस्वभावं घु
गाथा - ४१
॥६८॥
ainelibrary.org
Page #73
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव० अवणिः
॥६९।।
प्रदीपशिखावत्, तीरथीनगतिशीलं गुरुलघुवाय्वादिवत् , निश्चलस्वभावं त्वगुरुलघु व्योमादिवत्, उक्तञ्च "गुरु लहुअं उभयं नोभयमिश्र वावहारिअनयस्स । दव्यं लेटु १ दीवो २ वाऊ ३ वोमं ४ च जहासंखं ॥१॥" निश्चयस्तु मन्यते नाऽयमेकान्तः अधोगमनस्वभाव गुर्वेव भवतीति, लघुनाऽप्यधोगतिपरिणतिनाऽणुना व्यभिचारात्, नार्ध्वगतिस्वभावं लध्वेव, एरण्डादिफलाना मुक्तानां चोर्ध्वगत्या व्यभिचारात् , तस्मादिह निश्चयनयमाश्रित्यौदारिकादीनि सूक्ष्मपरिणामत्वादगुरुलघुत्वेन चेति ॥४१।। वक्ष्यमाणगाथाद्वयसम्बन्ध एवं-पूर्व किल क्षेत्रकालसम्बधिनोः केवलयोरङगुड्लावलिकासंख्येयादिविभागकल्पनया परस्परोपनिबन्ध उक्तः, सम्प्रति तयोरेवोक्तलक्षणेन द्रव्येण सह परस्परोपनिबन्ध उपदयते
संखिज्ज मणोदव्वे. भागो लोगपलियस्स बोद्धव्यो॥
संखिज्ज कम्मदब्वे, लोए थोवणगं पलियं ॥४२॥ __ मनोवगणागतं-मनःपरिणामयोग्य मनोद्रव्यं पश्यन्नवधिः क्षेत्रतो लोकस्य संख्याततमं भाग, कालतस्तु पलयोपमस्य संख्याततमं भागं पश्यति, तथा कर्मवर्गणागतं कर्मपरिणामयोग्यं कर्मद्रव्य तद्विषयेऽवधौ संख्येया लोकपलयोपमयोर्भागा विषयत्वेन ज्ञेयाः, इदमुक्तं भवति-कर्मवर्गणाद्रव्य पश्यन्नवधिलॊकपल्योपमयोः पृथक पृथक संख्येयान भागान् पश्यति, लोकश्चतुर्दशरज्वात्मकः, लोकविषयेऽवधौ कालतः स्तोकोनं पल्योपमं विषयतया विज्ञेयं, इदमत्र | हृदयं क्षेत्रतः समस्तं लोकं पश्यन् कालतः स्तोकोन पल्थोपमं पश्यति, ननु द्रव्येण सह क्षेत्रकालयोरुपनिबन्धे
गाथा-४२
॥६९॥
wranwr.jainelibrary.org
Page #74
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० ओव०अवचूर्णिः
॥७ ॥
गाथा-४३
प्रस्तुते केवलयोरुपनिवन्धप्ररूपणमसमीचीन, नैष दोषः, द्रव्योपनिबन्धस्यात्रापि सामर्थ्यप्रापितत्वात् , तथाहि-पूर्व 'काले चउण्ह वुढि' इत्युक्तं, कालवृद्धिश्चात्र अनन्तरोक्तकर्मद्रव्यदर्शकापेक्षया प्रतिपादिता, ततोऽस्य समस्तलोकस्तोकोनपल्यो पमदर्शिनः सामर्थ्यात्कर्मद्रव्योपरि यत् किमपि ध्रुववर्गणादि तद्विषयत्वेन द्रष्टव्यं, अत एव उपयुपरि द्रव्याणि पश्यतः क्षेत्रकालवृद्धिक्रमेण परमावधिसम्भवोऽप्युनुमेयः ॥४२॥
तेयाकम्मसरीरे, तेआदब्वे अ भासदब्वे अ ॥
बोद्धव्वमसंखिज्जो दीवसमुदाय कालो अ॥४३॥ शरीरशब्दः प्रत्येकं संयोज्यः तैजसशरीरे कार्मणशरीरे च, एतद्विषयेऽवधौ, तथा तैजसवर्गणाद्रव्यविषये भाषावगणाद्रव्यविषये चाविधौ क्षेत्रतः प्रत्येकमसंख्येयः द्वीपसमुद्राः कोलश्चासंख्येयः पलयोपमासंख्येयभागरूपो विषयत्वेन ज्ञेयः, इह यद्यप्यविशेषेणोक्तः तथापि तैजसशरीरकामणशरीरस्य सूक्ष्मत्वात्तदृर्शिन इदमेव द्वीपसमुद्रकालासंख्येयत्वं बृहद् द्रष्टव्यं, कार्मणशरीरादप्यबद्धानां तैजसवर्गणाद्रव्याणां सूक्ष्मत्वाद् बृहत्तरं, तेभ्योऽपि भाषाद्रव्याणां, ननु पूर्व कर्मद्रव्यदर्शिनः प्रत्येकं लोकपल्योपमभागाः संख्येया विषयत्वेनोक्ताः, अत्र तु कार्मणशरीरद्रव्यदर्शिनः किमिति स्तोकावेव | क्षेत्रकालौ विषयत्वेनाभिहिताविति ?, उच्यते, पूर्व कर्मद्रव्याणि कर्मवर्गणागतानि जीवेन शरीरतया बद्वानि उक्तानि, अत्र शरीरतया बद्धानि, बद्धानि चाबद्धेभ्यो बादराणि भवन्ति, अव्यूततन्तुभ्यो व्यूततन्तुषु तथा दर्शनात् , ततः कामणशरीरदर्शिनः स्तोको क्षेत्रकालावुक्ताविति, परस्त्वाह-तैजससद्रव्याणि पश्यतोऽसंख्येया द्वीपसमुद्राः कालश्चासंख्येया
॥७
॥
JainEducation Inted
For Privale & Personal use only
IAinelibrary.org
Page #75
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचूर्णिः
॥७१॥
गाथा-४४
विषयः तर्हि यत् प्रागुक्तं 'तेजसभाषापान्तरालद्रव्यदर्शिनोऽङगुलावलिकासंख्येयभागादिक्षेत्रकालमान' तद्विरुध्यते, नैष दोषः, इह विचित्रा वस्तुशक्तयः, ततोऽपान्तरालद्रव्याणि प्रारम्भकस्यावधेविषयः तैजसद्रव्याण्यधिकृत्येत्यविरोधः, ननु जघन्यावधिप्रमेयं प्रतिपादयता गुरुलध्वगुरुलघु च द्रव्य पश्यतीत्युक्तं, न सर्वमेव, विमध्यमावधिप्रमेयमपि चाङगुलाबलिकासंख्येयभागाद्यभिधानान्न सर्वद्रव्यरूपं, तत्रस्थानामेव दर्शनात् ।।३।। तत उत्कृष्टावधिरपि किमसर्वद्रव्यरूपमालम्बनमाहोश्चित् सर्वद्रव्यमालम्बनमिति संशयः, तदपनोदार्थमाह-.
एगपएसोगाढं परमो ही लहइ कम्मगशरीरं ।
लहइ अ अगुरुलघुअं. तेयसरीरे भवपुहुत्तं ॥४४॥ प्रकृष्टो देशःप्रदेशः एकश्वासो प्रदेशश्च तस्मिन्नवगाढं । व्यवस्थित एक प्रदेशावगाढं परमाणुद्वयणुकादिद्रव्यं परमावधिरुत्कृष्टावधिलभते पश्यति अवध्यवधिमतोरभेदोपचारादवधिः पश्यतीत्युक्तं तथा कार्मणशरीरं च लभते, ननु परमाणुद्वयणुकादिद्रव्यमनुक्तं कथं गम्यने तदालंघनत्वेनेति ततश्चोपात्तमेव कार्मणमिदं भविष्यति, न, तस्यैक प्रदेशशावगाहित्वामनुपपणेः, तथा 'लभते चागुरुलघु' च शब्दाद्गुरुलघु च. जात्यपेक्षया सर्वनैकवचनं । ततश्च सर्वाण्यप्येकप्रदेशावगाढानि कार्मणशरीराणि अगुरुलघूनि गुरुलधूनि च द्रव्याण्यसौ पश्यतीति प्रतिपत्तव्यं । तथा तैजसांगविषयेऽवधौ कालतो भवपृथक्त्वं पश्यति य एव प्राक् तैजसं पश्यतोऽसंख्येयकाल उक्तः स एव भवपृथक्त्वेन विशिष्यते देवगत्यादिगमनादत्राप्यसंख्येयो ज्ञेयः, स च पल्योपमाऽसंख्येयभागकालो नाधिकः, एतन्मध्य एव
॥७१॥
Jan Education Interational
For Private & Personal use only
Page #76
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव अवणिः
॥७२।।
भवपृथक्त्वं न त्वेक प्रदेशावगाढस्य परमाण्वादेरतिसूक्ष्मत्यात्तदुपलम्भे बादराणां कार्मणशरीरादीनामुपलंभो गम्यत एव, | ततस्तेषां पृथगुपन्यासो व्यर्थः, एतदयुक्तं, यः सूक्ष्म परमाण्वादि पश्यति तेन बादरकामणशरीरादिकमऽवश्यं द्रष्टव्यं यो वा बादरं पश्यति तेन सूक्ष्ममप्यवश्यं ज्ञातव्यमिति न कोपि नियमः। यतः "तेआभासादवाण"मित्यादिवचनाप्रथमोप्तत्तावगुरुलघुद्रव्यं पश्यन्नप्यवधिन गुरुलघूपलभतेऽन्यद्वातिस्थरमपि घटादिकं न लभते, तथा मनःपर्यायज्ञानी मनोद्रव्याणि सूक्ष्माण्यपि पश्यति, चिंतनीयं तु घटादिकं स्थूलमपि न पइयति तत एवं विज्ञानवैचित्र्यः संभवे सति संशयव्यवच्छेदार्थ एकप्रदेशावगाढग्रहणे सत्यपि शेषविशेषणोपादानमदुष्टमेव ॥४४॥ तदेवं परमावधेव्यरूपो विषय उक्तोऽधुना क्षेत्रकालौं तद्विषयतया प्रतिपिपादयिषुराह
परमोही असंखिज्जा, लोगमित्ता समा असंखिज्जा ।
रुवगयं लहइ सव्वं, खित्तोवमिअं अगणिजीवा ॥४५॥ परमावधिः क्षेत्रतोऽसंख्येयनि लोकमात्राणि खण्डानीति गम्यते-लभ ये । कालतस्तुतेसमा-उत्सपिण्यवसर्पिणीर- | संख्येया एव लभते, तथा द्रव्यतो रूपगतं मूर्त द्रव्यजातं लभते पश्यति सर्व, भावतस्तु प्रतिद्रव्यं संख्येयानसंख्येयान्वा पर्यायानिति यदुक्तमसंख्येयानि लोकमात्राणि खण्डानि परमावधिः पश्यतीति तदसंख्येयकमनमधिकं च कोऽपि संकल्पयेदतो नियतपरिमाणप्रतिपादनार्थमाहः-उपमीयतेऽनेनेत्युपमित क्षेत्रस्योपमितं-क्षेत्रप्रमाणकारिणः प्रागभिहिता एवाऽग्निजीवाः, इदमुक्तं स्यात् उत्कृष्टोवधिविषयत्वेन क्षेत्रतो येऽसंख्येया लोका उक्ताः ते प्रागभिहित
गाथा-४५
॥७२॥
Jain Education Intember
For Private & Personal use only
Sanelibrary.org
Page #77
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवणिः
॥७३॥
गोथा-४६
स्वावगाहनव्यवस्थापितोत्कृष्टासंख्येयसूक्ष्मबोदराऽग्निजीवसूच्या परमावधिमतो जीवस्य सर्वतो भ्राम्यमाणया यत् प्रमाणक्षेत्र व्याप्यते तत्प्रमाणा विज्ञेया । परमावधिकलितश्च नियमादंतमुहर्तमाण केवलालोकपद्वीमासादयति॥४५॥ तदेवं मनुष्यानधिकृत्य क्षायोपशमिकोऽनेकप्रकार उक्तोऽवधिः सम्प्रति तिरश्चोऽधिकृत्य तं प्रतिपपादयिषुराहः
आहारतेयलंभो, उक्कोसेणं तिरिकखजोणीसु ॥
गाउय जहण्णामोही, नरएसुउ जोयणुक्कोसो ॥४६॥ आहारश्च तेजश्च आहारतेजसी तयोलार्भः प्राप्तिः-परिच्छित्तिः, सूत्रो च लम्भ इति निर्देशः प्राकृतत्वात् , आहारतेजोग्रहणमुपलक्षणं, तेन यान्यौदारिकवैक्रियाहारकतैजसद्रव्याणि यानि च तदन्तरालेषु तदयोग्यानि तेषां सर्वेपामपि परिग्रहः, योनियोनिमतोरभेदोपचारादुत्कर्षतस्तिर्यग्योनिकसत्वविषयोऽवधिः, स औदारिकर्व क्रियाहारकतेजोद्रव्याणि तदन्तरालद्रव्याणि च सर्वाणि पश्यतीति, एतद्रव्यानुसारेण क्षेत्रकालभावा अपि परिच्छेद्यतया स्वयमभ्ययाः ॥ ___अथ भवप्रत्ययोऽवधिः प्रोच्यते, स च सुरनारकाणामेव, स्यादल्पत्वाश्चादौ नारकाणां, इह नरका आश्रयाः आश्रयाश्रयिणोरभेदापचारात्, नरकेषु पुनरुत्कृष्टेष्वेव मध्ये जघन्योऽवधिः क्षेत्रतो गव्यूतं पश्यति, स च सप्तमपृथिव्यां, उत्कृष्टस्तु योजनं पश्यति, स चाद्यपृथ्व्यां, इत्थंभूतक्षेत्रानुसारेण द्रव्यादयः स्वयं भाव्याः ॥४६॥ तदेवं सामान्येन नारकजातिमधिकृत्याभिहितमुत्कृष्टमवधिक्षेत्रपरिमाणम् , अथ तदेवं रत्नप्रभादिपृथिवीविभागेनाह
॥७३॥
For Private & Personal use only
Page #78
--------------------------------------------------------------------------
________________
गाथा
श्रीधीरसुन्दरसू० ओव०अवचूर्णिः
॥७४||
चत्तारि गाउयाई, अछुट्टाई तिगाउया चेव ॥
अढाइज्जा दुण्णि य, दिवड्ढमेगं च निरएसु ॥४७॥ उत्कृष्टावधिक्षेत्रं चतुर्गव्यूतादि एकगव्युतं च यथासंख्य सप्तस्वपि पृथ्वीषु ज्ञेयं, उत्कृष्टमपि चार्चगव्यूतोनं जघन्यं स्यात् , तथाहि-रत्नप्रभायामुत्कृष्टमवधिक्षेत्रमान चत्वारि गव्युतानि जघन्यम चतुर्थानि, शर्कराप्रभायामुत्कृष्टमर्द्ध चतुर्थानि सार्दानि त्रीणि गव्यूतानि जघन्य त्रीणि गत्तानि इत्यादिः, शेषाऽक्षरार्थः, त्रिगव्यूतमर्द्धतृतीयानि द्वे अध्यर्द्ध एकं चेति, प्राग् जघन्यं गव्यूतमिति यदुक्तं तदुत्कृष्टजघन्यापेक्षया, इदमत्राकृतं-सप्तस्वपि पृथिवीषु यद् गव्यूतचतुष्टयादिकमुत्कृष्टमवधिक्षेत्रपरिमाणं तन्मध्ये सप्तमपृथिव्यां गव्यूतमवधिक्षेत्र स्वस्थाने उत्कृष्टमपि शेषपृथिव्युत्कृष्टापेक्षयासर्वस्तोकत्वाज्जघन्यमुक्त, न चैतत् स्वमनीषिका विज्जृम्भितं, यत आह-भाष्यकृत्-"अधुट्ठगाइयाई" (वि.६९४) उक्तार्था वृत्तावव्याख्याता च ॥४७॥ अथ देवावधिं गाथात्रयेणाह
सक्कीसाणा पढमं, दुच्चं च सणंकुमारमाहिंदा ॥
तच्चं च बंभलंतग, सुक्कसहस्सारय चउत्थीं ॥४८॥ सौधर्मेशानकल्पदेवेन्द्रौ प्रथमा रत्नप्रभाभिधानां पृथ्वीं पश्यन्तीति, शक्रेशानग्रहणं चोपलक्षणं तेन सौधर्मेशानकल्पनिवासिदेवाः परिगृह्यन्ते, एवं सर्वत्र ज्ञेयं, द्वीतीयां च पृथिवीं सनत्कुमारमाहेन्द्रौ-तृतीचतुर्थकलपदेवेशी, एवं तृतीयां
गाथा||७४॥
Jain Education Inter
For Privale & Personal use only
now.jainelibrary.org
Page #79
--------------------------------------------------------------------------
________________
गाथा-४९
च ब्रह्मलान्तकदेवेन्द्रौ शुक्रसहस्रारदेवेन्द्रौ चतुर्थी' पृथ्वीं पश्यन्तीति सर्वत्र द्वितीयगाथागतक्रिया योज्या, तामेव च | श्रीधीरसुन्दरसू०||| पृथ्वी सर्वत्र विशुद्धतरां बहुपर्यायां चोत्तरोत्तरा देवाः पश्यन्ति, तेषां विमलविमलतरावधिसद्भावात् ॥४८॥ आव०अवचूर्णिः
आणायपयाणयकप्पे, देवी पोसंति पंचमि पुढवीं । ॥७५॥
तं चेव आरणच्चुय, ओहीनाणेण पासंति ॥४९॥ ____ आणतप्राणतयोः कल्पयोः सम्बन्धिनो देवा पश्यन्ति पञ्चमी पृथ्वी तामेवारणाच्युतयोः सम्बधिनो देवा | | अवधिज्ञानेन पश्यन्ति स्वरूपकथनमेवेदं विमलतरां बहुतरां च ॥४९॥
छलुि हिटिममज्झिमगेविज्जा सत्तमि च उवरिल्ला ।
संभिण्णलोगनालिं, पासंति अणुत्तरा देवा ॥५०॥ अधस्त्यमध्यमवेयकविमानवासिनो देवाः षष्ठी पश्यन्ति, सप्तमी च पृथ्वीं उपरितनौवेयकनिवासिनः, सम्भिन्ना-किश्चिनां चतसृष्वपि दिक्षु स्वज्ञानेन व्याप्तां लोकनाडी चतुर्दशरज्जुप्रमाणां कन्याचोलकसंस्थानामनुत्तरविमानवासिनो देवा पश्यन्ति, एवं क्षेत्रतो दवानां भवप्रत्ययावधेविषय उक्तः, एतदनुसारेण द्रव्यादिविषयोऽपि ज्ञेयः, एवमधो वैमानिकावधिक्षेत्रप्रमाणमभिधायेदानीतिर्य गूद्धं च तदेव प्रदर्शयनोह ॥५०॥
गाथा-५०
॥७५||
wwwr.janelibrary.org
Page #80
--------------------------------------------------------------------------
________________
श्रीधरसुन्दरसू० आव अवचूर्णिः
॥७६॥
Jain Education Interni
एए सिमसंखिज्जा, तिरियं दीवा य सागरा चेव । बहुअअरं ज्वरिमगा, उड् सगंकप्पथूभाई ॥ ५१॥
एतेषां सौधर्मादिदेवानामसंख्येयास्तिर्यग् द्वीपाच सांगराच अवधिपरिच्छेद्यतया ज्ञेया इति वाक्यशेषः, तदेव द्वीपसमुद्रासंख्येयकं बहुतरकं प्रभूततरं पश्यन्ति उपर्युपरिदेवलोकनिवासिनो देवाः, ऊवें स्वकलपस्तूपाद्येव यावत्, आदिशद्वात् ध्वजादिग्रहः, जघन्यतः पुनरमी सर्वेऽपि देवाः सोधर्मादयोऽनुत्तरविमानवासिपर्यन्ता अड्गुलासंख्येयभागमात्रं क्षेत्रं पश्यन्ति, नन्वगुलासंख्येयभागमात्रो जघन्योऽवधिस्तिर्यग् मनुष्येष्वेवाशेषाणां मध्यम एवेति वक्ष्यति तत्कथं वैमानिकानां सर्वजघन्य उक्तः ? उच्यते, सौधर्मादिदेवानां पारभविकोऽप्युपपातकालेऽवधिः संभवति, उपपातानन्तरं तु देवभवप्रत्ययजस्ततो न कश्चिद्वशेषः ॥ ५१ ॥
सम्प्रति सामान्यतो वैमानिकवर्जदेवानामवधिक्षेत्रमाह
संखेज्जजोयणा खलु, देवाणं अद्धसागरे ऊ । ते परमसंखेज्जा, जहण्णयं पंचवीसं तु ॥ ५२॥
खलुखधोरणार्थोऽस्य चोभयथा सम्बन्धः, यथा अर्द्धसागरे न्यूने एव चायुषि सति यथोक्त क्षेत्रं ततः परं सम्पूर्णार्द्धसागरोपमादावायुषि त्वसंख्येयानि योजनान्यवधिक्षेत्रं, ऊर्ध्वमधस्तिर्यक् च संस्थानविशेषाद्वक्ष्यमाणाद्भाव्यम्,
.
गाथा - ५१
गाथा - ५२
॥७६॥
inelibrary.org
Page #81
--------------------------------------------------------------------------
________________
श्री धीरसुन्दरसू० आव० अवचूर्णि
॥७७॥
जघन्यकमवधिक्षेत्रं पश्चविंशतिरेव योजनानि, तुरेवार्थः, देवानामिति वर्तते, एतच्च दशवर्षसहस्रस्थितीनां भवनपतिव्यन्तराणां ज्ञेयं, ज्योतिष्काः, पुनरसंख्येयस्थितिकत्वाञ्जघन्यतीऽपि संख्येययोजनप्रमितान् संख्येयान् द्वीपसमुद्रान् पश्यति उत्कर्षतोऽपि संख्येययोजनप्रमितानेव संख्येयान् द्वीपसमुद्रान् केवलमधिकतरान् ॥५२॥ अथायमेव चावधिर्येषामुत्कृष्टादिभेदमिन्नो भवति तानुपदर्शयन्नाह -
उकोसो मणुसुं, मणुस्सतिरिएसु य जहण्णो य । उक्कोस लोगमित्तो, पडिवाइ परं अपडिवाई ॥५३॥
इह द्रव्यतः क्षेत्रतः कालतो भावतश्चोत्कृष्टोऽवधिर्मनुष्वेष्वेव न देवादिषु तथा नरतिर्यक्ष्वेव जघन्योऽवधिः, न देवादिषु च एवार्थः तथा प्रतिपातिष्ववधिषु मध्ये उत्कृष्टावधिः प्रतिपतितुं शीलमस्येति प्रतिपाती, लोकमात्र एव, मात्रा शब्दोऽलोक व्यवच्छेदार्थः, यद्यवधिः प्रतिपतति तत उत्कर्षतो लोकमात्र एव, लाकात् परमेकमप्याकाशप्रदेश पश्यन् नियमादप्रतिपाती ॥५३॥
उक्त क्षेत्रपरिमाणद्वारं, अधुना संस्थानद्वारव्याख्याचिसयाह
थियायार जहण्णो, वट्टो उक्को समायओ किंचि । अजहण्णमणुकोसो य खित्तओ गढाणो ॥ ५४ ॥
गाथा - ५३
गाथा - ५१ ॥७७॥
www.jaintelibrary.org
Page #82
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव अवचूणिः
॥७८॥
गाथा-५
स्तिबुक:-उदकबिन्दुस्तस्येवाकारो यस्यासौ स्तिबुकाकारो जघन्यावधिः, तमेव स्पष्टयति-वृत्तः, सर्वतो वृत्तः, पनकक्षेत्रस्य वर्तुलत्त्वात् , तथा उत्कृष्टः परमावधिः आयतः-प्रदीर्घः किञ्चित्-मनाक, वह्निजीवसूच्या अवधिमच्छरीरस्य सर्वतो भ्राम्यमाणया व्याप्यमानस्य क्षेत्रस्य एतदाकारभावात् , तथा न जघन्यो नाप्युत्कृष्टोऽजघन्योत्कृष्टो-मध्यम एव, क्षेत्रतोऽनेकसंस्थानः, च एवार्थः, एवं जघन्योत्कृष्टावधिसंस्थानमुक्तं, एवं विमध्यमावधिसंस्थानमाह । ५४।।
तष्पागारे १ पल्लग २ पडहग ३ झल्लरि ४ सुइंग ५ पुष्फ ६ जवे ७।
तिरियमणुएसु ओही, नाणाविहसंढिओ भणिओ ॥५५॥ तम्रो नाम काष्ठसमुदायविशेषो यो नदीप्रवाहेण प्लाव्यमानो दूरादानीयते, स चाऽयतस्त्र्यसश्च भवति, || तस्येवाकारो यस्यासौ तप्राकारोऽवधि रकाणां, पल्लको लाटदेशप्रसिद्धो ? धान्याधारविशेषः, स चोर्ध्वायत उपरि च । किश्चित्संक्षिप्तः, आकार इति वर्तते, तस्येव आकारो यस्यासौ पल्लकाकारो भवनपतीनां, एवमाकारशब्दः सर्वत्र योज्यः, पटह-आतोद्यविशेषः, स च किश्चिदायत उपर्यधश्च समप्रमाणः तदाकारोऽवधिः व्यन्तगणां, उभयतो विस्तीर्णा चौवनद्वमुखा मध्येसंक्षिप्ता ढक्काकारा छल्लरी-आतोद्यविशेषरूपा तदाकारोऽवधिज्योतिष्कदेवानां, मृदङ्गोवाद्यविशेषः, स चाधस्ताद्विस्तीर्ण उपरि च तनुकः सुप्रतीतस्तदाकारोऽवधिः सौधर्माद्यच्युतपर्यन्तदेवानां, पुष्फत्तिपदैकदेशे पदसमुदायोपचारात् सशिरवा पुष्पभृता चंगेरी, तदाकारोऽवधिग्रेवेयकविमानवासिदेवानां, 'जव' इति यवनालक इति द्रष्टव्यं, यवनालको नाम कन्या चोलकः, स च मरुमण्डलादिप्रसिद्धश्चरणकरूपेण कन्यापरिधानेन सह सीवितो
॥७८||
Jain Education Intem
For Private & Personal use only
N
eubrary.org
Page #83
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव० अवणिः
॥७९॥
-
-
भवति येन परिधानं न चलाचलं भवति, कन्योनामेवैप मस्तकप्रदेशेन प्रक्षिप्यते, तदाकारोऽवधिरनुत्तरसुराणां, एष च नारकादीनामनुत्तरसुरपर्यन्तानामेतदाकारः सर्वकालनियतः प्रत्येतव्यः, तिर्यग्मनुष्येष्ववधिर्नानाविधसंस्थानसंस्थितः, संस्थानशब्दलोपोऽत्र द्रष्टव्यः, स्वयंभूरमणजलधिवासिमत्स्यगणवत् , अपितु तत्रापि मत्स्यानां वलयाकारसंस्थान निषिद्धं तिर्यग्मनुष्यावधिस्तुतदाकारोऽपि भवति, भणितस्तीर्थकृदादिमिः, अनेन च संस्थानप्रतिपादनेनेमावेदितं भवति भवनपतिव्यन्तराणामूर्ध्व प्रभूतोऽवधिः, वैमानिकानामधः, ज्योतिष्कनारकाणां तिर्यक्, विचित्रस्तु नरतिरश्चां ॥ उक्त संस्थानद्वारम् ॥५५॥ अथसप्रतिपक्षानुगामिकद्वारार्थमाह ---
अणुगामिओ उ ओही, नेरइयाणं तहेव देवाणं ।
अणुगामी अणणुगामी, मीसो य मणुस्सतेरिच्छे ॥५६॥ गच्छन्तं पुरुषमासमन्तादनुगच्छतीत्येवंशीलः अनुगामी अनुगाम्येवानुगामिकः, स्वार्थे कः, आनुगामिकावधिविधा अन्तगतो मध्यगतश्च, तत्रान्तगत इति कः शब्दार्थ ?, उच्यते, इह पूर्वाचार्यप्रदर्शितमर्थत्रय, अन्ते-आत्मप्रदेशानां पर्यन्ते गतः-स्थितोऽन्तगतः, कोऽर्थ ? इहावधिरुत्पद्यमानः कोऽपि स्पर्द्धकरूपतयोत्पद्यते, स्पर्द्धकं च नाम | अवधिज्ञानप्रभाया गवाक्षजालादिद्वारविनिर्गतप्रदीपप्रभाया इव प्रतिनियतो विच्छेदविशेषः, तानि चैकजीवस्याऽसंख्येयानि
गोथा-५
॥७९॥
Jain Education international
For Private & Personal use only
Page #84
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचूर्णिः ॥८ ॥
या वा भवन्ति, विचित्ररूपाणि, कानिचित्पर्यंततिष्वात्मप्रदेशेषत्पद्यन्ते, तत्रापि कानिचित्पुरतः कानिचित्पृष्ठतः
कानिचिदधोभागे कानिचित्मध्यवर्तिध्वात्मप्रदेशेषु, तत्र यः पर्यन्तवातिध्वात्मप्रदेशेष्ववधिरुत्पद्यते स आत्मनः पर्यन्ते स्थित इति-कृत्वा अन्तगत इत्यभिधीयते, तैरेवात्मप्रदेशैः पर्यन्तवर्तिभिः साक्षादेव बोधः, अथवा औदारिकशरीरस्यान्ते गतः-स्थितोऽन्तगतः, औदारिकशरीरमधिकृन्य कयाचिदेकया दिशोपलम्भात् , इदमपि स्पर्द्धकरूपमवधिज्ञानं, अथवा सर्वेषामात्मप्रदेशानां क्षयोपशमभावेऽपि औदारिकशरीगन्ते कयाचिदेकया दिशा यद्वशादुपलभते सोऽप्यंतगतः, विचित्रो हि देशाद्यपक्षया कर्मणां क्षयोपशमः, ततः सर्वेषामात्मप्रदेशानामित्थंभूत एव स्वसामग्रीवशात् क्षयोपशमः संवृत्तो यदौदारिकशरीरमपेक्ष्य कयाचिद्विवक्षितया दिशा पश्यतीत्येप द्वितीयोऽर्थः तृतीयः पुनरयं-एकदिग्भाविना तेन यदुद्योतितं क्षेत्रं तस्यान्ते वर्तते सोऽवधिरन्तगतः, अवधिज्ञानवतस्तदन्ते वर्तमानत्वात् , अन्तगतश्चावधिविधा पुरतोऽन्तगतः पृष्ठतोऽन्तगतः पार्श्वतोऽन्तगतश्च, तत्र यथा कश्चित् पुरुषो हस्तगृहीतया दीपिकया पुरतः प्रेर्यमाणया पुरत एव पश्यति नान्यत्र एवं येनावधिना तथाविधक्षयोपशमभावतः पुरत एव संख्येयान्यसंख्येयानि वा योजनानि पश्यति सोऽवधिः पुरतोऽन्तगतः, एवं यथा पृष्ठतो हस्तेन धियमाणया दीपिकया पृष्ठत एव पश्यति एवं येनावधिना पृष्ठत एव संख्येयान्यसंख्येयानि वा योजनानि पश्यति स पृष्ठतोऽन्तगतः, येन पुनः पार्श्वत एकतो द्वाभ्यां वा संख्येयान्यसंख्येयानि वा योजनानि पश्यति स पार्श्वतोऽन्तगतः, मध्यगतः इत्यत्रापि त्रिधा व्याख्यानं, इह मध्यं प्रसिद्ध दण्डादेवि, तत्रात्मप्रदेशानां मध्ये मध्यवत्तिष्वात्मप्रदेशेषु गतः-स्थितो मध्यगतः अयं च
॥८॥
For Private & Personal use only
helibrary.org
Jain Education Internet
Page #85
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचूर्णिः
॥८१॥
स्पर्द्धकरूपः सर्वदिगुपलम्मकारणं मध्यवर्तिनामात्माप्रदेशानामवधिज्ञेयः, अथवा सर्वेषामप्यात्मप्रदेशानां क्षयोपशमभावेऽप्यौदारिकशरीरमध्यभागेनोपलब्धेः तन्मध्ये गतो मध्यगतः, अथवा तेनावधिना यदुद्योतितं क्षेत्रं सर्वासु दिक्ष तस्य मध्ये-मध्यभागे गत:-स्थितो मध्यगतः, अवधिज्ञानिनस्तदुद्योतितक्षेत्रमध्यवर्तित्वात् , तुरेवार्थः, आनुगामिक एव यथोक्तरूपो नारकाणां, नान्यः, तथैवानुगामिक एव देवानां, तथा मनुष्येषु तिर्यक्षु चानुगामिक उक्तशब्दार्थः; तथाऽनानुगामिकः-अवस्थितः शृङ्खलादिनियंत्रितप्रदीप इव यो गच्छन्तं पुरुषं नानुगच्छति, यस्योत्पन्नस्यावधेर्देशो | व्रजति स्वामिना सह अपरश्च देशान्तरचलितपुरुषस्योपहतैकलोचनवदन्यत्र न ब्रजति स मिश्र उच्यते, अयं गाथार्थः, देवनारकाणां सर्वात्मप्रदेशजाभ्यन्तरावधिरूपमध्यगत आनुगामिकोऽवधिः, तिर्यग्मनुष्याणां तु सर्वभेदः, आनुगामिकोऽनानुगामिको मिश्रश्चेति भावार्थः, उक्तमानुगामिकद्वारम् ।५६।। अथावस्थितद्वारं गाथाद्वयेनाह, अवस्थितत्वञ्चावधेराधारभूतक्षेत्रतः उपयोगतो लन्धितश्च, तत्राद्यगाथयाद्यऽऽभेदावाह
खित्तस्स अवट्ठाणं, तित्तीसं सागरा उ कालेणं ।
दन्ने भिण्णमुहुत्तो, पज्जवलंभे य सत्तट्ठ ॥५७॥ अवस्थितिरवस्थानं, अवधेगधाररूपतालक्षणेन पर्यायेण क्षेत्रस्यावस्थान, कालेन कालमाश्रित्य त्रयत्रिंशत्सागरोपमाण्येव, तुरेवार्थः, अनुत्तरसुरा यत्र क्षेत्र येष्वेव प्रतिनियतक्षेत्रप्रदेशेषु जन्मसमयेऽवगाढास्ते प्रायस्तौवाऽऽभवक्षयमवतिष्ठन्ते, ततस्तानधिकृत्योत्कर्षतोऽवधेरवस्थानं त्रयस्त्रिंशत्सागराणि, अथोपयोगमधिकृत्यावधेरवस्थानं, द्रव्ये-द्रव्यविषये तत्रान्यत्र
गाथा-५७
॥८
॥
For Private & Personal use only
Page #86
--------------------------------------------------------------------------
________________
||५|| च क्षेत्रे मिन्नश्चासौ मुहूर्तश्च भिन्नमुहूर्तः, अन्तर्मुहूतकालं, ततः परं सामर्थ्याभावात् , तत्रैव द्रव्ये ये पर्यवाः ||४|| श्रीधीरसुन्दरसू०
पर्यास्तल्लाभे, पयार्यात्पर्यायान्तरं असचरतोऽवधेरुपयोगमधिकृत्यावस्थानं सप्ताष्टौ वा समयान् यावत्, न परतः, आव अवणिः |
पर्यायाणां सूक्ष्मतया परतस्तद्विषयेऽवस्थाने सामर्थ्याभावात् , अन्ये तु ब्याचक्षते पर्यवा द्विधाः गुणाः पर्यायाच, I ॥८२।। तत्र सहवर्तिनो गुणाः शुक्लत्वादयः, क्रमवर्तिनः पर्याया नवपुराणादयः, गुणाः स्थूलाः, पर्यायास्तु सूक्ष्माः, यथा
यथा च सूक्ष्म वस्तु तथा तथा उपयोगस्य स्तोककालता, द्रव्यगुणपर्यायाश्च यथोत्तरं सूक्ष्माः, ततो गुणेष्वष्टौ | समयान् यावदुपयोगस्यावस्थानं, पर्यायेषु तु सप्त समयानिति ॥५७।। अथ लब्धिमधिकृत्यावस्थानकालमानमाह
अद्धाइ अवट्ठाणं, छावट्ठी सागरा उ कालेणं ।
उक्कोसगं तु एवं, इको समओ जहण्णेणं ॥५०॥ अद्धानामावधिज्ञानावरणक्षयोपशमरूपालब्धिरभिप्रेता, ततो अद्वाया-लब्धेः कालेन-कालतोऽवधेरवस्थानं, तत्रान्यत्र वा क्षेत्रे तेष्वन्येषु वा द्रव्यादिषूपयुक्तस्यानुपयुक्तस्य वा षट्पष्टिसागाराणि, तु शब्दान्नरभवेन साधिकानि, उपसंहारमाह-कालतोऽवस्थानमिदमाधागदिषु उत्कृष्टमेवोक्त ज्ञेयं, जघन्येन-जघन्यतः पुनरुपयोगलब्धि अङ्गीकृत्यावस्थानं द्रव्यादावयेकः समयः, तत्र नरतिरश्वां समयार्ध्वमवधेः प्रतिपातादनुपयोगाद्वा एकसमयावस्थानता ज्ञेया, देवनारकाणां तु येषां भवस्य चरमसमये सम्यक्त्वलाभाद्विभङ्गज्ञानमेवावधिरूपतया परिणमति ततः परं च मृतानां तदवधिज्ञानं
गाथा-५८
॥८
॥
Jain Education Intem
For Private & Personal use only
Findainelibrary.org
Page #87
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव० अवचूर्णिः
॥८॥
गोथा-५९
च्यवते तेषां ज्ञेयः ॥५८|| उक्तमवस्थितद्वारं, अथ चलद्वारमाह
बुझ्ढी वा होणी वा, चउब्विहा होइ खित्त कालाणं ।
दव्वेसु होइ दुविहा, छव्विह पुण पज्जवे होइ ॥५९॥ चलश्चावधिव्यादिविषयमङ्गीकृत्य वर्द्धमाको हीयमानको वा भवति, वृद्धिानिश्च प्रत्येकं सामान्येनागमे पइविधे. प्रोक्ते, तपथा-अनन्तभागवृद्धिः १, असंख्यभागवृद्धिः २, संख्येयभागवृद्धिः ३, संख्यातगुणवृद्धिः ४, | असंख्यातगुणवृद्धिः ५, अनन्तगुणवृद्विः ६, एवमनन्तभागहान्यादिभेदाद्धानिरपि पट्प्रकारा, एतयोश्च पविधवृद्धिहान्योर्मध्येऽवधिविषयभूतक्षेत्रकालयोराद्यन्तभेदद्वयवर्जिता चतुर्विधा वृद्धिर्हानिर्वा भवति, अनन्तभागवृद्धिरनन्तगुणा अनन्तभागहानिरनन्तगुणहानिर्वा क्षेत्रकालयोन संभवति, अवधिविषयभूतयोः क्षेत्रकालयोरानन्त्याभावात् , इयमत्र भावना-यावत् क्षेत्रं प्रबर्द्धमानाख्येनाऽवधिना प्रथम दृष्टं ततः प्रतिसमयं स सप्रवर्द्धमानोऽवधिः कश्चिदसंख्यातभागवृद्धं पश्यति, कोऽपि संख्यातभागवृद्धिं पश्यति, कोऽपि संख्यातगुणवृद्ध, कोऽप्यसंख्यातगुणवृद्ध, तथा प्रथममवधिना हीयमानेन |
यत्क्षेनं दृष्टं ततः प्रतिसमयं कश्चिदसंख्यातभागहीनं पश्यति, कोऽपि संख्यातभागहीनं कोऽपि संख्यातगुणहीनं ३, | कोऽप्यसंख्यातगुणाहीनं ४, एवं क्षेत्रस्य वृद्धिानि भवति चतुर्धा, इत्थं कालेऽपि वृद्धिहान्योश्चातुर्विध्यं भाव्यं, द्रव्येषु पुन धिविषयभूतेषु द्विविधा वृद्धिा निर्वा भवति, तथाहि-यावन्ति द्रव्याणि प्रथममवधिना दृष्टानि ततः परं ।
॥८३॥
Jain Education Interational
For Private & Personal use only
Page #88
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचूणिः
८४||
कोऽप्यनन्तभागाधिकानि पश्यति, अपरस्तु तेभ्योऽनन्तगुणवृद्धानि, नत्वसंख्येयभागादिना वृद्धानि, तथास्वाभाव्यात् , एवं हानिरपि, कोऽपि पूर्वोपलब्धेभ्योऽनन्तभागहोनानि द्रव्याणि पश्यति, कोऽप्यनन्तगुणहीनानि, तथास्वाभाव्यादेव, पर्यायेषु पुनः पूर्वोक्त पहिवधा वृद्धिर्हानिर्वा भवति, एतेषां च द्रव्यक्षेत्रकालभावानां परस्परसंयोगे चिन्त्यमाने एकस्य वृद्धावेवापरस्य वृद्धिः, नत्वेकस्य हानावन्यस्य वृद्धिः, एकस्य हानावेवापरण्य हानिः, नत्वेकस्य वृद्धावपरस्य हानिः, अन्यच्च एकस्य द्रव्यादेर्भागेन बृद्धी हानौ वा जायमानायामपरस्यापि प्रायो भागेनैव वृद्धिहानी भवतः, नतु गुणकारेण, गुणकारेणाप्येकम्य वृद्धिहान्योः प्रवर्तमानयोरपरस्यापि प्रायो गुणकारेणैव प्रवर्तेत नैव भागेन,
ननु क्षेत्राधाराणि द्रव्याणि द्रव्याधाराश्च पर्यायाः, यादृश्येव चाधारस्य वृद्धिराधेयस्यापि तादृश्येव युक्ता, तथा च सति क्षेत्रस्यासंख्येयभागादिवृद्धौ तदाधेयद्रव्याणामपि तन्निबन्धनत्वादसंख्येयभागादिवृद्धिः स्यात् , द्रव्यस्यानन्तभागादिवृद्धौ सत्यां तत्पर्यायाणामप्यनन्तभागादिवृद्धिरेव प्रामोति न पदस्थानकं, पर्यायाणां द्रव्य निबन्धनत्वात् , उच्यते, सामान्यन्यायमङ्गो कृत्येत्थमेव, कोऽर्थः ? यदा क्षेत्रानुवृत्या पुग्दलाः परिसंख्यायन्ते पुग्दलानुवृत्या च तत्पर्यायास्तदा क्षेत्रस्यासंख्येयादिभागवृद्धिहान्योः सत्योर्द्रव्यस्यापि तदनुवृत्या तथैव वृद्धिहानी प्राप्नुतः, द्रव्यस्यापि | वाऽनन्तभागादिवृद्धिहान्योस्तत्पर्यायाणामपि तदनुवृत्या तथैव वृद्धिहानी स्यातां. न चात्रैवं, यस्मात्क्षेत्रानन्तगुणाः पुग्दलाः, पुग्दलेभ्योऽपि तत्पर्याया अनन्तगुणाः, अवधिश्च क्षयोपशमाधीनः, क्षयोपशमश्च तत्तद्र्व्यादिसामग्रीवशाद्विचित्रपरिणामः, केवलज्योतिषा च भगवतैवस्वरूप एवोपालब्धः, ततो यथोक्तस्वरूपे एव वृद्धिहानी प्रतिपत्तव्ये, नान्यथेति न कश्चिद्दोषः ॥५९।।
॥८४॥
For Privale & Personal use only
IMinelibrary.org
Jain Education Intern
Page #89
--------------------------------------------------------------------------
________________
श्री धीरसुन्दरसू० आव ० अवचूर्णि :
॥८५॥
उक्त चलद्वारं, अथ तीव्रमन्दद्वारमाह
फड्डा य असंखिज्जा, संखेज्जा यावि एग जीवस्स । एक फड्डुवओगे, नियमा सव्वत्थ उवउत्तो ॥ ६०॥
स्पर्धकानि प्रागुक्तस्वरूपाणि तानि चैकजीवस्य संख्येयान्यसंख्येयान्यपि भवन्ति, तत्रैकस्पर्द्धकोपयोगे सति नियमात् सर्वत्र - सर्वेषु स्पर्द्धकेषूपयुक्तो भवति, एकोपयोगत्वाञ्जीवस्य, एकलोचनोपयोगे द्वितीयलोचनोपयुक्तवत्, प्रकाशमयत्वाद्वा प्रदीपोपयोगवत्, कोऽर्थः १ यः प्रकाशमयस्तम्यैकस्मिन्नप्यर्थे प्रकाशकत्वेन व्याप्रियमाणस्य सर्वात्मना व्यापारो, न देशेन, यथा प्रदीपस्य, जीवोऽपि ज्ञानप्रकाशनप्रकाशवान् ततोऽस्यापि सर्वस्पर्द्धकै रेकोपयोगतया सर्वात्मना व्यापार इति, प्रदीपस्य चोपयोगो व्यापार एव || ६०||
फड्डा य अणुगामी, अणाणुगामी य मीसगा चेव । पडिवाइ अवडिवाई, मीसो य मणुस्सतेरिच्छे ॥ ६१ ॥
एतानि च स्पर्द्धकानि त्रिविधानि भवन्ति, तद्यथा - अनुगमनशीलान्या लुगामिकानि-यत्र प्रदेशे तिष्ठतो जीवस्यावधिमत उत्पन्नानि ततोऽन्यत्रापि व्रजतस्तस्यानुयायीनीति भावः, एतद्विपरीतान्यनानुगामिकानि, उभयस्वरूपाणि मिश्राणि कानिचिद्देशान्तरयायीनि कानिचिन्नेति भावः एतानि च पुनः प्रत्येकं त्रिधा स्युः,
गाथा - ६०
गाथा - ६१
॥८५॥
Page #90
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव अक्चूर्णिः
॥८६॥
तद्यथा-प्रतिपतनशीलानि प्रतिपातीनि, कियन्तमपि कालं स्थित्वा ततो ध्वंसगमनस्वभावानीति भावः, तद्विपरीतान्यप्रतिपातीनि, आमरणान्तभावीनीत्यर्थः उभयस्वभावानि मिश्राणि, एतानि च स्पर्धकानि मनुष्यतिर्यक्षु योऽवधिस्तस्मिन्नेव भवन्ति, न देवनारकावधौ, ननु तीव्रमन्दद्वारे प्रस्तुते स्पर्धकावधिस्वरूपकथनं कथं युक्तम् ?, उच्यते, इह प्राय आगामिकाप्रतिपातीनि स्पर्धकानि तीव्रशुद्धियुक्तत्वात्तीवाणि, अनानुगामिप्रतिपातीनि त्वविशुद्धत्वान्मन्दानि, मिश्राणि च मध्यमानि, ततस्तीत्रमन्द द्वारमेवेत्यदोषः, ननु आनुगामिकाप्रतिपातिस्पर्द्ध कयोः परस्परं कः प्रतिविशेषः? को वाऽनानुगामिकप्रतिपातिस्पर्द्धकयोः ?, उच्यते, अप्रतिपातिस्पर्द्धकमानुगामिकमेव भवति, आनुगामिकं तु प्रतिपात्यप्रतिपाति चेति विशेषः, तथा प्रतिपाति पतत्येव, पतितमपि च देशान्तरे गतस्य कदाचिजायते, न चेत्थमनानुगामिकं, इत्यनानुगामिकप्रतिपातिनोविशेषः ॥६।। उक्त तीव्रमन्दद्वारम् । अथ गाथाद्वयन प्रतिपातोत्पादद्वारमाह
वाहिरलंभे भज्जो दवे खित्ते य कालभावे य ।
उप्पा पडिवाओऽविय, तं उभयं एगसमएणं ॥६२॥ इह दृष्टुरवधिमतो योऽवधिः तस्यैव एकस्यां दिशि भवति स बाह्यावधिः, अथवा अनेकास्वपि दिक्षु यः || स्पर्धकावधिरन्योन्यं विच्छिन्नो भवति सोऽपि याद्यावधिः, स्थापना अथवा सर्वतः परिमंडलाकारोऽपि योऽवधिवधिमतोऽगुलमानादिना क्षेत्रव्यवधानेन सर्वतोऽसंवद्धः सोऽपि बाह्यावधिः, तस्यैवंविधस्य बाह्यस्य-वाह्यावधेामे
गाथा-६२
॥८६॥
Jain Education Inten
Page #91
--------------------------------------------------------------------------
________________
प्राप्तौ सत्यां भाज्या-विकलपनीयाः, कः ? उत्पादः-उत्पत्तिः प्रतिपातो-ध्वंसः तदुभयं च एकसमयेन, किं विषय | श्रीधीरसुन्दरसू०
इत्याह-द्रव्ये क्षेत्रो काले भावे च, अपिचशब्दा यथायागं पूरणसमुच्चयार्थाः, एकस्मिन् द्रव्यादौ विषये बाह्यावधेः आव०अवचूर्णिः
कदाचिदुत्पादः कदाचिद्व्ययः कदाचिदुभय, ननूत्पादप्रतिपातयोः परस्परविरुद्धत्वात्कथमुभयमेकसमयेनेति ? नैष ॥८७॥
दोषः, विभागेन भावात् , तथा चात्र दावानलदृष्टान्तः, दावानलः खलु एककाल एव एकतो दीप्यतेऽन्यतश्च ध्वंसते, तथाऽवधिरप्येकदेशे जायतेऽन्यत्र प्रच्यवते ॥१२॥
अभितरलद्धीए उ तदुभयं नत्थि एगसमएणं ।
उप्पा पडिवाओऽविय, एगयरो एगसमएणं ॥६३॥ इह दृष्टुर्य सर्वत्रः संबद्ध प्रदीपस्य प्रभानिकरवत् सोऽभ्यन्तरावधिस्तस्य-अभ्यन्तस्याभ्यन्तरावधेः, लब्धिः प्राप्तिस्तस्यां सत्यां, तुर्विशेषणार्थः, किं विशिनष्टि? तच्चतदुभयं चोत्पादप्रतिरूपमुभय, नास्ति एकसमयेन द्रव्यादौ
विषये इत्यनुवर्तते कि तर्हि १, उत्पादः प्रतिपातो वा एकतर एव एकसमयेन, अपिरेवार्थों स च मिन्नक्रमस्तथैव Nच योजितः अयं भावार्थः प्रदीपस्यैवोत्पाद एव वा प्रतिपात एव वा एकसमयेनाभ्यन्तरावधेरुपजायते, INनतूभयमप्रदेशावधित्वात्, न घेकस्यकपर्यायेणोत्पादव्ययौ युगपद्भवितुमर्हतः, परस्परविरोधात् ॥६३।।
इदानीं प्रसङ्गत एवोत्पादप्रतिपाताधिकारे द्रव्यपर्याययोः परस्परमुपनिवन्धं प्रतिपादयन्नाह
गोथा-६३
॥८७॥
Sain Education International
For Private & Personal use only
Page #92
--------------------------------------------------------------------------
________________
श्री धीरसुन्दरसू० ओव० अवचूर्णिः
॥८८॥
Jain Education Intern
दव्वाओ असंखिज्जे, संखेज्जे आवि पज्जवे लहइ ।
दो पज्जवे दुगुणिए, लहइ य एगाउ दव्वाउ ॥ ६४ ॥
परमाण्वादि द्रव्यमेकं पश्यन्नवधिज्ञानी द्रव्यात्सकाशात् तत्पर्यायानुत्कर्षतोऽसंख्येयान् मध्यमतः संख्ये याश्वापि लभते पश्यतीत्यर्थः, जघन्यतस्तु द्वौ पर्यायौ द्विगुणितौ लभते चैकस्माद्रव्यात्, इदमुक्त' भवति -- सामान्यतो वर्णगन्धरसस्पर्शलक्षणांश्चतुरः पर्यायानेकस्मिन् द्रव्ये पश्यति, नत्वेकगुणकालादीन् बहनिति, अनन्तांच पर्यायानुत्कर्षतोऽपि न प्रेक्षते एकद्रव्यगतान् अनन्तेषु द्रव्येषु समुदितेष्वनन्तांस्तान् पश्यत्येव ॥ ६४ ॥ गतं सप्रसङ्ग उत्पादप्रतिपातद्वारम् ।
इदानीं ज्ञानदर्शन विभङ्गलक्षणं द्वास्त्रयं युगपदमिधित्सुराह -
सागारमणागरा, ओहिविभंगा जहण्णगा तुल्ला । उवरिमगवेज्जेसु उ, परेण ओही असंखिज्जो ॥६५॥
इह योऽवधिर्विशेषग्राहकः स साकारः, स च सम्यग्दृष्टेः ज्ञानमित्यभिधीयते स एव मिथ्यादृष्टेर्विभङ्गः, यः पुनः सामान्यग्राहकोऽवधिः विभङ्गो वा सोऽनाकारः, स च दर्शनं तत्र साकारानाकाराववधिविभङ्गौ जघन्यकादारभ्य तुल्यौ भवतः, लोकपुरुषग्रीवाभवानि ग्रैवेयकानि, उपरिमाणि च तानि ग्रैवेयकाणि च उपरिमग्रैवेयकाणि
गाथा - ६४
गाथा - ६५
॥८८॥
ainelibrary.org
Page #93
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरमू० आव० अवचूर्णिः
||८९"
तेषु यावत् , तुरेतद्विशिनष्टि-नारकभवनपतिदेवेभ्य आरभ्य तियङ्मनुष्यवर्जमुपरिवेयकेषु यावत् साकारानाकाराववधिविभङ्गो तुलयो, इयं भावना नारकभवनपत्यादयश्चोपरितनग्रेवेयकविमानवासिपर्यन्तादेवा ये ये जघन्यतुलयस्थितयो मध्यमतुल्यस्थितय उत्कृष्टतुल्यस्थितयो वा तेषां तेषामवधिविभङ्गज्ञानदर्शने क्षेत्रकालरूपी विषयावधीकृत्य परस्परतस्तुल्ये, नतु द्रव्यभावविषयौ, तावङ्गीकृत्य तुल्यस्थितिकानामपि सम्यग्दर्शन विशुद्धतपःकर्मादिकं च प्राग्भवगतं कारणं प्रतीत्यातिदूरं तुलयताऽभावात् , अवेयकविमानेभ्यस्तु परतोऽनुत्तरविमानेष्ववधिः ज्ञानदर्शनरूपो भवति, नतु विभङ्गज्ञानं, मिथ्यादृष्टिनां तत्रोपपाताभावात् , स च क्षेत्रतः कालतश्चासंख्येयो भवति, द्रव्यभावैस्त्वनन्तविषयः, इह तिर्यछमनुष्याणां तुलयस्थितीनामपि क्षयोपशमतीवमन्दतादिकारणवैचित्र्यात् क्षेत्रकालविषययोरप्यवधिविभङ्गज्ञानदर्शनयोविचित्रता, न पुनस्तुलयतैवेतीह तद्वर्जनं ९-१०-११ ॥६५॥ गतं ज्ञानादिद्वारम् । अथ देशद्वारममिधित्सुरिदमाह
णेरड्यदेवतित्थंकरा य ओहिस्सअवहिरा हुंति ।
पोसंति सब्बओ खलु, सेमा देसेण पासंति ॥६६॥
नरयिकाश्च देवाश्च तीर्थकगश्च नरयिकदेवतीर्थकराः, चोऽवधारणे भिन्नक्रमश्च, अवधेः अवधिज्ञानस्याबाह्या __ एव अवध्युपलब्धक्षेत्रस्यान्तर्वत्तिनः, न कदाचनापि बाह्या भवन्तीत्यर्थः, सर्वतोऽवभासकत्वात्तदवधेः, प्रदीपवत् ,
गोथा-६६ १८९||
Weibo
For Private & Personal use only
Page #94
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचूणिः |
॥९॥
तथा पश्यन्ति सर्वतः, खलुरेवार्थः, सर्वास्वेव दिक्षु विदिक्ष्विति, नववधेरबाह्या भवन्तीत्यस्मादेव सर्वत इत्यस्य लब्धत्वात् सर्वतो ग्रहणमतिरिच्यते, नैष दोषः, अभ्यन्तरत्वाभिधानेऽपि सर्वतो दर्शनाप्रतीतेः, न खलववधेरभ्यन्तरत्वेऽपि सति सर्वे सर्वतः पश्यन्ति, कस्यचिदिगन्तरालादर्शनात् , विचित्रत्वादवधेः, ततः सर्वतो दर्शनख्यापनार्थ सर्वत इत्युक्तं, शेषास्तिर्यग्नरा एव देशेन एकदेशेन पश्यन्ति, नतु शेषा देशत एव, तिर्यग्नगणां देशतः सर्वतश्च यथायोगमवधिज्ञानदर्शनोत् , इति सावधारणं ज्ञेयं, अथवाऽन्यथा व्याख्याते नेरयिकादेवतीर्थकरा अवघेरवाया भवन्ति, कोर्थ ? नियतावधयो भवन्ति, नियमेनैषामवधिर्भवतीति भावः, एवं चाभिहिते संशय:-किं देशेन पश्यन्ति उत सर्वतः इति, तदपनोदार्थमाह पश्यन्ति सर्वतः खलु, नतु देशतः अपर आह-ननु पश्यन्ति सर्वतः खल्वित्येतावदेवास्तां अवधेरवाया भवन्तीत्येतन्न युक्तं, यतो नियतावधित्वप्रतिपादनार्थमिदमुच्यते, नियतावधित्वं च देवनारकाणां "दोण्हं भवपच्चइयं, तंजहा-देवाणं नेरइयाणं चेति वचनात् सिद्धं, तीर्थकृतां तु पारभविकावधिसमन्वागमस्यातिप्रसिद्धत्वात् , उच्यते, इह यद्यपि “दुहं भव" इत्यादि वचनान्नारकादीनां नियतावधित्वं लब्धं तथापि सर्वकालं तेषां नियतावधिरिति न लभ्यते तत्ख्यापनार्थमेवधेरबाह्या भवन्तीत्युक्तं, यद्येवं तर्हि तीर्थकृतामवधेः सर्वकालावस्थायित्वं विरुध्यते, न छद्मस्थकालस्यैव तेषां विवक्षणात्, अथवा केवलोत्पत्तावपि, वस्तुतस्तत्परिच्छेदग्याप्यनिष्टत्वात् , केवलेन सुतरी संपूर्णानन्तधर्मकवस्तुपरिच्छित्तेः, शेषं प्राग्वत् ॥६६।। गतं देशद्वा ।
॥९
॥
Jain Education Inter
For Privale & Personal use only
Jainelibrary.org
Page #95
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचूणिः
॥९१॥
गाथा-६७
अथ क्षेत्रद्वारं विवरीषुराह
संखिज्जमसं खिज्जो, पुरिसमवाहाइ खित्तओ ओही ।
संबद्धमसंबद्धो, लोगमलोगे य संबद्धो ॥६७॥ कश्चित् क्षेत्रतोऽवधिरवधिमति जीवे प्रदीप प्रभापटलमिव सम्बद्धो-लग्नो भवति, जीवावष्टब्धक्षेत्रादारभ्य निरन्तरं द्रष्टव्यं वस्तु प्रकाशयतीति भावः, कश्चित्पुनरतिविप्रकृष्टं तमोव्याकुलमन्तगलवत्तिनं प्रदेशमुल्लंन्य दूरस्थितभित्यादिप्रतिस्खलितप्रभेवासम्बद्धो जीवे भवति, कया हेतुभृतया असम्बद्ध इत्याह-'पुरिसमबाहाइ'ति मकारोऽलाक्षणिकः, पूर्यते सुखदुःखाभ्यामिति पुरुषः तस्मादबाधा अपान्तगलं पुरुषाबाधा तथा हेतुभूतया सम्बद्धोऽसम्बद्धश्चावधिः क्षेत्रतः कियान् भवतीत्याह-सख्येयोऽसंस्येयश्च योजनापेक्षया भवति, अत्रापि मः पूर्ववत् , असंबद्रोऽप्यधिः क्षेत्रतः संख्येयान्यसंख्येयानि वा योजनानि स्यात् . एवं सम्बद्धोऽपि, पुरुषस्यावधेश्चापान्तरालमपि संख्येयान्यसंख्येयानि वा योजनानि भवति, सा च पुरुषाबाधाऽसम्बद्वे एवावधौ भवति, नतु सम्बद्धे, तत्र सम्बद्धत्वेनैव तदसंभवाद् इह चासम्बद्धऽवधौ अपान्तराले चतुर्भङ्गिका-संख्येयमन्तरं संख्येयोऽवधिः १, संख्येयमन्तरमसंखयाऽवधिः २, असंख्येयमन्तरं संख्येयोऽवधिः ३, असंख्येयमन्तरं असंख्येयोऽवधिः ४, सम्बद्धे त्ववधौ विकलपाभावः, तदुत्थानहेतोरन्तरलक्षणस्य द्वितीयपदस्य तत्राभावात् , तथाऽयमवधिोकेऽलोके च सम्बद्धोऽपि भवति, इह लोकशब्देन लोकान्तो गृह्यते, तथा पूर्वसरिकृतव्याख्यानात् ,
For Private & Personal use only
॥९
॥
Jain Education international
Page #96
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव अवचूर्णिः
॥१२॥
देशतोऽभ्यन्तरावधिः र, पुरुष सम्बदः किन्तु लोकान्त, एकदिश्वत्ता वाद्यावधिः
गाथा-६८
अत्रापि चतुर्भङ्गिका-पुरुषे सम्बद्धो लोकान्ते च, अयं च लोकप्रमाणावधिरेव १, पुरुषे सम्बद्धो न लोकान्ते, देशतोऽभ्यन्तरावधिः २, पुरुषे सम्बद्धः किन्तु लोकान्ते, एकदिग्वर्ती बाह्यावधिः ३, शून्योऽयं भङ्ग इति हारिमद्रीया टीका (अंगुलसंख्येयभागवृद्धिक्रममपेक्ष्य) तदसम्यक्, चूर्णों भाष्ये चाप्रतिषेधादसम्भवहेत्वभावाच्च (प्रदेशवृद्विक्रम संभाव्य) तथा न लोकान्ते सम्बद्धो नापि पुरुषे सम्बद्धो बाह्यावधिरेव स्तोकदेशवर्ती ४, यस्त्वलोके सम्बद्धः स पुरुषे नियमात् सम्बद्ध एव, अभ्यन्तरावधेरेवालोकदर्शनसमर्थत्वात् ॥६७।। गतं क्षेत्रद्वारं १३ ।
गइ नेरइयाईया, हिट्ठा जह वणिया तहेव इह ।
इइढी एसा वणिज्जइत्ति तो सेसियाओऽवि ॥६॥ गति रयिकादिका, गतिग्रहणं शेषस्य इन्द्रियादिद्वारकलापस्योपलक्षणं, तताऽयमर्थः-ये गत्यादयः सत्पदप्ररुपणाहेतवो ये च द्रव्यप्रमाणादयोऽष्टौ द्वारविशेषास्ते यथा अधस्तान्मतिश्रुतयोवर्णितास्तथैवेहापि द्रष्टव्याः, अयं तु विशेषः-ये पूर्व मतिज्ञानस्य प्रतिपत्तारः प्रागुक्तास्तेऽवधिज्ञानस्यापि प्रतिपत्तारः, नवरं पूर्व मतेः अवेदका अकषायिणो मनापर्यायज्ञानिनश्च पूर्वप्रतिपन्ना उक्ताः इह तु प्रतिपद्यमाना अपि द्रष्टव्याः, यतः श्रेणिद्वये वर्तमानानामवेदकानामकषायाणां च केषाश्चिदवधिरुत्पद्यते, येषां चानुत्पन्नावधिज्ञानानां मतिश्रुतचारित्रबतां मनःपर्यायज्ञानं प्रथममेवोत्पद्यते, तत्र मनःपर्यायज्ञानिनः केचित् पश्चादवधिज्ञानस्य प्रतिपत्तारः स्युः, अन्यच्चअनाहारका अपर्याप्तकाश्च मतेः पूर्वप्रतिपन्ना एवोक्ताः नतु प्रतिपद्यमानकाः, इह तु
॥१२॥
Jain Education Inter
library.org
Page #97
--------------------------------------------------------------------------
________________
श्रीपोरसुन्दरसू० आव०अवचूमिः
॥९३॥
ये प्रतिपतितसस्यवत्वास्तियङमनुष्येभ्यो देवनारका जायन्ते ते अपान्तरालगत्यादाबद धेः प्रतिपद्यमानका अपि प्रतिपत्तव्याः, शक्तिमङ्गो कृत्येति भावार्थः, पूर्वप्रतिन्नाः पुनर्ये एव मतेः प्रागुक्तास्ते एव द्रष्टव्याः, नवरं द्वित्रिचतुरिन्द्रियासज्ञिपञ्चेन्द्रियतिरश्चौ मुक्त्वा, ते हि साम्बाद नसम्यग्दृष्टयो मतेः पूर्वप्रतिपत्तार उक्ताः, अवधेस्तु न प्रतिपद्यमानका नापि पूर्वप्रतिपन्ना इति, शेषं तथैव, एतदेव विनेयजनानुग्रहाय सविस्तरं भाव्यते. तत्रैवं सत्पदप्ररूपणाविचार:-कोऽपि शिष्यो गुरुं पृच्छति भगवन् ! अवधिज्ञानं किमस्ति नास्ति ? इति. गुरुहनियमादस्ति, यद्यस्ति कथमवगन्तव्वं ?, गुरुराह-'गईईदिए'इत्यादिगाथाद्वयोक्तगत्यादिमार्गणास्थानशिल्या, तत्र गतिद्वारे चतुर्विधायामपि गतौ अवधेः पूर्वप्रतिपन्ना नियमतः सन्ति. अन्ये तु भाज्याः १, इन्द्रियद्वारे एकद्वित्रिचतुरिन्द्रियेषभयाभावः, पञ्चेन्द्रियेषु गतिवत् २, पृथ्व्यष्तेजोवायुवनस्पतिषभयामा: मक येषु गतिवत् ३, त्रिषु योगेषु गतिवत् , मनोरहितवाग्योगेषु केवलकाययोगेषु चोभयाभावः .. त्रिष्यति वेदेषु गतिश्ठ, अवेदेषु तूमयामपि भाज्यं ५, एवं कपायद्वारेऽपि ६, उपरितनीषु तिसृषु लेश्यासु गतिवत्, तिवाद्यासु आधाः सन्ति नवितरे ७, सम्यक्त्वद्वारे निश्चयव्यवहाराभ्यां विचारः, तत्र व्यवहाग्नयमतेन मिथ्यादृष्टिः सम्यग्दृष्टिश्वावधेः प्रतिपत्ता, पूर्वप्रतिपन्नस्तु सम्यग्दृष्टिरेव, निश्चयमतेन तु प्रतिपद्यमानकः पूर्वप्रतिपन्नश्चाववेः सम्यग्दृष्टिरेव ८, ज्ञान दर्शनद्वारयोर्गतिवत् ९-१०, संयतासंयता गतिवत् ११, साकोगेपयोगे गतिवत् , अनाकारोपयागे आद्या, नान्ये १२, आहारका गतिवत् अनाहारकाचापान्तरालमतौ आधा अपरे
॥१३॥
For Private
Personal use only
Page #98
--------------------------------------------------------------------------
________________
श्रोधीरसुन्दरसू० आव०अवणिः
॥१४॥
गाथा-६०
च संभवन्ति, अप्रतिपतितसम्यक्त्वानां तिर्यङ्मनुष्येभ्यो देवनारकत्वेनोत्पद्यमानामामवधेः प्रतिपत्तरपि संभवात् १३, भाषकपरीत्तद्वारयोः प्राग्वत् १४-१५, पइभिः पर्याप्तिभिर्ये पर्याप्तास्ते आद्याः सन्ति, अन्ये भाज्याः, अपर्याप्ता षट्पर्याप्त्यपेक्षया करणापर्याप्तोस्ते द्वे संभवन्ति १६, मूक्ष्मादीनि द्वाराणि चत्वारि द्रव्यप्रमाणादीनि अष्टौ च प्राग्वत् ॥ उक्तमवधिज्ञानं, तच्चतुर्धा-द्रव्यादिभेदात्, तत्र द्रव्यतोऽवधिज्ञानी जघन्यतोऽनन्तानि रूपिद्रव्याणि, उत्कर्षतः सर्वाण्यपि रूपिद्रव्याणि जानाति पश्यति च १, क्षेत्रतो जघन्यतोऽङ्गुलस्यासंख्येयभार्ग उत्कर्षतोऽलोके लोकप्रमाणमात्राणि संख्यातीतानि खण्डानि, कालतो जघन्यतोऽसंख्येयभागमावलिकायाः उत्कर्षतोऽसंख्यो उत्सलिप्पिण्यवसप्पिणीः, भावतः जघन्यातोऽनन्तान् भावान् उत्कर्षतोऽप्यनन्तान भावान् सर्वभावानां जानाति पश्यति च ॥६८॥ ____ एष चावधिः ऋद्धि विशेषो वर्ण्यते, तत ऋद्धिप्रतिपादनावसरात् शेषर्द्धयोऽपि वर्ण्यन्ते ता एवाह
आमोसहि विष्पोसहि खेलोसहि जल्लमोसही चेव ।
संभिन्नसो उज्जुमइ, सव्वोसहि चेव बोद्धब्बो ॥६९॥ आमर्षणमामर्षः संस्पर्शनं स एवौषधिर्यस्यासौ आमषिधि-करादिसंस्पर्शनमात्रादेव व्याध्यपनयनसमर्थ, लब्धिलब्धिमतोरभेदोपचारात् साधुरेवामषिधिलब्धिरित्यर्थः, एवं शेषपदेष्वपि भावना कार्या, तथा मत्रस्य पुरीपस्य वाऽवयवो विडित्युच्यते, अन्येत्वाहुः-विडिति-विष्टा 'प' इति प्रश्रवणं ते-औषधिर्यस्यासौ विडौषधिः,
॥९४||
Jain Education Intere
For Private & Personal use only
d inelibrary.org TAGI
Page #99
--------------------------------------------------------------------------
________________
श्री धीरसुन्दरम आव० अवचूर्णि ॥९५॥
तथा खेल :- "लेमा जल्लो - मलः सुगन्धाश्चैते भवन्ति विडादयस्तल्लब्धिमतः, इयमत्र भावना - इद्दामपिचिः कस्यापि शरीरैकदेशे उत्पद्यते, कस्यापि सर्वस्मिन् शरीरे तेनात्मानं परं वा यदो व्याध्यपनयनबुद्धया परामृशति तदा तदपगमो भवति, विडादिभिरपि तल्लब्धिमन्तो यदाऽऽत्मानं परं चा रोगापगमबुद्धधा परामृशन्ति तदा तद्रोगापगमः, यः सर्वैरपि शरीरदेशैः शृणोति स संभिन्न श्रोताः, यद्वा श्रोतांसि - इन्द्रियाणि संभिन्नानि एकैकशः सर्वविषयैर्यस्य स सं सभिन्न श्रोताः, एकतरेणापीन्द्रियेण समस्तापरेन्द्रियगम्यान् विषयान् योऽवगच्छति स इत्यर्थः, अथवा श्रोतांसि - इन्द्रियाणि सम्भिन्नानि एकैकशः सर्वविषयेर्यस्य संभिन्नानि परस्परत एकरूपतामापन्नानि यस्य स तथा, अथवा द्वादशयोजनविस्तृतस्य चक्रवर्तिकटकस्य युगपद् ब्रुवाणस्य तत्सूर्यसंघातस्य वा युगपदास्फालयमानस्य सम्भिन्नान् शब्दान् शृणोति स तथा एवं च संमिनश्रोतृत्वमपि लब्धिरेव, ऋज्वी - प्रायो घटादिमात्रग्राहिणी मतिः ऋजुमतिः, विपुलमतिमनः पर्यायज्ञानापेक्षया किञ्चिदविशुद्धतरं मनःपर्यायज्ञानमेव तथा विमूत्रकेशनखादयोऽवयवाः सुरभयो व्याध्यपनयनममर्थत्वादौषधयो यस्यासौ सवैषिधिः, यद्वा सर्वा आमषैषध्यादिका औषधयो यस्यैकस्यापि साधोः सः एवमेते ऋद्धिविशेषा बोद्धव्याः ||६९ ॥
एव
चारणआमीविस केवली य मणनाणिणो य पुव्वधरा । अरहंत चकवट्टी, बलदेवा वासुदेवाय ॥७०॥
गाथा - ७०
॥९५॥
Page #100
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू०|| आव० अवचूर्णिः ।।
॥१६॥
__अतिशयगमनागमनलब्धिापनाचारणाः, ते च द्विधा-जंघाचारणा विद्याचारणाश्च, ये चारित्रतपोविशेषस्य । प्रभावतः समुद्भुतोतिशयगमनागमनलब्धिसंपन्नास्ते जंघाचारणाः, ते च प्रथमोत्पातेन त्रयोदशं रुचकं द्वीपं यान्ति, वलन्तः प्रथमोत्पातेन नंदीश्वरे द्वितीयेन यतो गतास्तत्राऽऽयान्ति, ऊर्ध्वमेकेनैव मेरुशिखरपाण्डुकवनं, वलन्त एकेन नन्दनवनं द्वितीयेन स्वस्थानं एतेषां हि चारित्रप्रभावतो लब्धिः स्यात् ततो लब्ध्युपजीवनेनौत्सुक्यभावतः प्रमादसंभवाचारित्रातिशयनिबन्धना लब्धिरपि हीयते, ततो वलन्तो द्वाभ्यामुत्पाताभ्यां स्वस्थानं यान्तीति, ये पुनर्विद्यावशतः समुत्पन्नगमनागमनलब्धयस्ते विद्याचारणाः, ते चकेनोत्पादेन मानुषोत्तरं द्वितीयेन नंदीश्वरं यान्ति, एकेनैव स्वस्थानं, ऊर्ध्वमेकेन नन्दनं द्वितीयेन पाण्डकवनं, वलन्त एकेनैव स्वस्थानं, ते रविकरानपि स्वीकृत्य गच्छन्ति, जघाचारणास्त्वेवमेव, विद्याचारणा हि विद्यावशात् स्यात् , विद्या च परिशीलयमाना स्फुटा स्फुटतग जायते, ततः प्रतिनिवर्तमानस्य शक्त्यतिशयसम्भवादेकेनवोत्पातेन स्वस्थानमायाति । तथा आस्यो-दंष्ट्रास्तासु विषं येषां ते आशीविषाः, ते द्विधा-जातितः कर्मतश्च, जातितो वृश्चिकमण्डूकोरगमनुष्यजातयः, वृश्चिकविषं हि उत्कपतो (प्र. अद्ध)भरतक्षेत्रप्रमाणं शरी व्यामोति, मण्डूकविषमपि भरतक्षेत्रमानं, भुजङ्गमविषं जम्बूद्वीपप्रमाणं, मनुष्यविपं समयक्षेत्रमानं, कमतश्च पञ्चेन्द्रियतिर्यग्योनयो मनुष्याः देवावासहस्रारात , एते हि तपश्चरणानुष्ठानतोज्यतो वा गुणत आशीविषवृश्चिकभुजङ्गादिसाध्या क्रियां कुर्वन्ति, शापप्रदानादिना परं व्यापादयन्तीतिभावः, देवास्त्वपर्याप्तावस्थायां तच्छक्तिमन्तो ज्ञेयाः, ते हि पूर्व नरभवे समुपान्तिाशीविषलब्धयः सहस्रारान्तदेवेष्वभिनवोत्पन्ना
॥९६॥
Sain Education inte
For Privale & Personal use only
nelibrary.org
Page #101
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसूब आव० अवर्णिः
॥१७॥
गाथा-७
अपर्याप्तावस्थागं प्राग्भवविकाशीविषल विसंस्कारादाशीविपलब्धिमन्तो व्यवहियन्ते. ततः परं तु पर्याप्तावस्थायां संस्कारस्थापि निवृत्तिरिनिन सद्व्यपदेशभाजः, तेऽपि शापादिना परं व्यापादयन्ति तथापि न लश्विव्यपदेशः, भवनत्य यतथारूपमामयम्य सर्वसाधारणयात् , गुणप्रत्ययो हि सामर्थ्य विशेपो लब्धिरितिप्रसिद्धः, केवलिनश्च प्रसिद्धाः. मनोज्ञानिन इति मनःपर्याय ज्ञान विपुलमनिरूपं गृह्यते, ऋजुमतिरूपस्य प्रागेव गृहीतत्वात्. तत्र विपुलं बहुविशेपोपेत वस्तु मन्यते, गृहणातीत्यर्थः, पूर्वाणि धाग्यन्ति पूर्वधग-दशचतुर्दशपूर्व विदः, एते हि सर्वे चारणादयो लब्धिविशेषाः ।। ७० ॥ इह चाईचं चक्रवर्तित्वं च ऋद्धयः प्रतिपादिताः, तत्र तदतिशयप्रतिपादनार्थमाह
सोलपरायसहरसा सव्ववलेणं तु संकलनिवद्धं ॥
अछति वासुदेवं अगरतमी ठियं संतं ॥७१॥ पोडश राजसहखाणि सर्वक्लेन, हस्त्यश्वस्थपदातिरूपेणान्वितानि श्राबलानियद्धं अच्छन्ति, देशीवचनमेतत् आकर्पतीत्यर्थः, अगडतटे-कृपतटे स्थितं सन्तम् ।। ७२ ।।
धित्तण संकलं सो वामगहत्थेण अंछमाणाणं ॥ अँजिज्ज व लिंपिज्ज व महुभहणं ते न चायत्ति ॥७२॥
गाथा-७ ॥१७॥
For Private & Personal use only
Page #102
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचूर्णिः
॥९८॥
-
गृहीत्या श्रृंग्वलोमसो वामहस्तेन अंछमाणाणंति-आकर्षता मुंजीत पाटकादि विलिंपेतु तनु, ते मधुमथनं न शन्कुवन्ति, आक्रष्टुमिति वाक्यशेषः ॥७३॥
दोसोला बतीसा, सव्ववलेणं तु संकलनिबद्धं ॥
अंछति चक्वटि, अगडतडंमी ठियं संतं ॥७३॥ द्वौ षोडशकावित्यभिधानं वासुदेवाच्चक्रवर्तिनो द्विगुणऋद्विख्यापनार्थ', राजसहस्त्राणीति गम्यते, शेषं सुगमं प्राग्वत् । ॥७४॥
घित्तूण संकलं सो, वामगहत्येण अंछमाणाणं ॥ मुंजिज्ज व लिपिज्ज व, चक्कहरं ते न चायति ॥७४॥ जं केसवस्स उ बलं, तं दुगुणं होइ चक्वट्टिस्स ॥
तत्तो बला बलवगा, अपरिमियबला जिणवरिंदा ॥७५॥ यत् केशवस्य तु बलं तद्विगुणं भवति चक्रवर्तिनः, ततः-शेषलोकबलाद् बला-बलदेवा बलवन्तः, केशवापेक्षया त्वर्द्धबलाः, निरवशेषवीर्यान्तरायक्षयादपरिमितं चलं येषां तेऽपरिमितबलाः जिनवरेन्द्राः ॥
गाथा
गाथा॥९८
Sain Education Internat
For Private & Personal use only
Page #103
--------------------------------------------------------------------------
________________
श्रीघोरसुन्दरसू० आव० अवचूर्णिः
॥९९॥
तदेवमुक्ता लब्धयः, एतावान्यासामपि क्षीराश्रयमध्वा श्रवस पिराश्रवापबुद्धिबीजबुद्धिपदानुसारित्वक्षीणमहानसत्वप्रभृतिलब्धीनामुवलक्षणं तेन ता अपि प्रतिपत्तव्याः, तत्र एंड्रेक्षुचारिणीनां गवां लक्षस्य क्षीरमर्द्वार्द्धक्रमेण दीयते, यावदेवमेकस्याः पीतगोक्षीरायाः क्षीरं तत्किल चातुरक्यमित्यागमे गीयते, तद्यथोपभुज्यमानमतीव मनः शरीर प्रल्हादहेतुरुपजायते, तथा यद्वचनमाकर्ण्यमानं मनःशरीरसुखोत्पादनाय प्रभवति ते क्षीराश्रवाः, क्षीरमिव वचनमासमन्तात् श्रवन्तीति श्रीगश्रवोः एवमग्रेऽपि मध्वपि किमप्यतिशायि शर्करादि मधुरद्रव्यं द्रष्टव्यं सर्पिः धृतं कोष्ठ इव धान्यं येषां बुद्धिराजार्यमुखाद्विनिर्गतौ तदवस्थावेव सूत्रार्थे धारयति न किमपि कालान्तरेsपि तयोर्गलति ते कोष्ठबुद्धयः एकमपि सूत्रपदमवधार्य शेषश्रुतमपि तदवस्थमेव येऽवगाहन्ते ते पदानुसारिबुद्धयः येषां पुनर्बुद्धिरेकमर्थपदं तथाविधमनुसृत्य शेषश्रुतमपि यथावस्थितं प्रभूतमर्थमवगाहते ते बीजबुद्धयः, येषां भिक्षाऽन्यैर्बहुभिरयुपभुज्यमाना न निष्ठां याति, किन्तु तैरेव जिमितैः तेऽक्षीणमहानसाः, आदिग्रहणात् गणधरत्व पुलाकत्वतेजः समुद्घाताहार कशरीरकरणादि लब्धयो ज्ञेयाः, अर्हन्चचलदेवत्ववासुदेवत्व चक्रित्वसं भिन्नश्रोतत्वजंधाचारणपूर्वधरत्वानीत्येताः सप्त लब्धयो भव्यस्त्रीणां नोपजायन्ते अभव्यपुरुषाणां ऋजुमतिविपुलमतित्वलब्धी अपि अभव्य स्त्रीणां मध्वास्रवक्षीरास्रवसर्पिरास्रवलब्धयोऽपि शेषास्तु भवन्तीति सामर्थ्यादवसीयते ॥ ९९ ॥ इदानीं मनः पर्यायज्ञानलब्धिनिरुपणायां तत्सामान्यत उपदिष्टमपि विषयस्वाम्यादिविशेषोपदर्शनाय ज्ञानपञ्चकक्रमायातमभिधित्सुराह
॥९९॥
Page #104
--------------------------------------------------------------------------
________________
गाथा-७
श्रीधीसुन्दरसू० आव०अवचूर्णिः
॥१०॥
मण राज्जवताणं पुण जणमण निनिविस्थपाघडणं
मागुमखितनिवद्धं गुणपच्चइयं चरित्तवओ ॥७॥ गनःपर्यवज्ञान प्राकिसरिताब्द, पिणार्थ, स चाव िज्ञानादिदं ग्यादि भेदा भिन्नमिति विशेषयति अरविज्ञानमदिनसम्यष्टेरपि भवति, मनःपर्यायज्ञानं पुनलमत्तसंपलामपिध्याय नमािनव, तच्च द्रव्यतः संज्ञिमनोद्रव्यं विपयं क्षेत्रतो मनुष्यक्षेत्रगोचरं कालतो तीतानागतालयोमासंख्येभागविपयं, भावतो मनोगतानन्तपर्यायालम्बन, ततोऽवधिभिन्न, जनमनोभिः परिचितिन्तोऽर्थः स प्रकट्यते-प्रकाश्यतेऽनेनेति जनमनः प-िचिन्तितार्थप्रकटनं, मानुष क्षेत्रानिबद्धं, न तब्द हिर्ग वस्थितप्राणिमनोद्रव्य विषयनि ति भावः, गुणाः क्षात्यादयस्ते प्रत्ययाः-कारणानि यस्य तद् गुण प्रत्ययं, चारित्रवतोऽप्रमत्तसंयतस्यैव इदं स्यात् , इदं च सामान्यतश्चतुर्विधं प्रज्ञप्तं, तद्यथा द्रव्यत ऋजुमतिग्नन्तानन्तादेशिकान् मनोभावपपि.तपुट्रल स्कन्धान जानाति, तानेव विपुलमतिविशुद्धतरान् , क्षेत्रत ऋजुमतिरधोलौकिकग्रामेषु यः सर्वाधम्तन आकाशप्रदेशप्रतरस्तं यावत् ऊर्च यावज्ज्योतिश्चक्रस्योपरितलं तिर्यग् याबदद्धत्तीयद्वीपसमुद्रेषु अर्द्धवतीयाडुलहीनेषु संजिनां पञ्चन्द्रियाणां पर्याप्तानां मनोगतान भावान जानाति, विपुलमतिद्धतृतीयांगुलैरभ्यधिकेपु, कालत ऋजुमतिरतीतपनागतं च पल्योपमासंख्येयभागं विपुलमतिरधिकंतरविशुद्धतरं च भावत ऋजुमतिरनन्तान् , विपुलमतिस्ताने प्राधिकतरान् भावान् , इदं
॥१०॥
Jain Education Intemente
elibrary.org
Page #105
--------------------------------------------------------------------------
________________
श्री धीरसुन्दरसू० आव० अवचूर्णि :
॥१०१॥
च मनोद्रव्याणां पर्यायानवगृह्य उपजायते पर्यायाश्च विशेषाः, विशेषग्राहकं च ज्ञानं, अतो मनःपर्यायज्ञानमेव भवति नतु मनःपर्यायदर्शनमिति, मनःपर्यायज्ञानी च साक्षात् मनोद्रव्यपर्यायानवपश्यति बाह्यांस्तु तद्विषयभावापन्नान् अनुमानतो जानाति, कुतः ? मनसो मूर्त्तमूर्त्तद्रव्यालंचनत्वात् छद्मस्थस्य चामूर्त्तदर्शनविरोधात् सत्पदप्ररूपणादयस्तु अवधिज्ञानवदवगन्तव्याः, नानात्वं चानाहारकापर्याप्तकौ न प्रतिपद्यमानको नापि पूर्वप्रतिपन्नाविति ॥ अथ केवलज्ञानं प्रतिपादयन्नाह
अह सव्वदव्वपरिणामभावविष्णत्तिकारणमणंतं । सासयम पडिवाइ एगविहं केवलनाणं ॥७७॥
अथ-प्रक्रियाप्रश्नानन्तर्य मङ्गलोपन्यास प्रतिवचनसमुच्चयेष्विति वचनात् इह अथशब्द उपन्यासार्थः, सर्वाणि च तानि द्रव्याणि च जीवादीनि तेषां परिणामाः- प्रयोगविस्रसोभयजन्या उत्पादादयः पयार्याः सर्वद्रव्यपरिणामास्तेषां भावसत्ता स्वलक्षगं स्वं स्वमसाधारणं रूपमित्यर्थः तस्य विशेषेण ज्ञपनं विज्ञप्तिः विज्ञानं वा विज्ञप्तिः, परिच्छेद इत्यर्थः, तस्याः कारणं हेतुः सर्वद्रव्यपरिणामभावविज्ञप्तिकारणं, ज्ञेयानन्तत्वादनन्तं शश्रद्भवं शाश्वतं सदोपयोगवदिति भावार्थः, न प्रतिपाति अप्रतिपाति, सदावस्थायीति, ननु यत् शाश्वतं तदप्रतिपात्येव ततः किमनेन विशेषणेन ?, उच्यते, शाश्वतं नामाऽनवरतं भवदुच्यते तच्च कियत्कालमपि भवति यावद्भवति तावन्निरन्तरभवनाच्छाश्वतं
गाथा- ७७
गाथा - ७८ ॥१०१॥
Page #106
--------------------------------------------------------------------------
________________
श्रीषीरसुन्दरसू. आव०अवचर्णिः
॥१०२॥
गाथा-७८
ततः सकलकालभाविप्रतिपयर्थमप्रतिपातिविशेषणोपादानं, एषः तात्पर्यार्थः अनवरतं सकलकालं च भवति, अथवा एकपदव्यभिचारेऽपि विशेषणविशेष्यभावप्रतीतिज्ञापनार्थ विशेषणद्वयोपादानं, तथाहि-शाश्वतमप्रतिपात्येव, अप्रतिपाति शाश्वतमशाश्वतं भवति, यथावधिज्ञानं एकविधमेकप्रकारंतदावरणक्षयस्यैकरूपत्वात् , केवलं च तद्ज्ञानं चेति योजितमेव, अथवा केवलं-मत्यादिनिरपेक्षं ज्ञान-संवेदनमित्यसमस्तं इह तीर्थकरः समुपजातकेवलालोकस्तीर्थकरनामकर्मोदयतस्तथा भवस्वाभाव्यादुपकार्यकृतोपकारानपेक्षसकलसत्त्वानुग्रहाय सवितेव प्रकाश-देशनामातनोति, तत्राव्युत्पन्न विनेयानां केषाञ्चिदेव शङ्कां भवेत्तीर्थकृतोऽपि ताबद्र्व्य श्रुतं ध्वनिरूपं विद्यते, द्रव्यश्रुतं च भावश्रुतपूर्वकं, ततो भगवानपि श्रुतज्ञानीति तदाशङ्कापनोदार्थमाह
केवलणाणेणत्त्थे गाउ' जे तत्थ पण्णवणजोगे ।
ते भासइ तित्थयरो वयजोग सुयं हवइ सेसं ॥७॥ इह तीर्थकरः केवलज्ञानेनार्थान्-धर्मास्तिकायादीन् मूर्त्तामर्त्तानभिलाप्यानभिलाप्यान् ज्ञात्वा-विनिश्चत्य, केवलज्ञानेनैव ज्ञात्वा नतु श्रुतज्ञानेन, तस्य क्षयोपशमिकभावातिक्रमात् सर्वक्षये देशक्षयाभावात् , ये तत्र, तेषामर्थानां मध्ये प्रज्ञापनायोग्याः अभिलाप्या इत्यर्थः, तान् भाषते नेतरान् तानपि प्रज्ञाप्नायोग्यान् भाषते, न सर्वान् , तेषामनन्तत्वाद्वा, चः क्रमवर्तित्वादायुषः परिमितत्वाच भाषितुमशक्यत्वात् , किन्तु कतिपयाने
॥१०२॥
Jain Education Inte
For Private & Personal use only
fellainelibrary.org
Page #107
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरम० आव०अवणिः
॥१०॥
वानन्तभागमात्रान् , तत्रापि तान् कतिपयानेव भाषते ग्राहकापेक्षया योग्योन् , तत्रापि यावन्मात्रे भणिते शेष स्वयमभ्युहितुमीष्टे तावन्मात्र', नत्वभ्यूह्यमपि, तत्र केवलज्ञानोपलब्धार्थाभिधायकः शन्दराशिः प्रोच्यमानस्तस्य भगवतो वाग्योग एव भवति, न श्रुतं, तस्य भाषापर्याप्त्यादिनामकर्मोदयनिबंधनत्वात् , श्रुतस्य च क्षायोपशमिकत्वात , स च वाग्योगो भवति श्रुत' शेषमित्यप्रधानं-द्रव्यश्रुतं, श्रोतृणां भावश्रुतकारणतया द्रव्यश्रुतमिति व्यवहि यत इति तात्पर्यार्थः, अन्यत्वेवं पठन्ति-'वइजोग सुअ हवइ तेसिं' तत्रायमर्थः तेषां श्रोतां श्रुतकारणत्वात् स वाग्योगः श्रुतं भवति, अथवा वाग्योगः श्रुतं-द्रव्यश्रुतमेवेति । तदेवमुक्त' केवलज्ञानस्वरूपं, अथास्य गत्यादिद्वारविषया सत्पदप्ररूपणाता द्रव्यप्रमाणादीनि च विभाव्यते, तत्र सत्पदप्ररूपणतायां गत्यादीनि विंशतिद्वाराणि अङ्गीकृत्य यथाक्रमं सिद्धिगती मनुष्यगतौ च केवलज्ञानं, अतीन्द्रियेषु, त्रसकायाकाययोः, सयोगायोगयोः, अवेदेषु, अपायेषु, सलेश्यालेश्ययोः, सम्यग्दृष्टिषु, केवलज्ञानिषु, केवलदर्शनिषु, संयतेषु, तथा नोसंयता नोअसं यताच नोसंयतासंयताः सिद्धास्तेषु च, एवमग्रेऽपि नोशब्दोऽभ्युयः साकारानाकारोपयोगयोः आहारकानाहारकयोः भाषकाभाषकयोः परीतेषु नोपरीत्तापरित्तेषु च पर्याप्तेषु नोपर्याप्तापर्याप्तेषु च बादरेषु नोसूक्ष्मवादरेषु च नोसंश्यसंज्ञिषु भव्येषु नोभव्याभव्येषु च चरमेषु, भवस्थकेवलिनां चरमत्वात् , अचरमेषु च सिद्धानां भवान्तरप्राप्त्यभावादचरमत्वात् , पूर्वप्रतिपनप्रतिपद्यमानकयोजना स्वधिया कर्तव्या, द्रव्यप्रमाणद्वारे प्रतिपद्यमानकानाश्रित्योत.र्षताऽष्टोत्तर शतं केवलिनां प्राप्यते, पूर्वप्रतिपन्नाश्च जघन्यत उत्कर्षतश्च कोटीपृथवत्वप्रमाणा भवस्थकेवलिनः
गाथा-७९
॥१०३॥
For Private & Personal use only
Page #108
--------------------------------------------------------------------------
________________
श्री धीरसुन्दरम् ० अवचूर्णि
॥१०४॥
Jain Education Inter
प्राप्यन्ते, सिद्धाः अनन्ताः, क्षेत्रस्पर्शनाद्वारयोस्तु जघन्यतो लोकस्यासंख्येयभागे केवली लभ्यते, उत्कर्षतस्तु सर्वलोके, काद्वारे साद्यपर्यवसित' काल' सर्वोsपि केवली भवति, अन्तर तु केवलज्ञानस्य न विद्यते, प्रतिपाताभावात्, भागद्वार मतिवत् भावद्वारे क्षायिके भावे, अल्पबहुत्वद्वार मतिवत् । तच्च केवलज्ञान समासतचतुर्विध' प्रज्ञप्तं, द्रव्यादिभेदात् तत्र द्रव्यतः सर्वद्रव्याणि जानाति पश्यति च, क्षेत्रतः सर्वक्षेत्रं, कालतः सर्वकाल', भावतः सर्वान् भावान् ॥७८॥ उक्त' केवलज्ञानं तदभिधानाच्च नंदी, तदभिधानात्मंगलमिति ॥ तदेवं मङ्गलस्वरूपाभिधानद्वारेण ज्ञानपञ्चकमुक्त', इह श्रुतज्ञानेनाधिकारः तथा चाह
इत्थं पुण अहिगारो सुयनाणेणं जओ सुराणं तु ॥ साणमपणोऽवि अ अणुओगु पईवदिट्ठन्तो ॥७९॥
अत्र पुनः प्रकृतेऽधिकारः श्रुतज्ञानेन यतः श्रुतज्ञानेनैव शेषाणां - मत्यादिज्ञानानामात्मनोऽपि चानुयोगो - व्याख्यान, क्रियते इति वाक्यशेषः, स्वपरप्रकाशकत्वात्तस्य, तथा च प्रदीपदृष्टान्तः - यथा प्रदीपः स्वपरप्रकाशकत्वात् स एव हि गृहेऽधिक्रियते एवमिहापि श्रुतज्ञानमिति भावः । ॥ इति पीठिकावचूरिः समाप्ता ॥
सम्प्रति मङ्गलसाध्यः प्रकृतोऽनुयोग उपदर्श्यते स च परप्रकाशकत्वाद्गुवयतत्वाच्च श्रुतज्ञानस्य, नन्वावश्यकस्यानुयोगः प्रकृत एव पुनः श्रुतज्ञानस्येत्ययुक्तं ? उच्यते, आवश्यकमिदं श्रुतान्तर्गतमित्येतदर्थप्रकाशकत्वादेत
.
गाथा - ७९
॥१०४॥
lainelibrary.org
Page #109
--------------------------------------------------------------------------
________________
श्री धीरसुन्दरम् ० आव० अवचूर्णिः
॥१०५॥
द्वाक्यस्येत्यदोषः ननु यद्यावश्यक स्यानुयोगस्तदावश्यकं किमङ्ग अङ्गानि श्रुतस्कन्धः श्रुतस्कन्धाः, अध्ययनमध्ययनानि उद्देशक उद्देशकाः ? उच्यते, आवश्यकं श्रुतस्कन्धः अध्ययनानि च न शेषविकल्पाः, ननु नन्दीव्याख्याने अङ्गानङ्गप्रविष्टश्रुत निरूपणायामनङ्गताभिहितैव ततश्च किमंगमंगानीत्याद्याशंकाया अनुपपत्तिरिति, उच्यते, न अवश्यं ararat inध्ययनार्थकथनं कर्तव्यमिति तद्व्याख्याऽनियम प्रदर्शनार्थत्वाददोषः, अकृते च आशङ्का संभवति, ननु मंगलार्थ शास्त्रादौ अवश्यमेव नद्यभिधानात् कथमनियम इति, उच्यते, ज्ञानाभिधानमात्रस्यैव मङ्गलत्वात्, Prasaranर्थाभिधानं कर्तव्यं तदकरणे चाशंका भवति किञ्च - आवश्यक व्याख्यानारम्भे शास्त्रान्तरख्या ख्यानारम्भोऽयुक्त एव शास्त्रान्तर' च नन्दी, पृथक् श्रुतस्कन्धत्वात् ननु यद्येवं तवश्यकश्रुतस्कन्धानुयोगारंभे किमिति तदनुयोग इति उच्यते, शिष्यानुग्रहार्थं नत्वयं नियम इति अपवादप्रदर्शनार्थ वा एतदुक्त' भवतिकदाचित् पुरुषाद्यपेक्षया उत्क्रमेणापि, अन्यारंभेऽपि चान्यद्वयाख्यायते इति, तत्र शास्त्राभिधानमावश्यक श्रुतस्कन्धः, तद्भेदाश्चाध्ययनानि, तस्मादावश्यक निक्षेप्तव्यं श्रुतस्कन्धथ, किञ्च किमिद' शाखाभिधानं प्रदीपाभिधानवद्यथार्थाभिधान आहोश्चित् पलाशाभिधानवद यथार्थाभिधान ? उत डित्थाद्य भिधानवदनर्थकमेवेति परीक्ष्य, यदि च यथार्थ तत उपादेयं तत्रैव समुदायार्थपरिसमाप्तेरिति, अतः शास्त्राभिधानमेवालोच्यते श्रमणादिभिरवश्यमुभयकालं कर्तव्यमित्यावश्यक, यद्वा ज्ञानादिगुणकद चकं मोक्षो वा आ-समन्ताद्वश्यः क्रियतेऽनेनेत्या तन्नामावश्यकं, तच्चतुर्विध- नामादिभेदात्, तत्र यस्य जीवस्याजोवस्योमयस्य वाऽऽवश्यकमितिनामक्रियते तन्नामावश्यकं, तथा
गाथा -
गाथा॥१०
Page #110
--------------------------------------------------------------------------
________________
el
श्रीधीरसुन्दरसू० आव०अवचर्णिः
॥१०६॥
गाथा-७८
काष्ठकर्मादिषु अक्षवराटादिषु वा सद्भावस्थापनयाऽसद्धावस्थापनया वा यदावश्यकमिति स्थाप्यते तत् स्थापनावश्यक, द्रव्यावश्यकं द्विधा-आगमतो नोआगमतश्च, तत्रागमतो यस्यावश्यकमिति पद शिक्षितं स्थितं जितं मितं परिजितं नामसमं घोषसमं अहीनाक्षर अनत्यक्षर अव्याविद्धाक्षर अस्खलितं अमिलित, अव्यत्यानेडितं प्रतिपूर्णघोषं कण्ठोष्ठविप्रमुक्त वाचनोपगत भवति सपुरुषो द्रव्यावश्यक, तत्र शिक्षितं-पठनक्रियया अन्तं नीत', तदेवाविरमणतश्वेतसि स्थितत्वात् स्थित', परावर्तन कुर्वतः परेण वा क्वचित्पृष्टस्य यत् शीघ्रमागच्छति तजित, अक्षरसंख्यया पदसंख्यया वा परिच्छिन मित, परि-समन्तात् जित परिजित, परावर्तनं कुर्वतो यत्क्रमेणो क्रमेण वा समायातीति भावः, नामसमं-यथा कस्यचित् स्वनाम शिक्षितं स्थित जित मितं परिजित च स्यात् , तथैव तदपीति भावः यथा गुरुणाभिहिता घोपास्तथा यत्र शिष्येणापि समुच्चार्यन्ते तद् घोषसम, एकेनाप्यक्षरेणाहीनमहीनाक्षरं, एकेनाप्यक्षरेणावधिकमनत्यक्षर', तथा न व्याविद्धानि विपर्यस्तरत्नमालागतरत्नानीव विपर्यस्तान्यक्षराणि यत्र तदव्याविद्धाक्षरं, उपलशकलाद्याकुलभूभागे लागलभिव यन स्खलति तदस्खोलत', अनेकशास्त्रसंबंधीनि मूत्राण्येकत्र मीलयित्वा यत् पठयते तत् मोलित यन्न तथा तदमीलिा, अव्यत्यानेडित अस्थानविरतिरहित', आ एवं प्रनिपूर्ण' हीनाधिकाक्षराभावात् . प्रतिपूर्ण घोषं गुरुवत्सम्यगुदात्तादिघोषाणामुच्चारणात् , वाचनया-प्रश्नेन पग्वित नया उन्प्रेक्षया धर्मकथया उपगत प्राप्त' वाचनोषगत, शेषं सुगमम् ।
नो भागमतो द्रव्यावश्यक विधा, शरीद्रव्यावश्यक सुगमे, तद्व्यतिरिक्त विधा लौकिकं कुप्रावचनिकं
॥१.६॥
Jain Education Inte
For Private & Personal use only
Page #111
--------------------------------------------------------------------------
________________
श्रीधीसुन्दरसू० आव०अचूर्णिः ॥१०७॥
लोकोत्तरं च, तत्र ये इमे राजेश्वरतलसरमाडंत्रिकादयः प्रातरुत्थाय शरीरचिन्तामुखदन्तप्रक्षालनराजकार्यादि कुर्वन्ति तल्लौकिक द्रव्यावश्यकं, ये पुनश्चरकप्रमुखाः परिवाजकाः प्रातरुत्याय स्कन्दादिदेवतागृहसंमार्जनोपलेपनधूपनादिकुर्वन्ति तत् कुप्रावचनिकं द्रव्यावश्यकं, यत्पुनरेते श्रमणगुणमुक्तयोगिनः षइजीवनिकायनिरनुकंपा हया इबोदामानो गजा इव निरंकुशाः पाण्डुरपटपावरगा जिनानामनाज्ञया स्वच्छन्दसो विहुत्योभयकालमावश्यक करणायोपतिष्ठन्ते तल्लोकोत्तरं द्रव्यावश्यकं, भावशून्यत्वेनाभिप्रेतफलाभावात् ।
भावावश्यकमपि द्विधा-आगमतो नोआगमतच, तत्रागमतो भावावश्यकं आवश्यकज्ञाता उपयुक्तः, तदुपयोगानन्यत्वात् , अथवा आवश्यकार्थोपयोगपरिणाम एव, नोआगमतस्त्रिधा-लौकिकादिभेदात् , तत्र यत् पूर्वाहणे भारतव्याख्यानं अपराहणे रामायणव्याख्यानमेतल्लौकिकं भावावश्यक, यत्पुनरेते चरकादिपाखण्डस्था निजनिजदेवतास्मरणजापप्रमुखमनुष्ठानं प्रकुर्वन्ति तत् कुप्रावचनिकं भावावश्यकं, यत् पुनः श्रमणादिश्चतुर्विधः संघ एकान्ते विशुद्धचित्त उभषकालं प्रतिक्रमणं कुरुते तल्लोकोत्तरं भावावश्यक, ज्ञानक्रियारूपोभयपरिणात्मकत्वात् , मिश्रवचनचात्र नोशब्दः, अनेनैव च लोकोत्तरेयोहाधिकारः, अस्य चामून्येकाथिकानि आवश्यक १ मवश्यकरणीयं २ ध्रवं ३ कायनिग्रहो ४ विशुद्धिः ५ अध्ययनपइवर्गः ६ न्यायः ७ आराधना ८ मार्ग ९ इति, आवश्यकशब्दव्युत्पत्तिप्रदर्शिका चेयं गाथा-"समणेण सावएण य अवस्सकायव्यं हवइ जम्हा। अन्तो अहो निसिस्स य तम्हा आवस्सयं नाम ॥१" [अनु० ३]
गाथा-७९
॥१०७॥
For Privale & Personal use only
Page #112
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव० अवचूर्णि
॥१०८॥
Jain Education Intersall
श्रुतमपि चतुर्द्वा नामादिभेदात् तत्र नामस्थापने प्रतीते, द्रव्यश्रुतं द्विधा - आगमतो नोआगमतश्च, आगमतो ज्ञाता अनुपयुक्तः, नोआगमतस्त्रिविधं, इशरीरभव्यशरीरे प्राग्वत्, सद्व्यतिरिक्त तु पुस्तकपत्रन्यस्त', भावश्रुत द्विधा - आगमतो नोआगमतश्च, आगमतो ज्ञातोपयुक्तः, नोआगमतो द्विधा-लौकिक लोकोत्तर च तत्राद्यं भरतरामायणादि, द्वितीयं द्वादशगं गणिपिटक आवश्यक च नोआगमतो भावश्रुत, नोशन्दोकदेशवचनः, तस्य चेमान्येकार्थिकानि श्रुतं १ सूत्र २ ग्रन्थः ३ सिद्धान्तः ४ प्रवचनं ५ ओज्ञा ६ वचनं ७ उपदेशः ८ प्रज्ञापना ९ आगमः १०, स्कन्धोऽपि चतुर्द्धा तत्राद्यभेदौ प्रतीतौ द्रव्यस्कन्धो द्विधा आगमादिभेदात्, तत्र आगमतः प्राग्वत्, नोआगमतोऽपि प्रश्वत्रिधा आद्यभेदौ, प्रतीतौ तद्व्यतिरिक्तस्त्रिविधः, सचित्तोऽचित्तो मिश्रश्व, सचित्तो द्विपदादिः अचित्तो द्वयणुकादिः मिश्रः सेनादेर्देशादिर्वा, भावस्कन्धो द्विधा - आगमतो ज्ञाता उपयुक्तः, नोआगमतस्त्विदमावश्यकं नोशब्दो देशवचनः सकलश्रुतस्कन्धापेक्षयाऽवश्यकश्रुतस्कन्धस्यैकदेशत्वात्, सामायिकादीनां श्रुतविशेषाणां स्कन्धः श्रुतस्कन्धः, आवश्यकं च तत् श्रुतस्कन्धश्च आवश्यकश्रुतस्कन्धः ।
ननु कस्मादिदमावश्यकं पडध्ययनात्मकं ?, उच्यते, पडर्थाधिकारभावात्, ते चामी सामायिकादीनां योग' ज्ञेयो:- "सावज्जजोगविरह १ उक्कित्तण २ गुणवओ अ पडिवत्ती ३ खलिअस्स ४ निंदणा वणति गच्छ ५ गुणधारणा ६ चे ||१|| [अनु० ६ वि० ९० २] ।
गाथा-5
॥ १०८ ॥
ainelibrary.org
Page #113
--------------------------------------------------------------------------
________________
श्रीधीरतुन्दरसू० श्राव गणिः ॥१०९॥
गाथा-७७
सहावयेन-पापेन वर्तन्त इति सावद्यास्ते च ते योगा-व्यापाराश्चेति तेषां वितिः-विरमगं, सामायिकार्थाधिकारः १, उत्कीर्त नेति गुणोत्कीर्तना अर्हतां चतुर्विशतिस्तवस्य २, गुणा:-ज्ञानादयो मृलोत्तराख्या वा तद्वतः प्रति पत्तिः वन्दनाध्ययनस्य ३, चः समुच्चये, स्खलितस्येति-श्रुतशीलस्वलितस्य निन्दना ४, प्रतिक्रमणस्य चरित्रात्मनो व्रणचिकित्सा-अपराधव्रणसंगेहणं कायोत्सर्गस्य ५, अपगतव्रणातिचारमु पचितकर्मविशरणार्थ- अनशनादिगुणसंधारणा प्रत्याख्यानस्य, ६, कोऽर्थः ? अनन्तरोक्तपञ्चविद्यावश्यकानुष्ठानेन अपगता ये व्रतानामतिचारास्तेभ्यो ये इतरे सामायिकादिकायोत्सर्गान्तपञ्चविधावश्यकादशुद्धास्तरुपचित' यत्कर्म तद्विशरणार्थमनशनादिगुणसंधारणा प्रत्याख्यानस्याधिकारः, इदमुक्त' भवति-इह केचिदतिचारा मन्दक्लेशजनिताः कायोत्सर्गावसानावश्यकानुष्ठानतोऽपि निवर्तन्ते, अपरे त्वधिकतरसंक्लेशनिवतितास्तपःशोध्या भवन्ति तैयदुपचितं कर्म तन्निर्जरणार्थमनशनागुिणप्रतिपत्तिरधिकारः पष्ठावश्यकम्य ६ तत्र प्रथममध्ययनं सामायिकं, समभावलक्षणत्वाच्चतुर्विशतिम्तवादीनां च तद्भेदत्वात् प्राथम्यमस्य, अस्य च महापुरम्येव चत्वार्यनुयोगद्वागगि, अनुयोगः-सूत्रस्य व्याख्यान तस्य द्वाराणीव द्वाराणि तत्प्रवेशमुखानि, यथाहि-अकृतद्वार नगरमनगरमेव स्यात् . कृतैकद्वारमरि हस्त्यवादिसंकुलत्वादुःखसंचार, कृतवतुर्मूलद्वारं तु प्रतिद्वारानुगतं सुखाधिगम', एवं समायिकपुरमप्यविमोगरायद्वारशून्यमशक्यो धिगम' स्यात् , कृतै कानुयोगद्वारमपि कृच्छ्ण द्राधीयसा च कालेनाधिगम्यते, विहितसप्रभेदोपक्रमादिद्वारचतुष्टयं तु सुखाधिगमं अल्पीयसा च कालेनाधिगम्यते, ततः फलवाननुयोगदागेपन्यासः, तानि चामूनि-उपक्रमो निक्षे
गाथा-७८ ॥१०९॥
Page #114
--------------------------------------------------------------------------
________________
श्रोधीरसुन्दरसू० आव०अवचूर्णिः
॥११०॥
गाथा-८८
पोऽनुगमो नयश्च, तत्र शास्त्रमुपक्रम्यते-समीपमानीयते निक्षेपस्यानेनेत्युपक्रमः शास्त्रस्य न्यासदेशानयनमित्यर्थः, निक्षेपयोग्यतापादनमिति यावत् , उपक्रमान्तर्गतभेदैहि विचारित निक्षिप्यते, नान्यथा, निक्षेप निक्षेपो-नामादिभेदैः शास्त्रस्य व्यसनं, अनुगमनमनुगमः-सूत्रस्यानुकूल: परिच्छेदः, नयनं नयः, वस्तुनो वाच्यस्य पर्यायाणां संभवतोऽधिगम इत्यर्थः, आह षामुपक्रमादिद्वाराणां किमित्येव' क्रमः ?, उच्यते, नद्यनुपक्रान्तमसमीपीभूतं सन्निक्षिप्यते, न चानिक्षिप्त नामादिभिरर्थतोऽनुगम्यते, न चार्थतोऽननुगत' नयैर्विचार्यते, अतोऽयमेव क्रमः । तत्रोपक्रमो विविधः-शास्त्रीय इतरश्च, तत्रेतरः पविधः-नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् , नामस्थापने सुगमे, द्रव्योपक्रमो द्विधा, तत्रोगमत उपक्रमपदार्थज्ञस्तत्र चानुपयुक्तः, नोआगमतस्त्रिया, शशरीरभव्यशरीरे प्रतीते, तद्व्यतिरिक्तस्त्रिधा सचिताचित्तमिश्रभेदात् , तत्र सचितद्रव्योपक्रमस्त्रिधा-द्विपदचतुष्पदापदोपाधिभेदात् , पुनरेकैको द्विधा-परिकर्मणि वस्तुविनाशे च, तत्र परिकर्मनाम द्रव्यस्य गुणविशेषपरिणामकरणं, वस्त्वभावापादनं-वस्तुविनाशः, तत्र परिकर्मणि सति द्विपदोपक्रमो यथा-घृताधुपभोगेन पुरुषस्य वर्णादिकरणं, अथवा कर्णस्कन्धवर्द्ध नादि, अन्ये तु शास्त्रगंधर्वनृत्यादिकलासंपादनमपि द्रव्योपक्रम व्याचक्षते, इद पुनरसाधु, विज्ञान विशेषात्मकत्वात् शास्त्रादिपरिज्ञानस्य, तस्य च भावत्वात् , किन्त्वात्मद्रव्यसंस्कारविवक्षापेक्षया शरीरस्य वर्गादिकरणवत् स्यादपीति, एवं शुकसारिकादीनामपि शिक्षागुणविशेषकरणं भावनीयं, एवं गजादीनां शिक्षाविशेषगुणकरण चतुष्पदोपक्रमः, अपदानां-वृक्षादीनां वृक्षायुर्वेदोपदेशाद्वार्द्ध क्यादिगुणापादनमपदोपक्रमः, वस्तुविनाशे च पुरुषादीनां खडगोदिभि
॥११०॥
Jain Education in
For Privale & Personal Use Only
Halrainelibrary.org
Page #115
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचूर्णिः
॥११॥
विनाशः, तथाऽचित्तद्रव्योपक्रमः परिकर्मणि यथा पद्मरागमणेः क्षारमृत्पुटपाकादिना वैमल्यापादान, तद्विनाशे विनाशः, मिश्रद्रव्योपक्रमः परिकर्मणि कट कादिविभूषितपुरुषादिद्रव्यस्य शिक्षापादनं वस्तु विनाशे च खड्गादि भिविनाशः, कारकयोजना स्वथिया भावनीया, तद्यथा-द्रव्यस्य द्रव्याणां द्रव्येण द्रव्यैर्वा द्रव्ये द्रव्येषु वा उपक्रमो द्रव्योपक्रमः, तत्र द्रव्यस्योपक्रमो यथा एकस्य पुरुषस्य शिक्षाकरण, द्रव्यागां तेषां बहूनां, द्रव्येग फलकेन समुद्रतरणं, द्रव्यैर्बहुभिः फलकै व निषाद्य समुद्रोल्लंघन', द्रव्येऽपि एकस्मिन् फलके उपविष्टस्य शिक्षाकरग', द्रव्येषु बहुषुपविष्टस्य, तथा क्षेत्रोपक्रमोऽपि द्विधा-परिकर्मणि क्षेत्रविनाशे च, परिकर्मणि क्षेत्रोपक्रमो नावा समु. द्रस्योल्लघन हलादिभिर्वा इक्ष्वादिक्षेत्रस्य परिकर्मणा, वस्तुविनाशो क्षेत्रोपक्रमो गजबन्धनादिभिः क्षेत्रस्य विरूपीकरण ।
ननु क्षेत्रममतं नित्य च ततस्तस्य कथं करणविनाशौ', उच्यते, तास्थ्यात्तव्यपदेश इतिकृत्वा तद्वयवस्थितद्रव्यकरणविनाशमावादुपचारतोऽदोषः, तथा कालो नाम वर्तनादिरूपत्वाद् द्रव्यपर्यायः, ततो द्रव्यस्य परिकर्मणा विनाशो वा कालस्यापि तावुपचर्येते, इति कालोपक्रमः चन्द्रोपरागादिपरिज्ञानलक्षणा वा, भावोपक्रमो, द्विधा-आगमतो ज्ञातोपयुक्तः, नोआगमतो द्विधा-प्रशस्तोऽप्रशस्तश्च, अप्रशस्तभावोपक्रमे ब्राह्मणीगणिकामात्यादीनामुदाहरणानि, प्रशस्तः श्रुतादिनिमित्तमाचार्य:भावोपक्रमः, ननु व्याख्याङ्गप्रतिपादनाधिकारे गुरुभावोपक्रमाभिधान मनर्थक, न, तस्यापि व्याख्याङ्गत्वात् , उक्तञ्च "गुर्वायत्ता यस्माच्छास्त्रारम्भा भवन्ति सर्वेऽपि । तस्माद् गुर्वा
गाथा-७९
॥१११॥
For Private&Personal Use Only
Page #116
--------------------------------------------------------------------------
________________
गाथा-७९
श्रीषीरसुन्दरसू० ओव०अवणिः ॥११२॥
राधनपरेण हितकाक्षिणा माव्यम् ॥१॥" [प्रश. ६९] ।
ननु यद्येवं तर्हि गुरुभावोपक्रम एवामिधातव्यो, न शेषाः, निष्प्रयोजनत्वात् , न गुरुचित्तप्रसादनार्थमेवतेषामुपयोगित्वात् , तथाहि-गुरोस्तथाविधकार्योत्पत्ती तच्चित्तप्रसादनार्थमेवाशनादिद्रव्य व्याख्यानादिक्षेत्र प्रबज्यालग्नादिकाल चोपक्रामतो विनेयस्य द्रव्याधुपक्रमा अपि सार्थका एव, अथवोपक्रमसाम्यात् प्रकृते निरुपयोगिनोऽपि अन्यत्रोपयोक्ष्यन्त इत्युपन्यस्तत्वाददोषः, अथ शास्त्रीय उच्यते, सोऽपि षोढा, तद्यथा-आनुपूर्वी १, नाम २, प्रमाणं ३, वक्तव्यता ४, अर्थाधिकारः ५, समवतारः ६, तत्रानुपूर्वी दशधा-नामानुपूर्वी १, स्थापनानुपूर्वी २, द्रव्यानु० ३, क्षेत्रा. ४, काला० ५, गणना०६, उत्कीर्चना० ७, संस्थाना०८, सामाचार्यानु०९, भावानुपूर्वी १०, एतासु दशस्वानुपुर्वीषु यथासंभवमवतार्यमिद सामायिकाध्ययनं, विशेषतस्तु उत्कीर्तनानुपुर्व्या गणनानुपा च समवतरति, उत्कीर्तन नाम संशन्दनं, यथा सामायिकं चतुर्विशतिस्तव इत्यादि, गणनंसंख्यानं, एक द्वे त्रीणि चत्वारीस्यादि, सा च गणनानुपूर्वी त्रिधा-पूर्वानुपूर्वी पश्चानुपूर्वी अनानुपूर्वी च, तत्र सामायिक पूर्वानुमूर्त्या प्रथम, पश्चानुपूर्व्या षष्ठ, अनानुपूर्यो स्वनियतं-कवचित्प्रथमं क्वचिद्वितीयमित्यादि, तत्रानानुपूर्वीणामय करणोपाय एतद्ब्रहवृतेझें यः, इदानी नाम वक्तव्य, प्रतिवस्तुनमनानाम, तच्चैकादिदशान्तं यथाऽनुयोगद्वारेषु तथा वक्तव्यं, सामायिकस्य षड्नाम्न्यवतारः, तत्र च षड्भावा औदयिकादयो निरूप्यन्ते, तत्र क्षायोपशमिक एव सर्वश्रुतावतारः तस्य क्षायोपशमिकत्वात्, तथा प्रमाण द्रव्यादि
॥११२।।
Jain Education Inter!
For Private & Personal use only
library og
Page #117
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरम् ० आव० अवचूर्णिः
॥११३॥
प्रमीयतेऽनेनेति प्रमाणं तच्च प्रमेयभेदादेव चतू रूप द्रव्यप्रमाणादिभेदात्, तत्र सामायिकं भावात्मकत्वाद्भावप्रमाणविषयं तच्च भावप्रमाणं त्रिधा - गुणनयसंख्याभेदात्, गुणप्रमाण द्विधा - जीवगुणप्रमाणमजीवगुणप्रमाण' च, तत्र जीवादपृथग्भूतत्वात् सामायिकस्य जीवगुणप्रमाणे समवतारः, जीवगुणप्रमाणमपि त्रिधा - ज्ञानदर्शनचारित्रभेदात् तत्र बोधात्मकत्वात् सामायिकस्य ज्ञानगुणप्रमाणे समवतारः, ज्ञानगुणप्रमाणमपि चतुर्द्धा तद्यथाप्रत्यक्षमनुमानमुपमानमागमः, तत्र सामायिकस्य प्रायः परोपदेशसव्यपेक्षत्वादागमप्रमाणे समवतारः, आगमोऽपि द्विधा लौकिक लोकोत्तरभेदात् तत्रेद' सामायिक सर्वज्ञप्रणीतत्वाल्लोकोत्तरागमे समवतरति, ननु लोकोत्तरागमाऽपि सूत्रार्थेभयरूपत्वात्त्रिविधः, तत इद क्वान्तर्भवति ?, उच्यते, सामायिकस्य सूत्रार्थेभयरूपत्वात्रिविधेऽपि, ननु सोsपि त्रिधा आत्मागमः अनन्तरागमः परम्परागमश्च ततः क्वेद समवतरति १, उच्यते, इद सूत्रतो गौतमादीनामात्मागमः, तच्छिष्याणां जम्बूस्वाम्यादीनामनन्तरागमः प्रतिशिष्याणां तु प्रभवादीनां परंपरागमः, तथाऽर्थतोतामात्मागमः, गणधराणामनन्तरागमः तच्छिष्याणां परम्परागमः एवं सूत्रतोऽर्थतश्च त्रिविधे प्रमाणेऽन्तर्भवति, नयप्रमाणे तु मूढनयत्यात्तस्य नाघुनावतारः, वक्ष्यति च - 'मूढ नइअ' तु सुअ' मित्यादि,
अथ संख्याप्रमाण' तत्र संख्या - नामस्थापनाद्रव्यक्षेत्र का लौपम्यपरिमाणभाव भेदादष्टधा, यथानुयोगद्वारेषु तथा वक्तव्या, तत्रोत्कालिकादिश्रुतप्रमाण संख्यायां समवतारः, तत्र सूत्रतः सामायिक परिमितपरिमाणं, अर्थतोऽनन्तपवादपरिमितपरिमाण, अथ वक्तव्यता, सा च त्रिधा स्वसमयवक्तव्यता परसमयवक्तव्यता उभयसमयवक्तव्यता
गाथा - ७९
॥११३॥
Page #118
--------------------------------------------------------------------------
________________
गाथा-७
श्रीधीरसुन्दरसू० ओव०अवणिः ॥११४||
च, स्वसमयः, स्वसिद्धान्तः, वक्तव्यता-पदार्थविचारः तत्र स्वसमयवक्तयन्तायां अस्य समवतारः, एवं सर्वाण्यध्ययनानि स्वसमयवक्तव्यतायां समवतारणीयानि, एवं परसमयप्रतिपादकानामुभयसमयप्रतिपादकानां चाध्ययनानामपि सम्यग्दृष्टिपरिगृहित' परसमयसम्बन्ध्यपि सम्यक्श्रुतमेव, हेयोपादेयार्थानां सम्यग्हेयोपादेयतया परिज्ञानात् , अर्थाधिकारः स चाध्ययनसमुदायार्थः, स्वसमयवक्तव्यतैकदेशः, स च सर्वसावधविरतिरूपः, अथ समवतारः, स च लाघवार्थ प्रतिद्वार समवतारणाद्वारेण प्रदर्शित एव ।
उक्त उपक्रमः, इदानी निक्षेपः, स च त्रिधा-ओघनिष्पन्नः नामनिष्पन्नः सूत्रालोपकनिष्पन्नश्च, तत्रौषो नाम यत् सामान्य शास्त्राभिधान, तच्चेह चतुर्द्धा-अध्ययनमक्षीणमायः क्षपणा च, पुनरेकैक' नामादिभेदाच्चतुर्द्धा-नामाध्ययनमित्यादि, तत्रेद' सामायिकाध्ययन भावाध्ययने भावाक्षीणे भाषाये भावक्षेपणायां चायोज्य', तत्र यस्मादनेन शुभमध्यात्म जन्यतेऽथवाऽनीयतेऽधिक वाऽयन बोधस्य संयमस्य मोक्षस्य वा इदमित्यध्ययन, एवं शेषाणामपि निरुक्तयोऽभ्युद्याः, नामनिष्पन्ने निक्षेपे सामायिकमिति विशेषक नाम, तच्च नामादिभेदाच्चतुर्दा, इद च निरुक्तिद्वारे सूत्रस्पर्शिकनियुक्तौ च प्रपञ्चेन वक्ष्यामः। उक्तो नामनिष्पन्नो निक्षेपः, अधुना सूत्रालापकनिष्पन्ननिक्षेपस्यावसरः, स च प्राप्तावसगेऽपि न निक्षिप्यते, कस्मादिति चेत् ?, उच्यते, सूत्राभावात् , असति हि सूत्रे कस्यालापकस्य निक्षेपः, ततोऽस्तीतः तृतीयमनुयोगद्वारमनुगमाख्य तत्रैव निक्षेप्स्यामः ।
इदानीमनुगमावसरः, स च विधा-निर्युक्त्यनुगमः सूत्रानुगमश्च, तत्राद्यस्त्रिधा-निक्षेपनियुक्त्यनुगम उपोद्
॥११४||
Jain Education Intema
For Privale & Personal use only
Page #119
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचूणिः ॥११५॥
गाथा-८०
घातनियुक्त्यनुगमः, सूत्रस्पर्शिकनियुक्त्यनुगमः, तत्र निक्षेपनियुक्त्यनुगमो नाम यदधो नामादिन्यासान्व्याख्यानमुक्त ततः सोऽनुगत एव, इदानीमुपोद्घातनिर्युक्त्यनुगमप्रस्तावः, स च उद्देशादिद्वारलक्षणः, अस्य च महार्थत्वात् मा भृद्विधन इति प्रारम्भेऽस्य मङ्गलमुच्यते ॥८॥
तित्थयरे भगवंते, अणुत्तरपरक्कमे अमियनाणी ।
तिण्णे सुगइगइगए, सिद्धिपहपदेसए वंदे ॥८॥ तीर्थ द्विधा-द्रव्यतो भावतश्च, द्रव्यतीर्थ नद्यादीनामनपायः समभूभागः, भावतीर्थ संघः, तत्करणशीला:स्तान् , वन्द इति क्रिया सर्वत्र योज्या, “एश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः । धर्मम्याथ प्रयत्नस्य, 1 पण्णां भग इतींगना ॥१॥" सोऽस्ति येषां ते भगवन्तः तान् , ननु तीर्थकरानित्यनेनैव भगवत इत्यस्य गतार्थत्वात् तीर्थकृतामुक्तलक्षणभगाव्यभिचारान्नार्थोऽनेनेति, न, अन्यमतकल्पिततीर्थकरतिरस्कारपरत्वादस्य, तथा च न तेऽविकलभगवन्तः, तथा परे-शत्रवः क्रोधादयस्तेषामाक्रमः-पराजय उच्छेदः सोऽनुत्तरो येषां तान् , नन्वैश्वर्यादिभगवन्तो ये तेऽनुत्तरपराक्रमा एव, अन्यथा भगयोगाभावात् , तत इदमतिरिच्यते, न अनादिसिद्वैश्वर्यादिसमन्वितपरमपुरुषप्रतिपादनपरमतनिरोसार्थत्वान्न दोषः, अकात्मवादव्यवच्छेदार्थ वा, अमितज्ञानिनः, ननु येऽनुत्तरपराक्रमास्तेऽमितज्ञानिन एव नियमेन, क्रोधादिक्षयोत्तरकालभावित्वादमितज्ञानस्य, उच्यते, क्लेशक्षयेऽ
गाथा-७८ ॥११५॥
Page #120
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवणिः
॥११६॥
गाथा-८०-८
प्यमितज्ञानानभ्युपगमप्रधानवादनिरासार्थ एतदुपन्यासः, स्वसिद्धान्तप्रसिद्धच्छमस्थवीतरागनिरासार्थ वा, तथा तरन्ति स्म भवार्णव तीर्णास्तान् , सुगतयः-सिद्धास्तेषां गतिर्मोक्षलक्षणा तां गतास्तान् , अनेन चाप्ताणिमाद्यष्टविधैश्वर्यस्वेच्छाविलसनशीलपुरुषतीर्णत्ववादपरमतनिरोसमाह, सिद्धिपथप्रदेशकान् , तद्धेतुभूतसामायिकप्रतिपादकत्वात् , एवमविशेषेण ऋषभादीनां मङ्गलार्थ वन्दनमुक्त' ।।८०॥ इदानीमासन्नोपकारित्वाद्वर्द्ध मानवन्दनमाह
वंदामि महाभागं, महामुणि महायसं महावीरं ।
अमरनररायमहिअं, तित्थयरमिमस्स तित्थस्स ॥८१॥ भागोऽचिन्त्यशक्तिः, महान भागो यस्येति महाभागो महाप्रभावस्त, मन्यते जगत्रिकालावस्थामिति मुनिः, सर्वज्ञत्वात् , महांश्चासौ मुनिश्च महामुनिः त, त्र्यैलोक्यव्यापित्वान्महद्यशोऽस्येति महायशास्त महावीरमित्यमिधानं, अथवा "विदारयति यत्कर्म, तपसा च विराजते । तपोवीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः ॥१॥" तथा अमरनराणां रोजनः-इन्द्रचक्रयादयस्तैमहितं, तीर्थकरणशीलं, अस्य वर्तमानकालावस्थायिनस्तीर्थस्य ॥ एवमर्थवक्तुमङ्गलार्थ वन्दनमुक्त ॥८॥ इदानी सूत्रक प्रभृतीनामपि पूज्यत्वाद्वन्दनमाह
॥११६॥
Jain Education Inte
For Private & Personal use only
nelibrary.org
Page #121
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव० अवचूर्णिः
॥११७॥
इक्कारसवि गणहरे पवायए पवयणस्स वदामि ।
सव्वं गणहरवंसं वायगवंसं पवयणं च ॥८॥ अपिः समुच्चये, अनुत्तरज्ञानदर्शनादिधर्मगणं धारयन्तीति गणधरास्तान , प्रकर्षेण प्रधाना आदी वो वाचकाः प्रवाचकास्तान् , कस्य ? प्रवचनस्य द्वादशाङ्गस्य, एव तावन्मलगणधरवन्दनमुकं, तथा सर्व गणधराआचार्यास्तेषां वंश:-परम्परया प्रवाहस्त, वाचका-आध्यायास्तेषां वंशस्तं, तथा प्रवचनं-आगमं च, ननु वंशद्वयस्य प्रवचनस्य च कथ बन्यता ?, उन्यते यथा अर्थव काऽईन् वन्द्यः, सूत्रवक्तारश्च गणधराः, एवं यैरिदमर्थसूत्ररूपं प्रवचनमाचार्योपाध्यायैगनोतं तदंशोऽप्यानयनद्वारेणोपकारित्वाद्वन्द्य एव, प्रवचनं तु साक्षादेवोपकारित्वाद्वन्धम् ।।८२।। इदानों प्रकृतमुपदर्शयति
ते वंदिऊण सिरसा अत्थपुहुत्तस्स तेहि कहियस्स ।
सुयनाणस्स भगवओ निज्जुत्तिं कित्तइस्सामि ॥८३॥ तान्-अनन्तरोक्तान् तीर्थकरादीन् वन्दित्वा शिरसा, उपलक्षणत्वान्मनःकायाभ्यां च, नियुक्ति कोतयिष्यामि, कस्य ! श्रुतज्ञानस्य, अर्थपृथक्त्वस्येति-अर्थात् कथञ्चिद्भिन्नत्वात् सूत्र' पृथक् उच्यते, प्राकृतत्वाच्च पृथगेव पृथक्त्वं,
| गाथा-८२-८
॥११७॥
Jain Education Interational
Page #122
--------------------------------------------------------------------------
________________
गाथा-८४-८
श्रीधीरसुन्दरसू० ओव० अवणिः
॥११८॥
अर्थस्तु सूत्राभिधेयः प्रणीत एव, अर्थश्च पृथक्त्व' च अर्थपृथक्त्व तस्य, श्रुतज्ञानविशेषणमेतत् सूत्राभियरूपस्ये त्यर्थः, तैः-तीर्थकरगणधरादिभिः कथितस्य, भगवत इति स्वरूपाभिधानं, कोऽर्थः १, तद्वतां समग्रैश्वर्यादिगुणकलोपोपेतत्वेन भगवत्वात् , श्रुतज्ञानमपि भगवदिति श्रुतज्ञानस्य स्वरूपमनेन विशेषणेनाभिधीयते इत्यर्थः, सूत्रार्थयोः परस्पर निर्योजन-सम्बंधनं नियुक्तिस्तां, कीर्तयिष्योमीति योजितमेव ॥८३॥ ननु किमशेषश्रुतज्ञानस्य ?, न, किं तर्हि ?, श्रुतविशेषाणामावश्यकादीनां अत आह
आवस्सगस्स दसकालिअस्स तह उत्तरज्झमायारे ।
सूयगडे निज्जुर्ति वुच्छामि तहा दसाणं च ॥४॥ आवश्यकस्य १ दशकालिकस्य २ उत्तराध्ययनाचारयोः३-४ समुदायशब्दानामवयवे वृत्तिदर्शनाद्' उत्तराध्य इन्युत्तगध्ययनं ज्ञेयं सूत्रकृते-सूत्रकृतांगविषय' ५ दशानां चेति-दशाश्रुतस्कन्धस्य सम्बन्धिनम् ६ ॥८४||
कप्पस्स य निज्जुर्ति ववहारस्सेव परमणिउणस्स ।
सूरिअपण्णत्तीए बुच्छं इसिभासिआणं च ॥८५॥ कल्पस्य च ७, व्यवहारस्य ८, च परमनिपुणस्य, अत्र परमग्रहण' मोक्षाङ्गत्वात् , निपुणग्रहण तु अव्यंसकत्वात् , न रूल्वयं व्यवहारो मन्वादिप्रणीतव्यवहार इव व्यंसकः, पञ्चपइन्ना खु ववहारा इति' वचनात् , सूर्य प्रज्ञप्तेः ९,
॥११८॥
Jain Education.intel
ainerbrary.org
Page #123
--------------------------------------------------------------------------
________________
श्री धीरसुन्दर० आव० अवचूर्णिः
॥ ११९ ॥
ऋषिभाषितानां च देवेन्द्रस्त्वादीनां १०. अनेकशो निर्युक्तेः क्रियायाश्वाभिधानं ग्रन्थान्तरविषयत्वात् समासच्या सरूपत्वाच्च शास्त्रारम्भस्यादुष्टमेव ॥ ८५॥
एतेसिं निज्जुर्ति वच्छामि अहं जिणोव सेणं । आहरणहेउ कारणपयनिवहमिणं समासेणं ॥ ८६ ॥
एतेषां श्रुतविशेषाणां नियुक्ति वक्ष्याम्यह जिनोपदेशेन नतु स्वपतीपिकया, कथं भूतां ?
आहरण हेतु कारणपद निवहां हमाम्-अन्तस्तच्चतया निष्पनां संक्षेपेग, तत्र साध्यमाधनान्वयव्यतिरेक प्रदर्शनमाहरणं, दृष्टान्त इति भावः साध्ये सत्येव भवति साध्याभावे च न भवत्येवं साध्यधर्मान्वियव्यतिरेकलक्ष गो हेतुः हेतुमुल्लक्ष्य प्रथमं दृष्टान्ताभिधानं न्यायप्रदर्शनार्थ- क्वचिद्वेतुमनभिधाय दृष्टान्त एवोच्यते यथा “गतिपरिणामपरिणतानां जीवपुद्गलानां गत्युरष्टम्भको धर्मास्तिका मत्स्यादीनां सलिलवत् " क्वचिद्धेतुरेव केवला न दृष्टान्तः, यथा " मदीयोऽयमश्वो विशिष्टचिह्नोपलब्ध्यन्यथाऽनुपपत्तेः " कारण - उपपत्तिमात्र', यथा निरुपमसुखः सिद्ध:, ज्ञानानाबाधप्रकर्षात् नात्राचिद्वदङ्गनादिलोके प्रतीतः साध्यसाधनधर्मानुगतो दृष्टान्तोऽस्ति तत्र हणार्थीभिधायकं पदमाहरणपदं, एवमन्यत्रापि भाव्यं आहरणं च हेतुश्व कारणं च आहरणहेतुकारणानि तेषां पदानि आहरण हेतु कारणपदानि तेषां निवह:- संघातो यस्यां सौ तथाविधा तां ॥ ८६ ॥ यथोद्देशं निर्देश' इति न्यायादादौ अघि
गाथा - ८६
।।११९ ।।
Page #124
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचूर्णिः
॥१२०॥
गाथा-८७-९
कृतावश्यकप्रथमाध्ययनसामायिकाख्योपोद्घातनियुक्तिमभिधित्सुराह
सामाइयनिज्जुत्तिं वुच्छं उवएसियं गुरुजणेणं ।
आयरियपरंपरएण आगयं आणुपुव्वीए ॥८७॥ सामायिकनियुक्तिं वक्ष्ये उपदेशितं गुरुजनेन-तीर्थ करगणधरलक्षणेन, पुनरूपदेशकालादारभ्य आचार्यपारंपर्येणागतं, स च परंपरको द्विधा द्रव्यतो भावतश्च, तत्र द्रव्यपरंपरका पुरुषपारंपर्येणेष्टकानामानयनं, भावपरंपरकस्त्वियमेव उपोद्घातनियुक्तिराचार्यपार पर्येणागता, कथं ?, आनुपूर्व्या-परिपाट्या, सुधर्मस्वामिनो जम्बूस्वामिना ततः प्रभवेन ततोऽपि शय्यंभवादिभिरित्यादि, ननु द्रव्यस्येष्टकादेयुक्त पारंपर्येणागमनं, भावस्य तु श्रुतपर्यायरूपत्वाद्वस्त्वन्तरसंक्रमणाभावात् पारंपर्येणागमानुपपत्तिः, न च तद्बीजभूतगणधरतीर्थकरशब्दस्यागमनमस्ति, तस्य श्रुतानन्तरमेवोपरमात् , अत्रोच्यते, उपचाराददोषः, यथा कापिणाद् घृत, घटादिभ्यो वा रूपविज्ञानमिति, एवमियमाचार्यपारंपर्य हेतुत्वात्तत आगतेत्युच्यते, आगतेव आगता, बोधवचनश्चायमागताशब्दो, न गमिक्रियावचन इति ॥८७। साम्प्रत नियुक्तिस्वरूपाभिधानायाह
णिज्जुत्ता ते अत्था जं बद्धा तेण होइ णिज्जुत्ती । तहविय इच्छावेइ विभासिङ सुत्तपरिवाडी ॥८॥
॥१२०॥
For Privale & Personal use only
library
Page #125
--------------------------------------------------------------------------
________________
गाथा-८९
श्रीधीरसुन्दरसू० आव०अवचूर्णिः ॥१२॥
निर्णययुक्ताः नियुकाः निश्चिता इत्यर्थः, ये ते प्रसिद्धाः अर्थाः सूत्रोक्ता जीवादयः पदार्था यद्यस्माद् बद्धा-गाथात्वेन ग्रथितास्तेनेय भाति नियुक्तिः, नियुक्तानां सुने प्रथममेव सम्बद्वानां सतामर्थानां व्याख्यारूपा युक्तिः-योजनं. युक्तशब्दलोपानियुक्तिः, ननु यदि सूत्र सम्बद्धाः सन्ति ततः किमनया? उच्यते, यद्यपि सूत्रो सम्बद्वाः सन्ति तथापि सूत्रो नियुक्तानपि अर्थान् विभापितु-व्याख्यातु सूत्रपरिपाटी-मूत्रपद्धतिः, एषयतीव की, एपयति-प्रयोजयति, इयमत्रभाश्ना-अप्रतिबुद्धयमाने श्रोतरि गुरु तदनुग्रहार्थ सूत्रपरिपाट्येक विभाषितुमेषयति इञ्छत मां प्रति दायितुमितीत्य प्रयो त्यतीव, व्याख्या च नियुक्तिरित्यतः पुनर्योजन मित्थमदोषायैव, यदुक्तं'अर्थ पृथक्त्वस्य तैः कथितस्येति तीर्थ करगणधरैः ॥८॥ इदानीं तेपामेव सम्पदतिशयप्रतिपादनार्थ गाथाद्वयमाह --
तवनियमनाणरक्खं आरूढो केवली अमियनाणी ।
तो मुयइ नाणवुट्टि भवियजणविबोहणट्ठाए ॥८९॥ रूपको नामात्रालङ्कारः, तत्र वृक्षो द्विधा-तत्र द्रव्यवृक्षः प्रधानतरुः कल्पवृक्षः, यथा तमारुह्य कश्चिद्गन्धादि गुणसमन्वितानां कुसुमानां सञ्चय कृत्वा तदधोभागवत्तिनां पुरुषाणां तदारोहणासमर्थानामनुकम्पया कुसुमानि
॥१२॥
For Privale & Personal use only
Page #126
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचर्णिः ॥१२२॥
गाथा-९०-९
निसृजति, तेऽपि च भूपातरजोगुण्डनभयोत् विमलविस्तीर्णपटैः प्रतीच्छन्ति, पुनर्यथोपयोगमुपभुजानाः परेभ्यश्चो. पकुर्वाणाः सुखमाप्नुवन्ति, एवं भाववृक्षेऽपि सर्वमिदमायोज्य, तपश्च नियमश्च ज्ञान च तपोनियमज्ञानानि तान्येव वृक्षः तः, तत्र तपः-अनशनादि द्वादशधा नियमः-इन्द्रियसंयमः, इन्द्रियाणि श्रोत्रादीनि, नोइन्द्रियाश्च कषायाः, ज्ञान मिह केवल-सम्पूर्ण गृह्यते, इत्थंरूप वृक्षमारूढः, तत्र ज्ञानस्य सम्पूर्णासंपूर्णरूपत्वादाह-केवल-सम्पूर्ण ज्ञानमस्यास्ति इति केवली, अयं श्रुतकेवल्यादिगपि स्यादतस्तन्निरासाय अमितज्ञानीति विशेषणं, ततो वृक्षात् मुञ्चति, ज्ञानवृष्टि, 'कारणे कार्योपचारात्' ज्ञानकारणभूतशब्दकुसुमवृष्टिं भव्यजनविबोधनार्थम् ॥८९ ॥
तं बुद्धिमएण पडेण गणहरा गिहिउ निरवसेसं ।
तित्थयरभासियाइं गंथंति तओ पवयणट्ठा ॥१०॥ तां ज्ञानकुसुमवृष्टिं बुद्धिमयेन-बुद्धधात्मकेन पटेन गणधरा गौतमादयो ग्रहीतु'-आदातु निरवशेषांसम्पुर्णा, गणभृतां बीजादिबुद्धित्वात् , ततः किं कुर्वन्ति ?, तीर्थकरभाषितानि कुसुमकलपानि अन्ति, विचित्रकुसुममालावत् , प्रवचन-द्वादशाङ्ग तदर्थ कथमिद भवेदित्यर्थः, प्रवचनं संघस्तदर्था वा ॥९०॥ प्रयोजनान्तरमाह
घित्तुं च सुहं सुहगणणधारणा दाउ पुच्छिउं चेव । एएहि कारणेहिं जोयंति कयं गणहरेहिं ॥९१॥
॥१२२।।
n
en
Page #127
--------------------------------------------------------------------------
________________
श्री धीरसुन्दरसू० आव० अवचूर्णिः ॥ १२३ ॥
भगवता तीर्थकरेणोक्तं वचनवृन्द' मुत्कलकुसुमनिकुरम्बमिव सर्वात्मना ग्रहीतुं न शक्यते, ग्रथितं सद् ग्रहीतु सुख' भवति, पदवाक्यप्रकरणाध्यायोद्देशाध्ययनप्राभृतवस्त्वादिनियतक्रमव्यवस्थापितं जिनवचनमिति विवक्षया, प्रवर्द्धमानेोत्साहेन यत्नत एव ग्रहीतुं शक्यते, चः समुच्चये, तथा गुणनं परावर्तनं गणनं वा एतावदधीतमेतावच्चाध्येतव्यमिति, धारणा त्वविस्मृतिः, ते अपि ग्रथिते सति सुखं भवतः दातु शिष्येभ्यः प्रष्टुञ्च सशयापनोदार्थं गुरुपादमूले, चः पूर्ववत् एवकारस्य तु व्यवहित सम्बन्धः - ग्रहीतु सुखमेव भवतीति एतैरनन्तरोक्तकारणैर्हेतुभूतैः जीयन्ति- प्राकृतत्वाद्यथा जीवस्य जीवित जीवन्मात्ररूपं न कदाचिद्रथवच्छेदमुपयाति तथा श्रुतमपि सदाऽवस्थानं स्यादित्येवमर्थ कृतं प्रथित' गणधरैः, अथवा जीत-आचरित कल्पः सर्वेषां गणभृतां इद सन्दर्भणीयं तीर्थ करवचनमिति तैः कृतम् ॥ ९१ ॥ तथा चाह
अत्थं भासइ अरहा सुतं गंधति गणहरा निउणं । सासणस हिट्ठाए तओ सुत्तं पवत्त ॥ ९२ ॥
अर्थ मात्रमेवान् भाषते, सूत्रं प्रवर्तते, नन्वर्थोऽनभिलाप्यस्तस्याशब्दरूपत्वादतस्त' भगवान् कथ भाषते १, उच्यते, शब्द एवार्थं प्रत्यायनकार्यत्वादुपचारतोऽर्थः यथाऽऽचारवचनत्वादाचार इत्यादि, ननु च शब्दमेवार्थ प्रत्या
गाथा - ९२
॥ १२३॥
Page #128
--------------------------------------------------------------------------
________________
गाथा-९३
श्रीधीरसुन्दरसू० ओव०अवचूर्णिः ॥१२४॥
यकमहन भाषते नतु साक्षादर्थ, गणभृतोऽपि शब्दात्मकमेव ग्रथ्नन्ति, कोन विशेषः ?, उच्यते, स हि भगवान् विशिष्टमतिसम्पन्नगणधरापेक्षया प्रभूतार्थ मर्थ मात्र स्वल्पमेवाभिघत्ते, नवितरजनसाधारणग्रन्थराशि, गणभृतस्तु न तथेति, तत्पुनः सूत्रम् ॥९२. किमादि ? किं पर्यन्त ? कियत्परिमाण?, को वाऽस्य सार इत्याह
सामाइयमाईयं सुयनाणं जाव बिन्दुसाराओ।।
तस्सवि सारो चरणं सारो चरणस्स निव्वाणं॥९३॥ सामायिकमादौ यस्य तत्सामायिकादि यावद्विन्दुसाराख्यचतुर्दशपूर्वपर्यन्तमित्यर्थः, यावच्छब्दात्तन्मूलभेदापेक्षया द्विभेद अङ्गप्रविष्टमनङ्गप्रविष्टञ्च, अङ्गप्रविष्ट द्वादशभेदामाचारादिभेदात् , अनङ्गप्रविष्टमने कमेद आवश्यकतद्वथतिरिक्तकालिकोत्कालिकादिभेदात् , तस्यापि श्रुतस्य सारश्चरणं, सारोत्र प्रधानवचनः, ननु ज्ञानक्रियाभ्यां समुदिताभ्यां मोक्ष इति समानत्वमेवोभयोः, ततश्च कथं ज्ञानस्य सारश्चरणमिति ?, उच्यते, इह यद्यपि “सम्यग् दर्शनज्ञानचारित्राणि मोक्षमार्ग" इति समान ज्ञानचरणयोनिवागहेतुत्वमुपन्यस्त, तथापि गुणप्रधानभावोऽस्ति, ज्ञानं प्रकाशकं, चरणं त्वभिनवकर्मादाननिरोधकल इति ज्ञानचरणरूपद्विकाभित्रीने। मोक्षः, तथापि प्रकाशकतथैव व्याप्रियते ज्ञानं कर्ममलशोधकतया तु चरणमिति गुणप्रधान भावाचरणं ज्ञानस्य सारः, अपिशब्दात् सम्यक्त्वस्यापि सारश्चरणं, सम्यग्दर्शनादित्रयस्य समुदितस्यैव निर्वाणहेतुत्वात् ।।१३।। तथा चाह नियुक्तिकृत्
||१२४||
H
imalibrary.org
Sain Education Inter14
Page #129
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव अवचूर्णिः
॥१२५।।
सुअनाणंमिवि जीवो वर्सेतो सो न पाउणइ मोक्खं ।
जो तवसंजममइए जोए न चएइ वोढुं जे ॥९४॥ श्रुतज्ञाने अपिशब्दान्मत्यादिष्वपि ज्ञानेषु जीवो वर्तमानः सन् न प्राप्नोति मोक्षमित्येनेन प्रतिज्ञार्थः सूचितः, यस्तपःसंयममयान्-तपःसंयमात्मकान् योगान् न शक्नोति बोटुमिन्यनेन हेत्वर्थः, जे इति पादपूरणे, दृष्टान्तश्चाभ्युह्यो वक्ष्यति वा, प्रयोगश्च-न ज्ञानमेवेप्सितार्थ प्रापकं क्रियाविरहात् , स्वदेशप्राप्त्यभिलषितगमनकियाशून्यमार्गज्ञज्ञानवत् , सौत्रो वा दृष्टान्तः, मार्गज्ञनिर्यामक्राधिष्ठितेप्सितदिकसम्प्रापकपवनक्रियाशून्यपोतवत् ।।९।। तथा चाह
जह छेयलद्धनिज्जामओवि वाणियगइच्छियं भूमि ।
वाएण विणा पोओ ण चएइ महण्णवं तरिउ ॥९५॥ येन प्रकारेण छेको दक्षो लब्धः-प्राप्तो निर्यामका येन पोतेन सः, अपेः सुकर्णधाराधिष्ठितोऽपि, वणिज इष्टा वणिगिष्टा तां भूमि महार्णवं तीवा वातेन विना न शक्नोति पोतो, प्राप्तुमिति वाक्यशेषः ॥९५।। उपनयमाह
गाथा-९४-९५
॥१२५॥
Jain Education international
For Privale & Personal use only
Page #130
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव० अवचूर्णिः
॥१२६॥
गाथा-९६-९७
तहनाणलद्धनिज्जामओवि सिद्धिवसहि न पाउणइ ।
निउणोवि जीवपोओ तवसंजममारुअविहूणो ॥१६॥ तथा श्रुत्रज्ञानमेव लब्धो निर्यामको येन तथा, अपेः सुनिपुणमतिसुकर्णधारायधिष्ठतोऽपि, संयमतपा नियमरूपेण मारुतेन विहीनो निपुणोऽपि जीवपोतो भवार्णवं तीर्ला सन्मनास्थवणिजोऽभिप्रेतां सिद्धिवसतिं न प्राप्नोति तस्मात्तपः संयमानुष्ठानेऽप्रमादवता भाव्यम् ॥१६॥ तथा चौपदेशिकमेव गाथासूत्रमाह
संसारसागरओ उब्बुड्डो मो पुणो निबुड्डिज्जा ।
चरणगुणविष्पहीणो बुइडइ सुबहुंपि जाणंतो ॥९७॥ अस्याः पदार्थों दृष्टा-नेनोच्यते, यथा-कश्चित् कच्छपः प्रचुरतृणपत्रपटलनिबिडतमशैवलाच्छादितोदकान्धकारमहाहदान्तर्गतो विविधानेकजलचरक्षोभादिव्यसनव्यथितचेतोः सर्वतो भ्रमन् कथमपि शैवालरन्घमासाद्य शरदि पार्वणचन्द्रचन्द्रिकास्पर्शसुखमनुभृय भूयोऽपि स्वबन्धुस्नेहाकृष्टचेतोवृत्तिस्तेषामप्यदृष्टकल्याणानामहमिदं सुरलोककल्पं किमपि दर्शयामीति अवधार्य हृदमध्ये निमग्नः, ततः समासादितवन्धुवर्गस्तद्दर्शननिमित्तं विवक्षितरन्ध्रीपलब्ध्यर्थ पर्यटन् अपश्यंश्च कष्टतर व्यसनमनुभवति स्म, एवमयमपि जीवकच्छपोऽनादिकर्मसन्तानपटलाच्छादितात्
॥१२६॥
Jain Education in
For Private & Personal use only
Page #131
--------------------------------------------------------------------------
________________
गाथा-९८-९९
श्रीधीरसुन्दरसू० आव० अवचूर्णिः ॥१२७॥
मिथ्यादर्शनादितमोनुगताद् विविधशरीरमानसनेत्रकर्णवेदनावरकुष्ठभगंदरेप्टवियोगानिष्टसंयोगादिदुःखजलचरानुगतात् संसार एव सागरस्तस्मात् क्वचिदेव मनुष्यभवप्राप्तियोग्यकर्मादयलक्षणं न्ध्रमासाद्य मनुष्यत्वप्राप्त्या उन्मग्नः सन् जिनचन्द्रवचनकिरणावबोधमासाद्य दुष्प्रापोऽयं जिनवचनबोधिलाभ इत्येवं जानानः स्वजनस्नेहविषयातुरचित्ततया मा पुनः कूर्मवत् तत्रेव निमजेत् , ननु अज्ञानी कर्मों निमज्जत्येव, इत्तरस्तु हिताहितप्राप्तिपम्हिारज्ञो ज्ञानी ततः कथ निमज्जति ?, उच्यते-चरणगुणे विविध प्रकर्षेण हीनः, ततः सुबह्वपि अपिशब्दादलूपमपि जानन्निमज्जति, यद्वा निश्चयनयेनाज्ञ एवासौ. ज्ञानफलशून्यत्वात् ॥१७॥ प्रकृतमेवार्थ समर्थयन्नाह
सुवहुंपि सुयमहीयं किं काहि ? चरणविप्पहीणस्स ।
अंधस्स जह पलित्ता दीवसयसहस्सकोडीवि ॥९८॥ सुबह्वपि श्रुतमधीत किं करिष्यति चरणविहीणस्य ?, न अकिश्चित्करमेवेति भावः, तत्फलाभावात् , यथाऽन्धस्य प्रदीप्तानां दीपानां शतसहस्राणि-लक्षास्तेषां कोट्यपि, अपेद्वर्यादिकोटयोऽपि ॥९८ ।। व्यतिकरेमाह
अप्पंपि सुयमहीयं पयासयं होइ चरणजुत्तस्स । इक्कोवि जह पईवो सचक्खुअस्सा पयासेइ ॥९९॥
॥१२७||
For Private & Personal use only
Page #132
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवणिः ॥१२८॥
गाथा-१००-1
RAN
अल्पमपि श्रुतमधीतं चरणयुक्तस्य-सावद्येतस्योगनिवृत्तिप्रवृत्तिपरिणामरूपचरणलक्षणचक्षुष्मतः प्रकाशकं भवति, एकोऽपि यथा प्रदीपः सचक्षुष्कस्य प्रकाशयति ॥९९।। नन्वित्थं सति चरणरहितानां ज्ञानं सुगतिफलापेक्षया निर्थक' प्राप्नोति, उच्यते, इष्यत एव यत आह
जहा खरो चंदणभारवाही, भारस्स भागी न हु चंदणस्स ।
एवं खु नाणी चरणेण हीणो, नाणस्स भागी न हु सोग्गईए ॥१०॥ यथा खरश्चन्दनभारवाही भारस्य भागी नतु चन्दनस्य, एवमेव ज्ञानी चरणेन हीना ज्ञानस्य भागी नतु नैव सुगतेः ॥१०॥
इदानी विनेयस्य मा भूदेकान्तैव ज्ञानेऽनादरो, भविष्यति च क्रियायां, तच्छ्न्यायामपि पक्षपातः अतो द्वयोरपि केवलयोरिष्टफलासाधकत्वं दर्शयन्नाह
हयं नाणं कियाहीणं, हया अन्नाणओ किया ।
पासंतो पंगुलो दइढो, धावमाणो अ अंधओ ॥१०१॥ अत्र भावार्थ:-पग्बन्धष्टान्ताज्ज्ञेयः-एकस्मिन्नगरे प्रदीपनके संवृत्ते पुरजने पलायमाने सति पङ्गुरनाथो गमनक्रियाऽभावाज्जानन्नपि पलायनमार्ग क्रमागतेनाग्निना दग्धो, अन्धोऽपि च गमनक्रियायुक्तः पलायन
॥१२८॥
Jain Education Intel
For Private & Personal use only
Page #133
--------------------------------------------------------------------------
________________
गाथा-१०२
श्रीधीरसुन्दरसू० आव०अवचूर्णिः ॥१२९।।
मार्गमनानन्त्रग्निभृतखान्यां पतित्वा दग्धः, एवं ज्ञान्यपि क्रियाहीनो न कर्माग्नेः पलायितु समर्थः क्रिया- I विकलत्वात् , नापीतरो ज्ञानविकलत्वात् , अत्र प्रयोगो-ज्ञानमेव विशिष्टफलसाधकं न भवति, सत्क्रियायोग- शून्यत्वात् , नगरदाहे पगुलोचनविज्ञानवत् नापि क्रियैव विशिष्टफलप्रसाधिका, सज्ज्ञानरहितत्वात् , नगरदाह एवान्धस्य पलायनक्रियावत् , समुदिते पुननिक्रिये फलायालम् ॥१०१।। तथा चाह
संजोगसिद्धीइ फलं वयंति, न ह एगचक्केण रहो पयाइ ।
अंधो य पंगू य वणे समिच्चा, ते संपउत्ता नगरं पविट्ठा ॥१०२॥ ज्ञानक्रिययोः संयोगनिष्पतावेव मोक्षलक्षण' फलं वदन्ति अर्हन्तः, नहि लोकेऽप्येकचक्रेण स्थः प्रवर्तते, एवमन्यदपि सामग्रीजन्यं कार्य सर्व ज्ञेयं, अत्र दृष्टान्तः-अन्धश्चपङगुश्च बने समेत्य-मोलित्वा नगर प्रविष्टौ, समेत्येत्युक्तेऽपि तौ सम्प्रयुक्ताविति पुनभिधानं आत्यन्तिकसंयोगप्रदर्शनार्थ, एवं ज्ञानक्रियाभ्यां सिद्धिपुरमवाप्यते, प्रयोगश्च-विशिष्टकारणसंयोगोऽभिलपितकार्यप्रसाधकः, सम्यकक्रियोपलब्धिरूपत्वात् , अन्धपङ्गोरिख नगरावाप्तेः, यः पुनरभिलपितफलासाधको न स्यात् स सम्यककियोपलब्धिरूपोऽपि स्यात् , इष्टगमनक्रियाविकलविघटित कचक्ररथवदिति व्यतिरेकः, अत्रज्ञात'-एकस्मिन्नरण्ये राजभये पुराददस्य दृष्यलोकस्तस्त्थो, पुनरपि धादिभयेन जने नष्टे वनदवे लग्ने अन्धः पङ्गु स्कन्धे आरोप्य तद्वचसाऽग्न्यादि परिहरन् सुखेन प्राप पुग्म ,
॥१२९॥
Jain Education international
For Private & Personal use only
Page #134
--------------------------------------------------------------------------
________________
गाथा-१०३
श्रीधीरसुन्दरसू० आव०अवणिः
॥१३०॥
ननु ज्ञानक्रिययोः सहकारित्वे सति कि केन स्वभावेनोपकुरुते ?, किमविशेषेण शिविकोद्वाहकवत् , उत भिन्नस्वभावतया गमनक्रियायां नयनचरणोदिबातवत् ? उच्यते, भिन्नस्वभावतया ॥१०२।। यत आह
णाणं पयासगं सोहओ तवो संजमो य गुत्तिकरो ।
तिण्डंपि समाजोगे मोक्खो जिणसासणे भणिओ ॥१०३॥ ज्ञान प्रकाशकत्वेनोपकुरुते, तत्स्वभावत्वात् , गृहमलापनग्ने प्रदीपवत् , तपःसंयमौ क्रियाया एव भेदो, तत्र तपः शोधकत्वेनोपकुरुते, तत्स्वभावत्वात् , गृहकचवरोज्झनक्रियया तच्छोधने कर्मकरपुरुषवत् , संयम-आश्रवद्वारविरमणरूपः, चशब्दः पृथग्ज्ञानादीनां प्रक्रान्तफलसिद्धौ भिन्नोपकारकर्तृवावधारणार्थः, गुप्तिकरः, आगन्तुक कर्मकचवरनिरोधक इत्यर्थः, गृहशोधने पवनप्रेरितकचवरनिरोधेन वातायनादिस्थगनवत् , त्रयाणामेव, अपिरवधारणे, संभावने वा, किं संभावयांत ? त्रयाणामपि निश्चयतः क्षायिकाणां, नतु क्षायोपशमिकानामपि, समायोगेसंयोगे सति मोक्षः-अशेषकर्मक्षयलक्षणः, ननु सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग इत्यागमो विरुध्यते, सम्यग्दनिमन्तरेगोन.लक्षणज्ञानादित्रयादेव मोक्षोक्तेः, उच्यते, तस्य ज्ञानरूपत्वाद्रुचिरूपत्वाज्झानान्तर्भावाददोषः॥१३॥
अथयत्प्रागुक्त 'श्रुतज्ञानेऽपि जीवो वर्तमानः सन्न प्राप्तोति मोक्षमिति प्रतिज्ञासूत्र, तौव सूत्रस्वचितः खल्वयं
॥१३०॥
originelibrary.org
Jain Education Intel
Page #135
--------------------------------------------------------------------------
________________
गाथा-१०४
श्रोधीरसुन्दरसू० आव०अवचूर्णिः ॥१३१॥
हेतुर्डेय:-क्षायोपशमिकत्वादवधिज्ञानवत् , क्षायिकज्ञानाद्यवाप्तौ च मोक्षप्राप्तिरिति तवं, अतः श्रुतस्यैव क्षायोपशमिकत्वं दर्शयन्नाह
भावे खओवसमिए दुवालसंगपि होइ सुयनाणं ।
केवलियनाणलंभो नन्नत्थ खए कसायाणं ॥१०४॥ क्षायोपशमिके भावे द्वादशाङ्ग भवति श्रुतज्ञानं, अपेरङ्गबाह्यमपि, उपलक्षणं चैतत् , तेन मत्यादिज्ञानत्रयमपि सामायिकचतुष्टयमपि च, तथा केवलस्य भावः कैवलस्य-घातिकर्मवियोगस्तस्मिन् सति ज्ञानं कैवल्यज्ञानं तस्य लाभ: कषायाणा-क्रोधादीनां क्षये सति, न अन्योति तृतीयार्थे सप्ततमी अन्येन प्रकारेण, इह च छद्मस्थवीतरागावस्थायां कषायक्षये सत्यपि अक्षेपेण कैवल्यज्ञानामावे ज्ञानावरणक्षयानन्तरं च भावेऽपि कषायक्षयग्रहणमत्र प्राधान्यख्यापनार्थ, कपायक्षय एव सति निर्वाणं भवति, तद्भावे त्रयाणामपि सम्यक्त्वादीनां क्षायिकत्वसिद्धेः, नन्वेवं तर्हि यदादावुक्त 'श्रुतज्ञानेऽपि वर्तमानः सन् न प्राप्नोति मोक्ष', यस्तपःसंयमात्मकयोगशून्य' इति, तद्विशेषणमनर्थक, श्रुते सति तपः संयमात्मकयोगसहिष्णोरपि मोक्षाभावात् , उच्यते, सत्यमेतत् , किन्तु क्षायोपशमिकसम्यरत्वश्रुतचारित्राणामपि समुदितानां क्षायिकसम्यक्त्वादिनिबन्धनत्वेन पारम्पर्येण मोक्षहेतुत्वाददोषः, आह-इष्टमस्मामिर्मोक्षकारणकारणं श्रुतादि, तस्यैव कथ लामोऽलामो वा ?, ॥१०४॥ उच्यते
॥१३१॥
Sain Education International
For Private & Personal use only
Page #136
--------------------------------------------------------------------------
________________
श्री धीरसुन्दर५० आव० अवचूर्णिः ॥१३२।।
ago पडणं कोहि वट्टमाणो उ ।
जीवो न लहइ सामाइयं चउपि एगयरं ॥ १०५॥
अष्टानां ज्ञानावरणीयादिकर्मप्रकृतीनां उत्कृष्टस्थितौं वर्तमाना जीवो न लभते सामायिकं चतुर्णीसम्यक् श्रुतदेशसर्व विरतिरूपाणामेकतरं - अन्यतमत् अपेर्मतिज्ञानादि च, न केवलं न लभते, पूर्वप्रतिपन्नोऽप्यायुपूर्वर्जकर्मोत्कृष्टस्थितौ न स्यात्, यतोऽवाप्तसम्यक्त्वो हि तत्परित्यागेऽपि न भूयो ग्रन्थिमुल्लयो कष्टस्थितीः प्रकृती - र्बध्नाति, आयुषस्तूत्कृष्टस्थितौ वर्तमानोऽनुत्तर विमानवासिसुर उपपातकाले सम्यक्त्वश्रुतसामायिकयोः पूर्वप्रतिपन्नः, तु प्रतिपद्यमानकः, तु शब्दादायुर्वर्जसप्तकर्मप्रकृतीनां जघन्य स्थितावपि वर्तमानः सूक्ष्मसम्परायादिः सम्यक्त्वश्रुतसर्वविरतिसामायिकानां त्रयाणां पूर्वप्रतिपन्नो, नान्यः, आयुषि जघन्यस्थितौ तूभयाभाव:, जघन्यायुष्कस्य क्षुल्लक भवग्रहणाधारत्वात् तस्य च वनस्पतिषु भावात्, तत्र चोभयाभावात्, प्रकृतीनां चोत्कृष्टेतरभेदभिन्ना स्थितिरियं - ज्ञानदर्शनावरणीय वेदनीयाणां स्थितिस्त्रिंशत्सागरोपमकोटोकोटथः उत्कृष्टा, सप्तत्रिर्मोहनीयस्य नामगोत्रयोविंशतिः, गिरोपमाण्यायुष्कस्य, जघन्या तु द्वादशमुहूर्ता वेदनीयस्य नामगोत्रयोरटौ, शेषाणामन्तमुहूर्त, ननु किमेता युगपदेवोत्कृष्टां स्थितिमासादयन्ति उतैकस्यामुत्कृष्टस्थितिरूपायां संजातायामन्या नियमतो भवन्ति आहोश्विदन्यथा वैचित्र्यं ?, उच्यते, मोहनीयस्योत्कृष्टस्थितौ शेषाणामपि षण्णामुष्कृष्टैव,
गाथा - १०५
॥१३२॥
Page #137
--------------------------------------------------------------------------
________________
| गाथा-१०६
श्रीधीरसुन्दरसू० आव०अवचूर्णिः ॥१३३॥
आयुष्कस्य तूत्कृष्टा वा मध्यमा वा, नतु जघन्या, मोहरहितानां तु शेषप्रकृतीनामन्यतमा या उस्कृष्टस्थितिः सद्भावे मोहस्य शेषाणां चोत्कृष्टा वा, मध्यमा वा, नतु जघन्या, इति प्रासङ्गिकम् ॥१०५।। अथ लाभकारणमाह
सत्ताहं पयडीणं अभितरओ उ कोडिकोडीणं ।
काऊण सागराणं जइ लहइ चउण्हमण्णयरं ॥१०६॥ सप्तानां आयुर्वर्जकर्मप्रकृतीनां या पर्यन्तवतिनीस्थितिस्तामङ्गीकृत्य सागगेपमाणां काटाकाटी तस्या अभ्यन्तर एव-मध्य एव, तुरेवकारार्थः, कृत्वा, आत्मानमिति गम्यते, यदि लभते चतुर्णा सामायिकानामन्यतरत् , तत एव नान्यथा इयमत्र भावना आयुर्वज सप्तकर्मप्रकृतीनां यदा पर्यन्तवत्तिनी स्थितिः पल्यापमासख्येयभागहीना सागरोपमकोटिप्रमाणाऽवतिष्ठते तदा घनगगद्वेषपरिणामरूपोऽत्यन्तदुभेददारुग्रन्थिवत्कग्रन्थिर्भवति, तस्मिश्च कर्मग्रन्थावपूर्वकरणनामविशेषविशुद्धिकठारधारया भिन्ने परमपदहेतोः सम्यक्त्वस्य लाभो जायते, नान्यथा, अथ सम्यक्त्वादिगुणावाप्तिविधिरुच्यते-जीवा द्विधा भव्या अभव्याश्च, तत्र भव्यानां करणत्रयं स्यात् , करणं नाम सम्यक्त्वाद्यनुगुणो विशुद्धः परिणामविशेषः, तथाहि-यथाप्रवृत्तकरणं अपूर्वकरण' अनिवृत्तिकरणं च, तत्र यथैव अनादिसंमिद्वेनैव प्रकारेण प्रवृत्तं यथाप्रवृत्त, क्रियते कर्मक्षपणमनेनेति करणं, यथाप्रवृत्तं च तत्करणं चेति समासः, अनादिकालात्कर्मक्षपणाय प्रवृत्तो गिरिसरिदुपलघोलनान्यायेन कल्पोऽध्यवसायविशेषो यथाप्रवृत्तकरणं,
॥१३३॥
For Privale & Personal use only
Page #138
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू०
गाथा-१०७
ओव०अवणिः ॥१३४॥
अप्राप्तपूर्वमपूर्व तच्च तत्करण' चेति समासः, निवर्तनशीलं निवृत्ति न तथा अनिवृत्ति आ सम्यग्दर्शनलाभान्न निवर्तत इत्यर्थः, एतानि त्रीण्यपि यथोत्तर विशुद्धविशुद्धतराणि, अभव्यानां त्वाद्यमेव, भव्यानामनादिकालादारभ्य यावद् ग्रन्थिस्थानं तावदाद्य', ग्रन्थि तु समतिकामतो द्वितीयं ग्रन्थेर्भेदकरणात् , सम्यग्दर्शनलाभामिमुखस्यानिवृत्तिकरण तृतीयम् ॥१०६॥
अथ करणत्रयमङ्गीकृत्य सामायिकलाभदृष्टान्ताननिधित्सुराह
पल्लय १ गिरिसरिउवला २ पिवीलिया ३ पुरिस ४ पह ५ जरग्गहिया ६। ___ कुद्दव ७ जल ८ वत्थाणि ९ य सामाइयलाभदिटुंता ॥१०॥
इह सामायिकलामे नव दृष्टान्ताः-पल्लकः १ गिरिसरिदपलः २ पिपीलिकाः ३ पुरुषः ४ पन्थः ५ ज्वरगृहीतः ६ कोद्रवः, जलं ८ वस्त्र ९ दृष्टान्ताः । पल्लको-लाटदेशधान्यालयः, तत्र कश्चिन् महति पल्ये स्वल्पं स्वल्पतरं धान्यं प्रक्षिपति, प्रचुरं प्रचुरतर तत आदत्ते, एवं ग्रहणनिक्षेपकरणे कालान्तरेण स रिक्तीस्यात् , एवं कर्मधान्यपल्ये जीवोऽना भोगप्रवृत्तेन यथाप्रवृत्तकरणेन स्वल्पं स्वल्पतरमुपचिन्वन् प्रभूत प्रभूततरमपचिन्वंश्च गच्छता कालेन ग्रन्थिमासादयति, पुनस्तं भिन्दानस्यापूर्वकरणं, सम्यग्दर्शनलाभाभिमुखस्यानिवृत्तिति, ननु दृष्टान्त एवाय
॥१३४॥
Jain Education.inter
For Private & Personal use only
wrwar.janesbrary.org
Page #139
--------------------------------------------------------------------------
________________
गाथा-१०७
श्रीधीरसुन्दरसू० आव०अवचूर्णिः ॥१३५॥
मनुपपन्नः, यत आगम:-"पल्ले महइमहल्ले कुभ पक्विवइ सोहई नालिं' असंजए अविरए बहु बंधइ निज्जरे थोव ॥१|| पल्ले महइमहल्ले कुंभ सोहेइ पक्खिवे नालिं। जे संजए पमने बहु निज्जरइ बन्धए थोवं ॥२।। पल्ले महइमहल्ले कुंभ सोहेइ पक्खिवे न किंचि । जे संजएऽपमत्ते बहु निज्जरं बन्धइ न किंचि ॥३॥" [था. ३५.३६:३७] ततः पूर्वमसंयतस्य मिथ्यादृष्टेबहुतरबन्धकस्य कुतो ग्रन्थिदेशाबाप्तिः ? उच्यते ।
ना बाहुल्यमङ्गीकृत्येदमुक्त',अन्यथा सदा बहुबन्धाङ्गीकारेऽनपचयने च नो शेषकर्मपुद्गलानामेव ग्रहणं प्राप्नोति, अनिष्ट चैतत् , सम्यग्दर्शनादिप्राप्तिश्चानुभवसिद्धा विरुध्यते, तस्मात् प्रायोचिगोचरमिदं पल्लेत्यादि १, कथमनाभोगतः प्रचुरतरकर्म क्षयः ? इत्योह-गिरेः सरिद्गिरिसरित्तस्यामुपलाः पाषाणास्तद्वत् , कोऽर्थः ? यथा गिरिसरिदुपला अन्योऽन्यघपणोपयोगशन्या अपि विचित्राकृतयः स्युस्तथा जीवा मिथ्यात्वाणुप्रघर्पणाद्विचित्रकर्मस्थितिका विचित्राः, यथाप्रवृतकरणतो ग्रन्थिदेश प्राप्तास्तमतिक्रम्य २ च सम्यक्त्व लभन्ते २, पिपीलिकानां यथा भुवि स्वभावगमनं स्यात् , तथा स्थाण्यारोहण संजातपक्षाणां च तस्मादप्युत्पतन स्थाणुमूर्द्धनि वाऽवस्थानं कासाञ्चित् स्थाणुशिरसः प्रत्यवसर्पण', एवमिह जीवानां की टिकास्वभावगमनवद्यथाप्रवृत्तकरण, स्थाण्यारोहणकलप, त्वपूर्व, उत्पतनतुल्यमनिवृत्तिः स्थाणुपयन्तालस्थानसदृशं तु ग्रन्थ्यवस्थान, तच्छिरःप्रत्यवसणसम पुनः कमस्थितिवर्द्धन ३, केचन त्रयः पुरुषा महाटवी' प्रपन्नाः, सुदीर्घ मध्वानमतिक्रामन्तः पुरस्तादुभयतः समुत्खातकरवालपाणी द्वौ तस्करावालोक्य तेषामेकः
॥१३५॥
For Private & Personal use only
Page #140
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० ओव०अवणिः ॥१३६॥
गाथा-१०७
प्रतीपमनुप्रयातः, अपरस्तु ताभ्यामेव गृहीतः, अन्यस्तु तौ द्वावप्यतिक्रम्येष्ट' नगर प्राप्तः, अयमुपनयः इह स साराटव्यां पुरुषास्त्रयः संसारिणः कलप्यन्ने,पन्थाः, कर्मस्थितिरतिदीर्घा, भयस्थानं ग्रन्थिदेशः, द्वौ तस्करौ रागद्वेषौ, तत्र प्रतीपगामी यो यथाप्रवृत्तकरणेन ग्रन्थिदेशमासाद्य पुनरनिष्टपरिणामः सन्नुत्कृष्टों कर्मस्थितिमासादयति, तस्करद्वयावरुद्धस्तु प्रबलरागद्वेषोदयो ग्रन्थिकसत्वः, अभिलषितनगरानुप्राप्तम्तु अपूर्व करणतो रागद्वेषचौरावपाकृत्यानिवृत्तिकरणेनावाप्त सम्यक्त्व इति ४, आह- स हि सम्यग्दर्शनमुपदेशतो लभतेऽनुपदेशतो वा?, उच्यते, उभयथा, यथा कश्चिन्नरः पथभ्रष्टः परिभ्रमन् स्वयं पन्थानमासादयति, कश्चित्तु परोपदेशेन, अपरस्तु नासादयत्येव, एवमिहाप्यत्यन्तप्रणष्टसत्पथजीवो यथाप्रवृत्तात् संसाराटव्यां भ्रमन् कश्चिद् ग्रन्थिमासाद्यापूर्वेण तमतिक्रम्यानिवृत्तिकरणमनुप्राप्य स्वयमेव सम्यग्दर्शनादिरूप निर्वाणपन्थानं लभते, कश्चित्परोपदेशात , प्रतीपगामी ग्रन्थिकसवो वा नैव लभते ५। ज्वरः कश्चित्स्वयमेवापति, कश्चिद्भेषजोपयोगेन, कश्चिन्नैव, एव' मिथ्यादर्शनमहाज्वरोऽपि कश्चित् स्वयमेवापति, कश्चिदईद्वचनभेषजोपयोगात , अन्यस्तु तदौषधोपयोगेऽपि नापति, करणत्रययोजना स्वय कार्या ६, केषाञ्चित् काद्रवाणां मदनभावः स्वयमेव कालान्तरतोऽपैति, केषाञ्चिद् गोमयादिपरिकर्मतः, अन्येषां तथापरिकर्मणायामपि नापति, एवं मिथ्यादर्शनभावोऽपि केषाश्चित् स्वयमेवापति, अन्येषामुपदेशकर्मतः, अन्येषां नैव, इह च भावार्थः- स हि जीवोऽपूर्वकरणेन मदनार्द्धशुद्धशुद्धकोद्रवानिव दर्शन मिय्थात्वमिश्रसम्यकत्वभेदेन त्रिधा विभज्य ततोऽनिवृत्तिकरणविशेषात् सम्यकत्वं प्रामोति, एवं करणत्रययोगवतो
॥१३६॥
Jain Education Interna
For Privale & Personal use only
nelibrary.org
Page #141
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव० अवचूर्णिः
॥१३७॥
भन्यस्य सम्यग्दर्शनप्राप्तिः, अभव्यस्यापि कस्यचिद्यथाप्रवृत्तकरणतो ग्रन्थिमासाद्याहदादिविभूतिदर्श नतः प्रयोजनान्तरतो वा प्रवर्तमानस्य श्रुतसामायिकलाभो, नाशेषलाभः ७। जल-यथा जल मलिनार्द्ध विशुद्धशुद्धभेदेन त्रिधा स्यात् एवं दर्शनमपि मिथ्यादर्शनादिभेदेनापूर्वकरणतस्त्रिधा करोति, भावना प्राग्वत् ८ । एवं वस्त्रदृष्टीन्तेऽपि भावना कार्या ९ ॥१०७||
अथ प्रासङ्गिकमुच्चते, एवं सम्यग्दर्शनलाभोत्तरकालं अवशेषकर्मणः पलयोपमपृथक्त्वस्थितिक्षयोत्तरकाल देशविरतिरवाप्यते, पुनः सख्येयेषु सागगेपमेषु चारित्रमुपशमणिः क्षपकणिश्च, इयं च देशविरत्यादिप्राप्तिरेतावत्कालतो देवमनुष्येषत्पद्यमानस्याप्रतिपतितस्योत्कर्षतो द्रष्टव्या, अन्यथा अन्यतरश्रेणिरहितसम्यक्त्वादिगुणप्राप्तिरेकभवेनाप्यविरुद्धा, उक्तश्च भाष्यकृता-"सम्मत्तंमि उ लद्र पलियपुहत्तण सावो हुज्जा । चरणोवसमखयाण सागरसंखत्तराहुति ॥१॥ एवं अपडिवडिए संमत्ते देवमणुअजम्मेस । अन्नयरसेढिवज्ज एगभवेण च सव्वाई ॥२॥" उक्तमानुषङ्गिकम् ।
. अथ यदुदयात्सम्यक्त्वसामायिकादिलाभो न स्यात् सजातो वाऽपैति, तानिहावरणभूतान् कपायानाह
गाथा-१०४
॥१३७॥
For Private & Personal use only
Page #142
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवणिः
॥१३८॥
गाथा-१०८.९
पढमिल्लुयाण उदए नियमा संजोयणाकसायाणं ।
सम्मइंसणलंभं भवसिद्धीयावि न लहंति ॥१०॥ प्रथमा एव प्रथमेल्लुकाः, देशीवचनमेत , अनन्तानुबन्धिनस्तेषा, प्राथम्यं चैषां सम्यक्त्वाख्यप्रथमगुणविघातित्वात् क्षपणक्रमाद्वा, उदयः उदीरणावलिकाप्रविष्टानां तत्पुद्गलानामुद्भूतसामार्थ्यता तस्मिन्नुदये नियमादित्यस्य व्यवहितः सम्बन्धः, किंविशिष्टानां ? कर्मणा सह संयोजयन्ति जीवमिति संयोजनास्ते च ते कपायाश्च संयोजनाकषाया स्तेषां, नियमेन सम्यग्दर्शनलाभ, भवे सिद्धि । ते भवसिद्धिकाः, ननु सर्वेषामेव भवे सिद्धिः स्यात् , ततः किं भवग्रहणेन ?, सत्यमेतत् , केवलं भवग्रहणादिह तद्भवो गृह्यते, तद्भवसिद्धिका अपि न लभन्ते, कि पुनः परीससंसारिणोऽभव्या वा? ॥१०८॥ अथ देशविरत्यावरणभृतान् तानाह
बिइयकसायाणुदए अपच्चक्खाणनामधेज्जाणं ।
सम्मइंसणलंभ विरयाविरई न उ लहंति ॥१०९॥ द्वितीयकषायाणां, द्वितीयता च देशविरतिलक्षणद्वितीयगुणघातित्वात् क्षपणक्रमाद्वा, न विद्यते देशतः
॥१३८॥
Jain Education Intetane
For Private & Personal use only
Hallainelibrary.org
Page #143
--------------------------------------------------------------------------
________________
श्री धीरसुन्दरसू० आव० अवचूर्णिः ॥१३९॥
सर्वतो वा प्रत्याख्यानं येषु उदय प्राप्तेषु ते प्रत्याख्यानाः सर्वनिषेधवाची नञ् त एव नामधेयं येषां ते प्रत्याख्याननामधेयास्तेषां उदये सम्यग्दर्शनलाभ' भव्याः लभन्ते इति वाक्यशेषः, अयं च वाक्यशेषस्तुशब्दसूचितो ज्ञेयः विरताविरति - देशविरतिमित्यर्थः न तु लभन्ते, तुशब्दात् सम्यग्दर्शन लभन्त इत्युक्तमेव ।। १०९ ।। तयकसायाणुदए पच्चक्खाणावरणनामधिज्जाणं । देसिकदेस विरहं चरितलंभ' न उ लहंति ॥ ११०॥
सर्व विरतिलक्षणतृतीयगुणघातित्वात् क्षपणक्रमाद्वा तृतीयकपायाणामुदये प्रत्याख्यानं सर्व विरतिलक्षण तस्यावरणाः प्रत्याख्यानावरणास्ते एव नामधेयं येषां ते तथा तेषां नन्वप्रत्याख्याननामधेयानामुदये न प्रत्याख्यानमस्तीयुक्त, नञ् प्रतिषिद्धत्वात् इहापि चावरणशब्देन प्रत्याख्याननिषेधात् क एषां विशेषः ?, उच्यते, तत्र न सर्वं निषेधे, इह त्वाङ्नर्यादेपदर्थं वचनत्वात् मर्यादया आवृण्वत्यावरणाः, ततः सर्वविरतिनिषेधार्थ एव आवरणशब्दो, न देशविरति निषेधे, तथा चाह - देशश्चैकदेव देशैकदेशो, देशः स्थूलप्राणातिपातः, एकदेश:तस्यैव देशो वनस्पतिकायातिपातः, तयोर्वि रतिस्तां, लभते इति वाक्यशेषः, अत्रापि वाक्यशेषस्तुशब्दाक्षिप्तो ज्ञेयः, चारित्रस्य सर्वविरतिरूपस्य लाभ न लभन्ते || ११ || अमुमेवार्थं सङ्गृह्य विभणिषुश्चतुर्थक पायानाह
गाथा - ११०
॥१३९॥
Page #144
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचर्णिः
॥१४०॥
गाथा-१११-१
मूलगुणाणं लंभं न लहइ मूलगुणघाइणं उदए ।
उदए संजलणाणं न लहइ चरण' अहक्खायं ॥१११॥ सम्यक्त्व महाव्रतान्यणुव्रतानि च मूलभृता गुणाः उत्तरगुणाधारा इत्यर्थः तेषां लाभ न लभते, मूलगुणान् घातयितुं शीलं येषां ते तथा तेषां मूलगुणधातिनां अनन्तानुबन्ध्यप्रन्याख्यानप्रत्याख्यानांवरणानां द्वादशकपायाणामुदये, सज्वलनानामुदये न लभते चरण' यथाख्यातं, यथैव तीर्थकरगणधरैराख्यातं यथोख्यातमकषामि त्यर्थः, सकषाय तु लभते ॥११॥ न च यथाख्यातचारित्रमात्रोपघातिन एव सज्वलनाः किन्तु शेषचारित्रदेशोपघातिनापि, तदुदये शेषचारित्रस्यापि देशतोऽतिचारसम्भवात् , तथा चाह
सव्वेविअ अइयारो संजलणाण तु उदयओ हुँति ।
मूलच्छिज्ज पुण होइ बारसण्हं कसायाण ॥११२॥ सर्वे आलोचनादिच्छेदपर्यन्तसप्तविधप्रायश्चित्तशोध्याः, अपेः कियन्तोऽपि वा अतिचाराः चारित्रस्खलनाविशेषाः सज्वलनानामेवोदयतो भवन्ति, तुरेवार्थः, द्वादशाना पुनः कषायाणामुदयतो मूलच्छेद्य भवति-मूलेना ष्टमस्थानवर्तिना प्रायश्चित्तेन छिद्यते अपनीयते यहोषजाल' तन्मलच्छेद्य', अशेषचारित्रोच्छेदकारीति भावना ॥११॥ या एवं ततः ग्राह
कोबा
॥१४॥
Jain Education Inten
For Privale & Personal use only
Lainelibrary.org
Page #145
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचूर्णिः
॥१४॥
वारसविहे कसाए खइए उवसामिए व जोगेहिं ।
लब्भइ चरित्तलंभो तस्स विसेसा इमे पंच ॥११३॥ द्वादशविधेऽनन्तानुबध्यादौ कषाये क्षपिते विध्याताग्नितुलयतां नीते उपशमिते भस्मच्छन्नाग्निकल्पता प्रापिते, वा शब्देन क्षयोपशम वाद्धविध्याते अलनममतामुपनीते योगैः-मनोवाकायलक्षणैः प्रशस्तैहे तुभृतः लभ्यते चारित्रलाभः, तस्य चारित्रस्य विशेषा-भेदा इमे वक्ष्यमाणाः पञ्च ॥११४|| तान् गाथाद्वयेनाह
सामाइगं च पढमं छेओवट्ठाणं भवे बीयं ।
परिहारविसुद्धीयं सुहुमं तह संपरायं च ॥११४॥ समानां-ज्ञानदर्शनचारित्राणां आयः समायस्तेन निवृत्तं तत्र भव वा सामायिक-सर्व सावद्ययोगविरतिरूपंततश्च सर्वमप्येतच्चारित्रमविशेषतः सामायिकं, तथापि छेदादिशेपैविशेष्यमाणमर्थतः शब्दान्तरतश्च नानात्व भजते, तत्र प्रथमं विशेषणाभावात् सामान्यशब्द एवावतिष्ठते सामायिकमिति, तच द्विधा-इत्वर यावत्कथिकं च, तत्र स्वल्पकालमित्वर, तच्च भरतैरावतेषु प्रथमपश्चिमतीर्थकरतीर्थेषु अनारोपितमहाव्रतस्य शैक्षस्य ज्ञेयं, यावकथिकं प्रवज्याप्रतिपत्तिकालादारभ्याप्राणोपरमादित्यर्थः, तच्च भरतैरावतभाविमध्यमद्वाविंशतितीर्थकरतीर्थेषु महाविदेह
गाथा-११३-१
॥१४॥
Jain Education Intematonal
Page #146
--------------------------------------------------------------------------
________________
श्रोधोरसुन्दरसू०
गाथा-११४
ओव०अवचूर्णिः
॥१४२॥
तीर्थकरतीर्थेषु च साधूनां ज्ञेयं, तेषामुपस्थापनाया अभावात् , नन्वाद्यन्त्यजिनसाधूनामपि यदित्वर' सामायिकं तत्रापि 'करोमि भदन्त सामायिकं यावज्जीव मितीत्वरस्याप्याभवग्रहणात् तस्य चोपस्थापनायां त्यागात् कथं न प्रतिज्ञालोपः१, उच्यते, अतिचाराभावात्तस्यैव सामान्यतः, सावद्ययोगनिवृत्तिरूपेणावस्थितस्य शुयन्तरापादनेन सज्ञामात्र विशेषात्, चशब्दो वाक्यालङ्कारे, छेदापस्थापनं भवेत् द्वितीयं, तत्र छेदः पूर्वपर्यायस्य उपस्थापना च महाव्रतेषु यस्मिन् चारित्रे तन् छेदोपस्थपन, तच्च विधा-सातिचार' निरतिचार च, तत्र निरतिचार यत् इत्वरसामाथिकवतः शैक्षस्यारोप्यते तीर्थान्तरसक्रान्तौ वा, यथा, श्रीपार्श्व तीर्थाद्वर्द्धमानतो संक्रामतः पञ्चयामधर्मप्रतिपत्ती. सातिचार' तु यन्मूलगुणघातिनः पुनव्रतोच्चारण, उभयमपि चाद्यान्त्यजिनतीर्थे (ऋजुप्राज्ञानां तदतिचाररहितत्वात् , यद्वा तथाभावेऽपि सामायिकस्य पुनग्रहो नतु व्रतानां परिहरण परिहारः तपोविशेषस्तेन विशुद्धिर्यस्मिन् चास्त्रेि तत्परिहारविशद्धिक, तच्च द्विधा, निर्विशमानकं निर्विष्टकायकं च, तत्र निविंशमानका विवक्षितचारित्रसेवकाः, तदव्यतिरेकाचारित्रमपि निर्विशमानकं, एवमग्रेऽपि, आसेवितविवक्षितचारित्रकायास्तु निर्विष्टकायकाः, इह नवको गगः चत्वारः परिहारकाः चत्वारस्तद्वैया वृत्त्य करा अनुपरिहारकाः, एको गुरुभूतो वाचनाचार्यः, तपश्च पारिहारिकाणां ग्रीष्मे जघन्यं चतुर्थ मध्यमं षष्ठ उत्कृष्टमष्टम, शिशिरे जघन्यमध्यमोत्कृष्टपदैः षष्ठमष्टमं दशम, वासु चाष्टमं दशमं द्वादश च, पारणके आचाम्ल, भिक्षे चाये द्वे न ग्राह्ये, पञ्च ग्राह्याः, वाचनाचार्या अनुपहारिकाश्च प्रतिदिनमाचाम्लं कुर्वन्ति, एवं मासान यावत् , ततो वैपरीत्येन पण्मासान् यावत् अनुपहारकिाः, परिहारिकतां च
॥१४२॥
Jain Education Inte
For Privale & Personal use only
Mainelibrary.org
Page #147
--------------------------------------------------------------------------
________________
गाथा-११४-१
श्रीधीरसुन्दरसू० आव०अवचूर्णिः ॥१४॥
प्रनिगद्यन्ते, इतरे तु पम्हिारिकता, तोऽपि पण्मासान् यावत् वाचनाचार्यः पाम्हिारिकः एका वाचकः सप्तानुपारिहारिकाः, एवमष्टादश मासाः, ततो जिनकल्पं गच्छ वा प्रतिपद्यन्ते, एमां यच्चरण तत् परिहारविशुद्धिकं. एते च परिहारविशुद्धिक, एते च परिहारविशुद्धिका द्विधा-इत्वरा यावत् कथिकाच, तत्र ये कल्पममाप्रपनन्तरमेव स्थविरकल्पं गच्छ वा समुपयास्यन्ति ते इत्वराः, ये तु कल्पसमाप्त्यनन्तरमव्यवधानेन जिनकल्पं प्रतिपत्स्यन्ते ते यावत्कथिकाः, अत्र स्थविरकल्पग्रहणमुपलक्षण स्कल्पं चेति द्रष्टव्यं, तत्र इत्वराणां कल्पप्रभावादेव देवमनुष्य तियग्योनिककृता उपसर्गाः सद्योघातिनः आन्तका अतीवाविपद्याश्च तीव्रवेदना न प्रादुपन्ति, यावत्कथि कानां पुनः सम्भवेयुरपि, ते हि जिनकल्पं प्रतिपत्स्यमोना जिनकल रभावमनुविदधति, जिनकलिपकानां चोपसर्गादयः सम्भवन्ति, तथेत्यानन्त, गाथामङ्गभयाद् व्यवहितोपन्यामः, सूक्ष्ममित्यनुस्वारोऽलाक्षणिकः, सम्पर्येति संसारमनेनेनि सम्परायः-कपायोदयः, सूक्ष्मो लोभांगमावशेषत्वात्सम्परायो यत्र तत्सूक्ष्मसम्पराय', तच द्विधा विशुद्धथमानक सक्लिश्यमान च, तत्राद्य अपकणिमुपशमश्रेणि वा समागहतः, इतरतु उपशमश्रेणितः प्रच्यवमाणस्थ, चः समुच्चये ॥११४।।
तत्तो य अहवायं खाय सब्मि जीवलोगंमि । जं चरिऊण सुविहिआ वच्चंतयरामरं ठाणं ॥११५।।
॥१४३॥
For Private & Personal use only
wronaw.jainelibrary.org
Page #148
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचूर्णिः
॥१४४।।
गाथा-११५.१
ततश्च सूक्ष्मसम्परायानन्तर अथाख्यातं, अथशब्दो यथार्थे, आङ अभिविधौ, याथातथ्येन अभिविधिना च यदाख्यातं कथित अपाय चारित्रमिति तदाख्यातं, यथाख्यातमिति, यथा सर्वस्मिन् जीवलोके ख्यातं-प्रसिद्धमकषायं भवति चारित्रमिति, यच्चरित्वा-आसेव्य: शोभनं विहितं अनुष्ठान येषां ते सुविहिताः सुसाधवः व्रजन्ति, न विद्यन्ते जरा यत्र तदजर न म्रियते प्राणी यत्र तदमर, अजर चामर चाजरामर, मोक्षपदमित्यर्थः, इदं चारित्रं द्विधा-छाद्यस्थिक कैवलिक च, आद्यमुपशान्तमोहगुणस्थाने क्षीणमोहगुणस्थाने च, कैवलिक तु सयोग्ययोगिकेवलिभवं, तत्र एतेषां पञ्चानां चारित्राणामाद्यत्रयं क्षयोपशमलभ्यं, अन्त्यद्वयं तूपशमक्षयलभ्यमेव ॥११५।। अतः कर्मोपशमक्रममाह
अण-दंस-नपुंसि-त्थीवेय-छकं च पुरुसवे च ।
___ दो दो एगंतरिए सरिसे सरिसं उवसमेइ ॥११६॥ इह उपशमश्रेणिप्रारम्भकोऽप्रमत्तसंयत एव भवति, अन्ये त्वविरतदेशविरतप्रमत्ताप्रमत्तसंयतानामन्यतम इति वदन्ति, श्रेणिसमाप्तौ चाप्रमत्तः प्रमत्तो वा स्यात् , स चैवमारभते-अणत्ति-अनन्तानुबन्धिनः समुदायशब्दानामवयवे वृत्तिदर्शनात् , तत्रादौ युगपदन्तर्मुहूर्त्तमात्रकालेनानन्तानुबन्धिन उपशमयति, एवं सर्वत्र युगपदुपशमकालाऽन्तर्मु हतमान एव ज्ञेयः, तता दर्शन-मिथ्यात्वमित्रसम्यक्त्वरूपं त्रिविध युगपदेव, यदि पुरुषः प्रारम्भकस्ततो नपुंसक
॥१४४॥
For Private&Personal use only
Maininelibrary.org
Jain Education Inter
Page #149
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचूर्णिः
॥१४५॥
वेदमनुदीर्णमपि, ततोऽनुक्रमेण खोवेद', पटकमिति हास्यरत्यरतिशोकमयजुगुप्सारूपं, पुरुषवेद', अथली प्रारम्भिका ततः आदौ नपुंसकवेद' पुरुषवेद षट्कं स्त्रीवेद, अथ नपुसकः प्रारम्भकः ततोऽसावनुदीर्णमप्यादौ स्त्रीवेद पुरुपवेद हास्यादिपट्कं नपुंसकवेद', ततो द्वौ द्वौ क्रोधाद्यौ एकान्तरितौ-सज्वलनविशेषक्रोधाद्यन्तरितौ सदृशौक्रोधादितया, परस्पर तुल्यौ, सदृशं-युगपदेवान्तर्मुहुर्तेन, तथाहि-अप्रत्याख्यानप्रत्याख्यानावरणौ क्रोधौ क्रोधत्वेन सदृशौ युगपदन्तमुहूर्तेनोपशमयति, ततः सज्वलनक्रोधमेकाकिनमेव, तत एवमेवाप्रत्याख्यानप्रत्याख्यानावरणौ मानौ, सज्वलनमानं, अप्रत्याख्योनप्रत्याख्यानावरणे माये, सञ्चलनमायामेकाकिनी, अप्रत्याख्यानप्रत्याख्यानावरणलोभी, सज्वलनलोभ, तं चोपशमयन् त्रिधा करोति, तत्र द्वौ भागौ युगपदुपशमयति, तृतीयभागं तु संख्येयानि खण्डानि करोति, तान्यपि पृथक पृथककालभेदेनोपशमयति, पुनः संख्येयखण्डानां च चरमवंडं असंख्येयानि खण्डानि कगेति यदा तदा सूक्ष्मसम्परायः ततः समये समये एकैक खण्डमुषशमयति, इह दर्शनसप्तके उपशान्तेऽपूर्व करणोऽनिवर्सिवादरो वा उच्यते, तत ऊर्ध्वमनिवर्तिबादरो यावत् संख्येयान्तिमद्विचरमखण्ड', ननु संज्वलनादीनां युक्त इत्थमुपन्यासः, अनन्तानुबन्धिनां तु दर्शनप्रतिपत्तावेवोपशमितत्वात् न युज्यते, उच्यते, दर्शनप्रतिपत्तौ तेपां क्षयोपशमात् , इह चोपशमाद विरोधः, (क्षायोपशामकमाश्रित्य प्राक्तनापशमिकेऽन्तरकृत उदयाभावी, न यत्नकृतः, न हि मिथ्यागिदमारभते अवाप्तिरपि तत्राप्रमत्तान्ता), ननु क्षयोपशमोपशमयोः कः प्रतिविशेषः ?, उच्यते, क्षयोपशमो घुदीर्णस्य क्षयोऽनुदीर्णस्य च विपाकानुभवापेक्षयोपशमः, प्रदेशानुभवतस्तूदयोऽस्त्येव, उपशमे तु प्रदेशा
गाथा-११६
॥१४५||
wronww.ininelibrary.org
Page #150
--------------------------------------------------------------------------
________________
गाथा-११६
श्रीधीरसुन्दरसू० आव० अवणिः ॥१४॥
नुभवोऽपि नास्ति, उक्तञ्च भाव्यकृता-"वेएइ संतकम्मं खोसमिएसु नाणुभावं सो उवसंतकसाओ उण वेएइ । न संतकम्मपि ॥१॥ (वि० १२८३)
ननु संयतस्याननन्तानुबधिनामुदयो निषिद्ध एव तत्कथमुपशमः ?, उच्यते, ह्यनुभवकर्माङ्गीकृत्य, नतु प्रदेशकर्म, तथा चोक्तमा-"जीवा गं भंते ! सयंकडं कम्मं वेएड ?, गोयमा ? अत्थेगइ वेएइ, अत्थेगइनो वेएइ, से केण?णं पुच्छा, गोयमा दुविहे कम्मे पन्नत्ते, तंजहा-पएसकम्मे अणुभावकम्म, तत्थ जपएसकम्म तं निअमा वेएइ, तत्थ णं तं अणुभावकम्मं तं अत्थेगइवेएइ, अत्थेगइ नो वेएई" इत्यादि, ततश्च प्रदेशकर्मानुभवोदयस्येहोपशमो दृश्यः, आह-यद्येवं तर्हि संयतस्यानन्तानुबन्ध्युदयतः कथं दर्शनविघातो न स्यात् ? उच्यते, प्रदेशकर्मणो मन्दानुभावात् , तथा कस्यचिदनुभवकर्मानुभावोऽपि नात्यन्तमपकाराय भवल्लभ्यते, यथा सम्पूर्णमत्यादिचतुर्जानिनस्तदावरणोदये इति, स्थापना, इह च संख्येयानि लोभखण्डान्मुपशमयन् बादरसम्पराय उच्यते चरमस्य तु संख्येयखण्डस्यासंख्येयानि खण्डानि प्रतिसमयमेकैकखण्डमुपशमयन् सूक्ष्मसम्परायः ॥११६॥ तथा चाह
लोभाणु वेअंतो जो खलु उवसामओ व खवगो वा । सो सुहमसंपराओ अहखाया ऊणओ किंची ॥११७॥
॥१४६।।
Jain Education Intem
wronaw.ininelibrary.org
Page #151
--------------------------------------------------------------------------
________________
गाथा-११७-१८
श्रीधीरसुन्दरसू० आव० अवचूर्णिः ॥१४७॥
सज्वलनलोभस्याणून् संख्येयतमस्य खण्डस्यासंख्येयानि प्रतिसमयमेकैकं खण्ड' वेदयन् य उपशामकः क्षपको वा स्यात् सोऽन्त मुहूर्तकाल सूक्ष्मसम्परायो भण्यते. अयं च यथाख्यातात्किञ्चिदूनः, किमुक्त' भवति ? सूक्ष्मसम्परायावस्थामन्तर्मुहूर्त्तमात्रकालमानमनुभूय उपशामकनिग्रन्थो यथाख्यातचारित्री स्यात् , इह यदि बद्धायुरुपशमश्रेणिं प्रतिपन्नः श्रेणिमध्यगतगुणस्थानवर्ती उपशान्तमोहो वा भूत्वा काल' करोति तदा नियमेनानुत्तरसुरेपू पद्यते, श्रेणिप्रतिपतितस्य तु कालकरणेऽनियमः, नानामतित्वेन नानास्थानगमनात् , अथावद्धायुस्तहि अन्तमुहूर्तमुपशान्तमोहो भूत्वा नियमतः पुनरप्युदितकषायः कावन्येन श्रेणिप्रतिलोमम वर्तते ॥११७।। तथा चैतदेव दुरन्तकपायसामर्थ्यमुत्कीर्तयन्नाह
उवसामं उवणीआ गुणमहया जिणचरित्तसरिसंपि ।
पडिवायंति कसाया किं पुण से से सरागत्थे ? ॥११८।। उपशमं अपेः क्षयोपशममपि उपनीताः गुणेमहान गुणमहान तेन गुणमहत्ता उपशमकेन प्रतिपातयन्ति कपायाः संयमात् संसारे वा, कं ? तमेवोपशामकं; किंविशिष्ट ? जिनचारियोण सदृशमपि द्वयोरपि कषायोदयरहितचारित्रयुक्तत्वात् , किं पुनः शेषान् सरागस्थान् ?, सुतगं प्रतिपातयन्ति, यथा भस्मछन्नानलः पवनाद्यासादितसहकारिकारणान्तरः पुनः स्वरूपमुपदर्शयति एवमसावप्युदितकपयानलो जघन्यतस्तद्भवे एव मुक्ति न लभते, उत्कृष्टतस्तु
॥१४७॥
Page #152
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू०
आव०अवचूर्णिः
॥१४८॥
so
गाथा-११८-१९
२०।
देशोनमद्धं पुद्गलपरावर्तमपि संसारमनुबध्नाति ॥११८॥ यत एवं तीर्थकरोपदेशोऽत औपदेशिक गाथाद्वयमाह
जइ उवसंतकसाओ लहइ अणंतं पुणोऽवि पडिवायं । ण हु भे वीससियव्वं थेवे य कसायसेसंमि ॥११९॥ अणथोवं वणथोवं अग्गीथोवं कसायथोवं च ।
ण हु भे वीससियव्वं थेपि हु तं बहुं होइ ॥१२०॥ यद्युपशान्तकपायो लभतेऽनन्ततं भूयोऽपि प्रतिपातं ततः स्तोकेऽपि कषायशेषे नहु-नैव मे-भवद्भिर्विश्वसितव्यम् ॥११९।। अमुमेवमर्थ सदृष्टान्तमाह
ऋणस्य स्ताकं ऋणस्ताकं एवं व्रणादिस्तोकं च दृष्ट्वा नहु-नैव भे-भवद्भिविश्वसितव्यं, यतः स्तोकमपि तद्व्णादि बहु भवति, उक्तञ्च भाष्यकृता-"दासत्तं देइ अणं अचिरा मरणं वणो विसप्पंतो, सव्वस दाहमग्गो देंति कसाया भवमणतं ॥१॥ (वि. १३११)" ॥१२०॥ उक्तमौपशमिकचारित्रमिदानी क्षायिकमाह
॥१४८॥
Jain Education Inte
For Privale & Personal use only
laljainelibrary.org
Page #153
--------------------------------------------------------------------------
________________
श्री धीरसुन्दरसू० आव० अवचर्णिः
॥१४९॥
अण-मिच्छ - मोस - सम्मं, अटु नपुंसित्थीवेय-छक्कं च ।
पुंवेयं च खवेड़ कोहाइए य संजलणे ॥१२१॥
इह क्षपकश्रेणिप्रतिपत्तासंयतादीनामन्यतमोऽत्यन्त विशुद्धपरिणामः स्यात् स चोत्तमसंहननः, तत्र पूर्वविदप्रमत्तः शुक्लध्यानोपगतोऽपि प्रतिपद्यने, अपरे धर्मध्यानोपगता एव क्रमश्रायम् - प्रथममनन्तानुबन्धिनश्चतुरोऽपि क्रोधादीन् अन्तर्मुहूर्त्तेन युगपत् क्षपयति, तदनन्तभागं तु मिथ्यात्वे प्रक्षिप्य ततो मिथ्यात्व, सहैव तदशेन युगपत् क्षपयति, यथाहि - अतिसम्भृतो दवानलः खल्वर्द्धदग्धेन्धन एवेन्धनान्तरमासाद्य उभयमपि दहति एवमसावपि क्षपकस्तीत्रशुभ परिणामत्वादशेपमन्यत्र प्रक्षिप्य क्षपयति, तदनन्तर तथैव मिश्र, ततः सम्यक्त्व, इह यदि बद्धायुः क्षपकश्रेणिमारभते अनन्तानुचधिक्षयानन्तरं च मरणसम्भवतो व्युपरमते, ततः कदाचिन्मिथ्यादर्शनोदयाद्भूयोऽप्यनन्तानुबन्धिन उपचिनोति तद्वीजम्य मिय्यात्वस्य सद्भावात् क्षीण मिथ्यादर्शनस्तु न उपचिनोति, मूलाभावात् तदवस्थच मृतोऽवश्य' त्रिदशेषृत्पद्यते, क्षीणसप्तकोऽप्यप्रतिपतितपरिणाम स्त्रिदशेष्वेव प्रतिपतितपरिणामस्तु नानामतिसम्भवाद्यथापरिणामं सर्व गतिभाग् स्यात् बद्धायुष्कोऽपि यदि तदानी काल न करोति, तथापि सप्तके क्षीणे नियमादवतिष्ठते, न चारित्रमोहक्षपणाय यतते, ननु यदि दर्शनत्रिकमपि क्षयं नीतं ततः किमसौ सम्यग्दृष्टिरुतासम्यग्दृष्टिः १ उच्यते, सम्यग्दृष्टिः, सम्यग्दर्शनाभावे सम्यग्दृष्टित्वमनुपपन्नमिति चेत न, अभिप्राया
,
गाथा - १२१
।।१४९ ।
Page #154
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव० अवचणिः ॥१५०॥
गाथा-१२१-२
२३
नवगमात् , इह निर्मदनीकृतमदनकोद्रवकल्पा - अपगतमिथ्यात्वभावा मिथ्यात्वपुद्गला एवं सम्यग्दर्शनं, तदेव क्षीणं, यत्पुनरात्मपरिणामस्वभाव तत्वार्थश्रद्धानलक्षणं सम्यग्दर्शनं तन्न क्षीणं, अपि तु तदतीव श्लक्ष्णशुद्धाभ्रपटलविगमेन मनुष्यस्य दृष्टिरिख शुद्धजलानुगतशुद्धवस्त्रमिव वा जलक्षये विशुद्धतरस्वरूपं स्यात् , यदि पुनरबद्धाः क्षपकश्रेणिमारभते ततः सप्तके क्षीणे नियमादनुपरतपरिणाम एव चारित्रमोहक्षपणाय यतते, सम्यक्त्वस्य क्षपितशेषेऽवतिष्ठमान एवाप्रत्याख्यानप्रत्याख्यानावरणकषायाष्टकं समकमेव क्षपयितुमारभते, एतेषु चाद्धक्षपितेष्वन्याः षोडश प्रकृतीः क्षपयति ॥१२१॥ तत्प्रतिपादकमिद' गाथाद्वयं
गइआणुपुव्वी दो दो जाइनामं च जाव चउरिंदी । आवायं उज्जोयं थावरनामं च सुहुमं च ॥१२२॥ साहारणमपज्जत्तं निहानिदं च पयलपयलं च ।
थीणं खवेइ ताहे अवसेसं जं च अट्टण्हं ॥१२३॥ गतिश्चानुपूर्वी च गत्यानुपूव्यों द्वे द्वे, नरकगतिः नरकानुपूर्वी, यथा वृषभो नासिकान्यतरनद्धो योग्यं स्थानं नीयते तथा जीवोऽपि यथा कर्मपुद्गलसंहत्या विशि.स्थानं प्राप्यते, यया वा ऊर्वोत्तमाङ्गाधवरणादि
॥१५॥
Sain Education inte
For Private & Personal use only
प
ainelibrary.org
Page #155
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव अवचर्णिः
IM ॥१५॥
रूपो नियमितशरीरविशेषः म्यात् साऽनुपूर्वी, जातिनाम एकेन्द्रियादिनाम, यावच्चतुरिन्द्रियाः, चः समुच्चये, आता-आतपनाम यदुदयादातपवान् स्यात् , एवमुद्योतं, स्थावराः पृथिव्यादयस्तन्नाम, सूक्ष्म-सूक्ष्मनाम, चौ प्राग्वत्, साधारणमिति साधारणनाम अनन्तवनस्पतिनामेत्यर्थः, अपर्याप्तकमित्यपर्याप्तकनाम, निद्रानिद्रा च प्रचलाप्रचलां च स्त्याना-चैतन्यऋद्धिर्यस्यां सा स्त्यानद्धिः-पञ्चमीनिद्रा तां, इह भाष्यकर्मग्रन्थादौ अत्रान्तरे षोडशैव प्रकृतयः क्षप्यमाणत्वेनाभ्युपगम्यन्ते, न मप्तदश, यतस्तन्मते, अपर्याप्तकर्म इह न क्षिप्यते, किन्तु अयोगिनि द्विसप्ततिकर्मप्रकृतिकदम्बकमध्ये तत् क्षपयति, तस्मान्मतान्तरत्वेनेह सप्तदशानामुपन्यासो न विरुध्यते, ततश्चापर्याप्तवर्जपोडशप्रकृतीः क्षपयित्वा तदनन्तर' यदष्टानां कपायाणां शेष तत् क्षपयति, सर्वमिदमन्तर्मुहूर्तेन, ततो नपुसकवेदं, ततः स्त्रीवेदं. ततो हास्यषट्कं, इतः पुरुषवेदस्य खण्डवयं कृत्वा खण्डद्वयं युगपत्क्षपयति, तृतीयखण्ड तु सज्वलनक्रोधे क्षिपति, पुरुपे प्रतिपत्र्ययं क्रमः, नपुसकादौ प्रतिपत्तय क्रमः, नपुंसकादौ प्रतिपत्तयुपशमश्रेणिन्यायो वाच्यः, ततः क्रोधादीन् चतुरः सज्वलनान् प्रत्येकमन्तर्मुहूर्त्तमात्रेण क्षपयति क्षपण', चैषां खण्डत्रयादिकरणक्रमेण पुरुषवेदवद्वाच्यं, तथाहि-क्रोधसत्क तृतीयखण्ड माने प्रक्षिपति, मानसत्क मायायां, मायासत्कं लोभे, क्षपणकालश्च प्रत्येकमन्तर्मुहूर्तमानः सर्वत्र ज्ञेयः, श्रेणिरप्यन्तर्मुहूर्तमानैव, एकस्मिन्नप्यन्तर्मुहूर्ते लघुतराणामन्तर्मुहूर्तनामसङ्ख्येयानां भावात् , लोभस्य तु तृतीयखण्डं सङ्ख्येयानि खण्डानि करोति, तानि च खण्डानि पृथक पृथक् कालभेदेन क्षपयति, तेषामपि च सङ्ख्येयतमं चरमखण्ड असख्येयानि खण्डानि करोति, तानि तु समये समये
गाथा-१२२-२
॥१५॥
For Private & Personal use only
Page #156
--------------------------------------------------------------------------
________________
श्री धीरसुन्दरसू० आव० अवचूर्णि
।।१५२।'
Jain Education Inte
एकैकशः क्षपयति, इह च क्षीणदर्शनसप्तको निवृत्तिवादर उच्यते, ततः ऊर्ध्वमनिवर्त्तिवादरो यावत् सङ्ख्याततमं चरमं लोभखण्ड, तत ऊर्ध्वमसख्येयानि लोभखण्डानि प्रतिसमयमेककैखण्ड क्षपयन् सूक्ष्मसम्परायो याव चरमलोभांशयः अत ऊद्धर्वं यथाख्यातचारित्री स्यात् स च महासमुद्रतरणश्रान्तवत् मोहसागर तीर्त्वाऽनाभोगनिवर्तिकरणेन विश्राम्यति, ततः छद्मस्थवीतरागत्वद्विचरमसमययोः प्रथमसमये निद्राप्रचले क्षपयति, चरमे समये पञ्चविध' ज्ञानावरण' चतुर्विधं दर्शनावरणं पञ्चविधमन्तरायमिति चतुर्दश प्रकृतीर्युगपत् क्षपयित्वाऽनन्तरसमये केवलज्ञानं केवलदर्शनं चोत्पादयति ।। १२२ - १२३ ।। अन्ये त्वेवमभिदधति, तन्मतेन तिस्रोऽन्य कर्तृ क्य
इमा गाथा:
वीसमऊण नियंठो दोहि उ समएहि केवले सेसे । पढमे निहं पयलं नामस्स इमाओ पयडीओ ॥ १२४ ॥ देवग आणुपुब्वी विवि संघयण पढमवज्जाइ । अन्नयरं संठाणं तित्थयराहारनामं च ॥१२५॥ चरमे नाणावरणं पंचविहं दंसणं चउवियप्पं । पंचविहमंतरायं खवइत्ता केवली होइ ॥ १२६॥
.
| गाथा-१२२-२ २४-२५-२६
।।१५२।।
Mainelibrary.org
Page #157
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचर्णिः
॥१५३॥
विश्राम्य क्षण निग्रन्थः द्वाभ्यां समयाभ्यां केवले उत्पत्स्यमाने प्रथमे निद्रां प्रचलां नाम्नश्चमाः प्रकृतीः देवगत्यानुपूज्यों बैक्रियनाम प्रथमवर्जानि पञ्च संहननानि आत्मवर्जानि पञ्च संस्थानानि, यदात्मानः यत्संस्थानं तन्मुक्त्वेत्यर्थः, आहारकनाम तीर्थकरनाम च, चेत्तीर्थकरः क्षपकस्तदाऽऽहारकमेव, चरमे-द्वितीये समये ज्ञानावरण पञ्चविध दर्शनं चतुर्विध पञ्चविधमन्तराय क्षपयित्वा केवली भवति, एतच्च मतमसमीचीनं, चूमि कृतो भाष्यकृतः सर्वेषाञ्च कर्मग्रन्थकाराणामसम्मतत्वात् , केवलं वृत्तिकृता केनाप्यभिप्रायेण लिखितमिति, मूतोऽप्येता गाथाः प्रचाहपतिताः नियुक्तिकारकृतास्त्वेता न ॥१२४-१२५-१२६।। उत्पन्न केवलज्ञानः सर्ववस्तु जानातीन्याह
संभिषणं पासंतो लोगमलोगं च सव्वओ सव्वं ।
तं नत्थि जं न पासइ भूयं भव्वं भविस्सं च ॥१२७॥ सम्-एकोभावेन भिन्न सम्भिन्नं, यथा बहिस्तथा मध्येऽपीत्यर्थः, पश्यन् लोकमलोकञ्च सर्वतः-सर्वासु दिक्षु सर्व-निरवशेष, अमुमेवार्थ स्पष्टयन्नाह-तन्नास्ति किमपि यन्न पश्यति, भृत-अतीत, भव्यं-वर्तमान, भविष्यच्चभावि, चः-समुच्चये ॥१२७।। इत्थमुपोद्घातनिर्युक्तो प्रस्तुतायां प्रसङ्गता यदुक्तं -'तपोनियमज्ञानवृक्षमारूदः केवली'त्यसो
गाथा-१२४-२
२६-२
॥१५३॥
Sain Education International
For Private & Personal use only
Page #158
--------------------------------------------------------------------------
________________
गाथा-१२७
श्रीधीरसुन्दरसू० ओव०अवणिः ॥१५४॥
केवलीति दर्शितः, एतस्मात् सामायिकश्रुतमाचार्यपारम्पर्येणायातं, एतस्माच्च जिनप्रवचनप्रसतिरित्यादि, सर्व प्रासङ्गिक नियुक्तिसमुत्थानप्रसङ्गेनोक्तः, इदानीमपि केयं जिनप्रवचनोत्पत्तिः ? कियदमिधानं चेद जिनप्रवचनं ? को वाऽस्याभिधानविभागः ? इत्येतत् प्रासङ्गिकशेष शेषद्वारसग्रहं चाभिधित्सुराह
जिणपवयणउप्पत्ती पवयणएगट्टिया विभागो य ।
दारविही य नयविही वक्खाणविही य अणुओगो ॥१२८॥ जिनप्रवचनोत्पत्तिः प्रवचनकाथि कानि विभागश्च, इद त्रयमपि प्रसङ्गशेष द्वाराणि उद्देशनिर्देशादीनि तेषा विशिष्टप्ररुपणं स्वरूपकथनं द्वारविधिः, अयमुपोद्घातोऽभिधीयते, नयविधि रुपक्रमादीनां मूलानुयोगद्वाराणां चतुर्थानुयोगद्वार, व्याख्यानस्य विधियाख्यानविधिः, शिष्याचार्यपरीक्षाभिधानं, अनुयोगः-सूत्रस्पर्शिकनियुक्तिः सूत्रानुगमश्चेति समुदायार्थः । आह
चतुर्थमनुयोगद्वार नयविधिमभि पाय पुनस्तृतीयानुयोगाभिधानं किमर्थं १, उच्यते, नयानुगमयोः सहचर. भावप्रदर्शनार्थ', तथाहि-नयानुगमौ प्रतिमत्र युगपदनुधावतः, नयमतशून्यस्यानुगमस्याभावात् , अनुयोगद्वारचतुष्टयोपन्यासे तु नयानामन्तेऽमिधानं युगपद्वक्तुमशक्यत्वात् , आह-चतुरनुयोगद्वारातिरिक्तव्याख्यानविधेरुपन्या
॥१५४॥
Jain Education Inten
For Privale & Personal use only
Page #159
--------------------------------------------------------------------------
________________
श्रधीरसुन्दरसू० आव० अवचूर्णिः
।। १५५।।
सोऽनर्थकः, न, अनुगमाङ्गत्वात् व्याख्याङ्गत्वाच्चायुगमाङ्गता ॥ १२८ ॥ तत्र जिनप्रवचनोत्पत्तिर्निर्वृनि समुत्थानप्रसङ्गतोऽभिहिता, अर्हद्वचनत्वात् प्रवचनस्य, इदानी प्रवचनैकार्थिकानि तद्विभागं च गाथात्रयेणाह —
एगट्टियाणि तिष्णि उपवयण सुतं तदेव अत्थो अ । sara य इत्तो नामा एमडिआ पंच ॥१२२॥
rasa येषां तान्येकाथिंकानि त्रीण्येव, कानि ?, प्रवचनं प्राग् व्याख्यातं, सूचनात्सूत्र, अर्थ:-तद्विवरणं, चः समुच्चये, इह प्रवचनं सामान्यश्रुताभिधानं सूत्रार्थों तु तद्विशेषों, ननु सूत्रार्थयोः प्रत्रचनेन सहैकार्थता युक्ता, तद्विशेषत्वात् सूत्रार्थं योस्तु परस्पर विभिन्नत्वान्न युज्यते, यतः वत्र व्याख्येमथस्तु तद्वयाख्यानमिति, अथवा त्रयाणामप्येषां भिन्नार्थतेव युज्यते, प्रत्येकमेका थिंक विभाग सद्भावात्, अन्यथा एकार्थनायां सत्यां भेदेनैकाथिकाभिधानमयुक्त ? उच्यते यथा मुकुलविकसितयोः पद्मविशेषयोः सङ्कोचविकासरूपपर्यायभेदेऽपि कमलसामान्यरूपतया भेदः, एवं सूत्रार्थयोरपि प्रवचनापेक्षया परस्परतश्चेति तथाहि अविवृत्त मुकुलतुल्यं सूत्र तदेव विवृतं विकचकल्पमर्थ:, प्रवचनानुभयमपि यथा चैषामेकाथिं कविभाग उपलभ्यते कमलमरविन्दं पङ्कजमित्यादि पद्मेकार्थिकानि, तथा कुड्मलं सङ्कुचितमित्यादि मुकुलैकार्थिकानि, तथा विकच फुल्लं विबुद्धमित्यादि विकसितेकार्यकानि तथा प्रवचनसूत्रार्थानामपि पद्मकुइमल विकसित कल्याना मे का थिं वा विभागोऽविरुद्र:, आह-यदुक्तं
"
गाथा- १२८-२
॥१५५॥
Page #160
--------------------------------------------------------------------------
________________
श्री धीरसुन्दरम् ० आव● अवचूर्णि
।। १५६।'
Jain Education Inter
वचनैकार्थानि वाच्यानि तद्व्याहन्यते, न, सामान्यविशेषरूपत्वात्प्रवचनस्य, सूत्रार्थयोरपि प्रवचनविशेषरूपत्वेन प्रवचनत्वोपपत्तेः, आह-यद्येवं विभागश्चेति द्वारोपन्यासानर्थक्य, न, विभागश्चेति केोऽर्थ : १, नाविशेषेणैकाथिंकानि वाच्यानि सामान्य विशेषरूपस्यापि पञ्चदश, किं तहिं १, विभागश्च वाच्यः, विशेषगोचराभिधानपर्यायाणां सामान्यगोचराभिधानपर्यायत्वानुपपत्तेः नहि चतसहकारादयो वृक्षादिवत् शब्दपर्याया भवन्ति, एकैकस्य प्रवचनस्य सूत्रस्यार्थस्य च नामान्येकाथि कानि पश्च ।। १२९ ।। अथ प्रवचनसूत्रयोः पञ्च पञ्च एकाथि कान्याह -
सुयधम्म तित्थ भग्गो पावयणं पवयणं च एगट्ठा ।
सुत्तं तंतं गंथो पाढो सत्थ च एगट्ठा ॥१३०॥
श्रुतस्य धर्मः - स्वभावः श्रुतधर्मः श्रुतस्य बोधस्वभावत्वात् श्रुतस्य धर्मों बोधोऽमिधीयते, तीर्यते संसारसमुद्रोऽनेनेति तीर्थ, सस्तदुपयोगानत्यत्वात् प्रवचनं तीर्थमुच्यते, मृज्यते शोध्यतेऽननेति मार्गः, प्रगतमभिविधिना जीवादिषु पदार्थेषु वचनं प्रावचनं, जीवादितत्वानि प्रवक्तीति प्रवचनं, सूचनात्सूत्र, तन्यतेऽनेन अस्मादस्मिन्निति तन्त्र ग्रध्यतेऽनेनार्थ इति ग्रन्थः, पठनं पाठः पठ्यते वा तदिति पाठः, शाश्यतेऽनेन ज्ञेयमात्मा वेति शास्त्र एकाfर्थकानीति पुनरभिधानं सामान्यविशेषयोः कथश्चिद्भेदख्यापनार्थम् ॥ १३० ॥ अथानुयोगे कार्थिकान्या
गाथा- १२९-३०
।।१५६।।
jainelibrary.org
Page #161
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आर०अवचूणिः ॥१५७॥
अणुओगो य नियोगो भास विभासा य वत्तियं चेव ।
अणुओगस्स उ एए नामा एगहिआ पंच ॥१३१॥ सूत्रस्यार्थेन सहानुकूल' योजनमनुयोगः, यथा घटशब्देन घटोऽभिधीयते, नियतो निश्चितो वा योगःसम्बन्धी नियोगः, यथा घटशब्देन घट एवोच्यते, न पटादिः, भाषणं भाषा, व्यक्तीकरणमित्यर्थः, यथा घटनाद घटः, विविधा भाषा विभाषा-पर्यायशब्दैः स्वरूपकथनं, यथा घटः कुट कुम्भः इति, वार्तिक त्वशेषपर्यायकथनं, एतान्यनुयोगस्यैकार्थिकानि नामानि, अयं समुदायार्थोऽवयवार्थ प्रतिद्वारं च वक्ष्यति तत्र, प्रवचनादीनामविशेषेण एकार्थिकाभिधानप्रक्रमे सत्येकाथिकानुयोगादेमें देनान्वाख्यानमर्थगरीयस्त्वख्यापनार्थम् ॥१३१।। तत्रानुयोगाख्यमाद्यद्वारमाह
नामं ठवणा दविए खित्ते काले य वयण भावे य ।
एसो अणुओगस्स उ णिक्खेवो होइ सत्तविहो ॥१३२॥ ___नामानुयोगो-यस्य जीवादेग्नुयोग इति नाम क्रियते, नामव्याख्या वा, स्थापना-अक्षनिक्षेपादिरूपा, तत्र | योऽनुयोगं कुर्वन् स्थाप्यते सोऽनुयोगानुयोगवतोरभेदोपचारात स्थापनानुयोगः, यत्र क्षेत्र काले वाऽनुयोगस्तयो
गाथा-१३१-३
॥१५७॥
Jain Education Interational
wow.jainelibrary.org
Page #162
--------------------------------------------------------------------------
________________
गाथा-१३२-३
|| ाख्या वा क्रियते स क्षेत्रकालानुयोगः, वचनानुयोगो यथेत्थंभूतमेकवचनमित्यादि, भावानामौदयिकादीनामनुश्रीधीरसुन्दरसू० आव०अवचर्णिः
योगो भावानुयोगः ॥१३२॥ उक्तोऽनुयोगः, साम्प्रतमनुयोगाननुयोगप्रतिपादकदृष्टान्तानाह।१५८॥
वच्छगगोणी १ खुज्जा २ सज्झाए ३ चेव बहिरउल्लावो ४ ।
गामिल्लए ५ वयणे सत्तेव य हुत्ति भावंमि ॥१३३॥ नामस्थापने सुगमे, द्रव्याननुयोगे तत्प्रसङ्गतो द्रव्यानुयोगे च वत्सगावावुदाहरण', गोदोहको यदि य: पाटलाया वत्सस्तं बहुलायां मुश्चति, बाहुलेयं पाटलाया ततोऽननुयोगः स्यात् , तस्य क्षीरस्य च विनाशो यदि पुनर्यो यस्यास्तं तस्या एव मुञ्चति ततोऽनुयोगः, तस्य च क्षीरादिप्राप्तिः, एवमिहापि यदि जीवलक्षणेन द्रव्येणाजीवं प्ररूपयति अजीवलक्षणेन वा जीवं तर्हि अननुयोगः, यतस्तं भावमन्यथा गृह्णाति, तेनार्थो विसंवदति, अर्थेन च विसंवदता दुग्धस्थानीयं चारित्र' विसंवदति, चारिशेण विना न मोक्षः, मोक्षाभावे दीक्षा निरथिका, जीवलक्षणेन जीवं प्ररूपयति, अजीवलक्षणेनाजीव', ततोऽनुयोगः, ततः कार्यसिद्धिः, तथा घविकलोविगमस्ततश्चरणवृद्धिस्ततो मोक्षः ।
॥१५८॥
Jain Education Intem
For Private & Personal use only
Page #163
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव अवचूर्णिः
॥१५९॥
क्षेत्राननुयोगानुयोगयोः कुब्जोदाहरणं, प्रतिष्ठानेशः शातवाहनः प्रतिवर्षमागत्य भृगुकच्छे नरवाहननृपं रुणद्धि ऋतुबद्धे स्थित्वा वर्षासु स्वपुर याति, अन्यदाऽवगेहकयातेन तेन संज्ञा स्वपुर जिगमिषुणा स्थानमण्डपे पतद्ग्रहं विनापि भूमौ यत्कृतं, तस्य च पतद्ग्रहधारिण्या कुब्जयाऽतीवभावज्ञया प्रगे यास्यति स्वपुरं नृपस्तेनेथमिह निष्ठीवतीति सञ्चिन्त्योक्त स्वपरिचितयानशालिकस्य, ततस्तेन प्रगुणीकृत्य यानानि गच्छत एव राज्ञः पुरतोऽपि प्रवर्तितानि, तत्पृष्ठतश्च सर्वोऽपि स्कन्धावारः प्रवृत्तो गन्तु, तध्धूलिं दृष्ट्वाऽचिन्ति नृपेण, ननु मयो कस्यापि प्रयाणक नोक्तं धूलीययात्, किलाहं स्वल्पपरिच्छदो भूत्वा सैन्यस्य पुरत एव यास्यामि, एतच्च विपरीतं जातं, परम्परया ज्ञात कुब्जोक्तं, तदत्र सभामण्डपादिक्षेत्रेण निष्ठीवनस्याननुयोगः, निष्ठीवनादिरक्षणप्रमार्जनोपलेपनादिकस्त्वनुयोगः, एवमेकान्तेन नित्यमेकप्रदेश क्षेत्र प्ररूपयतोऽननुयोगः, स्याद्वादलाञ्छित तदेव प्ररूपयतोऽनुयोगः ।
कालाननुयोगानुयोगयोः स्वाध्यायोदाहरणं-साधुरेकः प्रादापिककालग्रहणानन्तर' कालिकः श्रुतमतीतमेऽपि तत्पगवर्तनवेलामजानानः पगवर्तते, ततः सम्यग्दृष्टिक्षेत्रदेवतया छलरक्षणार्थ मथितकारिकारूपेण मथितभृतघट मस्तके निधाय तदन्तिके गतागतानि कुर्वत्या 'मथितं लभ्यते 'इति महाशब्देन पुनः पुनः घोषयन्त्योद्वेजितः साधुः, तेनोक्त अहो तव तक्रविक्रयवेला, तयाप्यचे अहो तवापि स्वाध्यायवेला, ततः साधुरुपयुज्य मिथ्यादुष्कृतं ददाति, एष स्वाध्यायस्य कालाननुयोगः, काले तु पठतस्तदनुयोगः, प्रस्तुतेऽकालधर्माणां वैपरीत्ये सम्यक्प्ररुपणेऽननुयोगानुयोगी वाच्यौ, वचनानुयोगम्येह प्राधान्यख्यापनार्थ वचन विषयमननुयोगानुयोगयोदृष्टान्तद्वयं, बधि
गाथा-१३३
॥१५९।।
Jain Education international
For Privale & Personal use only
Page #164
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचर्णिः
॥१६०॥
गाथा-१३३
रोल्लापोदाहरण ग्रामेयकादाहरणं च, तत्राद्य-एकस्मिनगरे बधिरकुटुंचकं वसति, स्थविरः स्थविरी तयोः पुत्रस्तस्य भार्या च, पुत्रो हलं वाहयति, तत् पाश्वे पान्थेन पृष्टो मार्गः, तेन कथितं-मम गृहजातौ वृषभावेतो, भार्यया भक्तमानीतं, तस्याग्रे तेनोवत' मम वृपभौ शृङ्गितो, तयोक्त'-अन्न क्षारमितरद्वा न जानामि, तव मात्रा रद्ध', तया गृहे श्वश्वाग्रे कथित, तयोक्त-मूक्ष्ममितरद् वा कर्तयामि का ते चर्चा ?, तया स्वपल्यग्रे कथित', तेनोक्तमया तिल एकोऽपि नारखादि, इत्य एकवचनादिकमप्युक्त विकवचनादितया यः शृणोति, तथैवान्यस्य प्ररूपयति, तस्याननुयोगः, यथावत् श्रवणेषु त्वनुयोगः, एकस्मिन्नगरे विधवा स्त्री, तस्या मूर्खः पुत्रः, स पुत्रः मात्राऽभाणि-वत्स ! विनयो विधेयः, स आह-कीदृग् विनयः ?, तया चोक्त-जोत्कारनीचैर्गतिच्छन्दोनुवर्त - नादि कार्य, स पुर गच्छन्नन्तरा मृगवधार्थ निलीनव्याधानां महाशब्देन जोत्कारमकरोत् , मृगेषु नष्टेषु, तैस्ताडितः, उक्त सद्भावे तैरुक्तमीदृशे कायें नीच्चरागन्तव्यं, ततोऽसौ रजकान् दृष्ट्वा नीचैरेति. वस्त्रचौगेऽयमितिबुद्धया बरः, तैरुक्तश्च शुद्ध भवतु इति वाच्य-अग्रे गच्छतो तथोक्ते वीजवापकैरुक्तो बहु भवत्विति, अन्यत्र मृतकं दृष्ट्वा तथोक्ते तैः शिक्षितः-अत्यन्तवियोगोऽस्तु, विवाहे तथोक्ते भणितः-शाश्वतमस्त्विति, निगडबद्ध दण्डिन दृष्ट्वोक्ते तथैव शिक्षितः-एतस्माद्भवतां मोक्षोऽस्तु, मौत्री कुर्वत्सु तथोक्ते .हतो मुकश्चैक दण्डिकुलपुत्रक सेवते, अन्यदा दुर्भिक्षे रब्बा सिद्धाऽस्तीति निवेदयेति जायादेशात्तथैवोक्तः, स महाजनमध्यगतो लज्जितः, गृहागतस्त ताडयामास, पुनरुक्तश्च-तेने कार्य
॥१६०॥
dinelibrary.org
Jain Education Inteme
Page #165
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचणिः
॥१६१।।
विमृश्य कर्णयोगगत्य कथ्यते, अन्यदा प्रदीपानले लग्ने विलम्ब्य कथिते गृह' दग्ध', पुनः शिक्षित:-ईदृशे कार्ये न विलम्ब्यते, स्वयमेव कचवरजलादि प्रक्षिप्यते, अन्यदा केशान् धूपयतस्तस्य मूर्वि गोभक्त प्रक्षिप्त', एवं शिष्योऽपि योवन्मात्र' गुरुः कथयति तावन्मात्रमेव स्वयं द्रव्याद्यौचित्यपरिज्ञानशून्यो यो वक्ति तस्य वचनाननुयोगः, यस्तु तदौचित्येन वक्ति तस्य तदनुयोगः, भवन्ति-भावे भाव विषयाननुयोगानुयोगोई शान्ताः, ॥१३३।। ते चेमे
गाथा-१३३-३
सवठाभज्जा १ सत्तवइए २ अ कुंकनागदारए ३ नउले ४ ।
कमलामेला ५ संवस्स साहसं ६ सेणिए कोवो ७ ॥१३४॥ तत्राद्य-थावकभार्या, यथा स्वकलामपि तत् सखीलक्षणपरकलत्राभिप्रायेण भुजानस्य गृहीताणुव्रतस्य श्राद्धस्य भावाननुयोगः, पश्चातापे प्रियोक्ती यथावदवगमे तु भावानुयोगः १, सप्तभिः पदैर्व्यवहरतीति साप्तपदिका, बकचुलस्यात्र स्वभगिनीमपि परपुरुषाभिप्रायेण जिघांसोर्भावस्याननुयोगो यथावदवगमे त्वनुयोगः २, कागदेशे एकेन नरेण भार्यामृतौ अन्यां परिणेतुमिच्छता सपत्नीपुत्रोऽस्तीति कन्यामलभमानेन पुत्रमारणेच्छया, अरण्ये स्वमुक्तबाणानयने आदिष्टः पुत्रः, पृष्ठे बाणो मुक्तः, रक्षितः, द्वितीये तूक्ते ज्ञातोऽभिप्रायो, ज्ञातेऽननु- |
॥१६१।।
For Private & Personal use only
Page #166
--------------------------------------------------------------------------
________________
गाथा-१३५
श्रोधोरसुन्दरसू० आव अवणि
॥१६२।।
योगोऽज्ञातेऽनुयोगः ३, नकुलोदाहरणं-बारभटी पदातिपत्नी, सुतनकुलौ, नकुलेन बालकापकारी सोऽमारि, नकुल शोणितोपलिप्तवक्त्राद्यवयवं घ्नन्त्यास्तस्य भावाननुयोगो मध्येगतायाश्च मृत' सर्प दृष्ट्वा यथावत् ज्ञाने भावानुयोगः ४ सागरचन्द्रस्य शम्बं, कमलामेलां मन्यमानस्य भावस्याननुयोगः, सम्यग्ज्ञानेऽनुयोगः, शम्बसाहसज्ञाते शम्बस्य जाम्बवती मातरमप्याभीरी मन्यमानस्य भावस्याननुयोगः, पश्चात्मुख्यरूपप्रकटनादवगतेऽनुयोगः ६, श्रेणिककोपे सुशीलामपि चिल्लणां कुशीलां मन्यमानस्य श्रेणिकस्य भावस्याननुयोगो, वीरान्ते पृच्छानन्तर सम्यगवगमेंऽनुयोगः ७ एवमनुयोगः सप्रतिपक्षः प्रपञ्चेनोक्तः, नियोगोऽपि पूर्वमुक्तस्वरूपमात्रः सोदाहरणोऽनुयोगवद् ज्ञेयः ॥१३४॥ अधुना भाषादिस्वरूपमाह
कट्टे १ पुत्थे २ चित्ते ३ सिरिघरिए ४ पुण्ड ५ देसिए ६ चेव ।
भासगविभासए वा वत्तीकरणे अ आहरणा ॥१३५॥ । यथा-काष्ठे कश्चिद्रुपस्याकारमात्रं करोति, कश्चित् स्थूलावयवनिष्पत्ति, कश्चित्वशेषांगोपागाद्यवयवनिष्पत्तिमित्येवं काष्ठकल्पं सामायिकादिसूत्र', तत्र भाषकः परिस्थरमर्थमात्रमभिधत्ते, यया समभावः सामायिकं, विभापकस्तु तस्यैवार्थमनेकधाभिधत्ते यथा समभावः सामायिकं, समानां वा आयः समायः स एव स्वार्थे
॥१६२॥
For Privale & Personal use only
Jain Education Inter
www.ininelibrary.org
Page #167
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव० अवचूर्णिः ॥१६३॥
स्वावदेव, इह भाषकादि
गाथा-१३५-३
मस्यास्तीटिव्याः, भाषादीनां
इकण्प्रत्ययविधानात् सामायिकमित्यादि, व्यकितकरणशीलो व्यक्तिकरः, यः खलु निखशेषव्युत्पत्ति-अतिचारानतिचारफलादिमेदभिन्नमर्थ भाषते, स च निश्चयतश्चतुर्दशपूर्व विदेव, इह भाषकादिस्वरूपव्याख्यानाद् भाषादय एव प्रतिपादिता द्रष्टव्याः, भाषादीनां तत्प्रभवत्वात् , एवं पुस्ते-लेप्यकर्मणि, चित्रकर्मणि, श्रीगृह-भाण्डागारमस्यास्तीति श्रीगृहिकस्त दृष्टान्तः, यथा कश्चिद्रनानां भाजनं वेत्ति, अन्यस्तेषां जाति प्रमाणं च, अपरस्तु तद्गुणानपि, एवमाधद्वितीयकल्पा भापकादयो द्रष्टव्याः, पुण्डमिति पद्म यथेषद्भिन्नमभिन्न विकसित च त्रिधा भवति, एवं भाषाद्यपि क्रमेण, देशनं देशः कथनमित्यर्थः, सोऽस्यास्तीति देशिक:-पथिकः, तत्र कश्चिद्देशिकः पन्थान पृष्टः मन् दिग्मात्रमेव कथयति, कश्चित्तु तद्पवस्थितग्रामनगरादिभेदेन कश्चित्पुनस्तदुत्थगुणदोषभेदेन, एवं भाषकादयोऽपि तदेवं विभाग उक्तः। सम्प्रति द्वारविधिमवस प्राप्त विहाय व्याख्यानविधिविषयः यतोऽत्राचार्य शिष्ययोर्गुणदोषाः प्रतिपाद्यन्ते, येनाचार्यों गुणवते शिष्यायानुयोगं करोति, शिष्योऽपि गुणवदाचार्य समिधावेव शृणोति, आह-यद्येवं द्वारमाथायामप्येवं तहि कथं नापन्यस्तः १, उच्यते, सूत्रव्याख्यानस्य गुरुत्व. ख्यापनार्थ, विशेषेण खत्रव्याख्यायामाचार्यः शिष्यो वा गुणवान् अन्वेष्टव्यः ॥१३५॥
गोणी. १, चंदणकथा २, चेडीओ ३, सावए ४, बहिर ५, गोहे ६ । टंकणजो ववहारो ७ पडिवक्खो आयरिय-सीसे ॥१३६॥
॥१६३॥
For Private & Personal use only
Page #168
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आप०अवचूर्णिः
॥१६४॥
गाथा-१३६
तत्र गोदृष्टान्तः, एते चाचार्य शिष्ययोः संयुक्ता दृष्टान्ताः. एक आचार्यस्यैकः शिष्यस्य, द्वौ वैकस्मिन्नवधार्यते, एकेनैकस्य धूर्तस्य पार्थानो रोगिणी उत्थातुमप्यसमर्था निविष्टव कीता, घूत्तों नष्टः, क्रेताऽपि यावत्तामुत्थापयति तोवन्न शक्नोत्यसौ, ततस्तथैव स्थिताऽन्यस्य मूल्येन दातुमारब्धा, क्रेता तामुत्थापयितुं न ददातिवक्ति च मयोपविष्टैव चेयं गृहीता त्वमपि तथैव गृहाण, एवं यः आचार्यः पृष्टः परिहारानन्त दातुमशक्ती भणति-मयाऽप्येवं श्रुत यूयमप्येवं श्रृणुत, तत्पाशुं न श्रोतव्यं, यः पुनरविकलगोविक्रयिकवदाक्षेपनिर्णयप्रनिर्णयेप्रसङ्ग परस्तत्पार्श्वे श्रोतव्यं, शिष्योऽपि योऽविचारितग्राही प्रथमगोक्रयिक इव सोऽयोग्योऽन्यस्तु योग्यः ? चन्दनकन्थोदाहरणं-यथा कृष्णस्य तुष्टेनामरेणाशिवोपशमिनीचन्दनमयी मेरी दत्ता, सा षट्पड्मासपर्यन्ते वाद्यते, तच्छब्दः श्रोतुरतीतमनागतं च प्रत्येकं पाण्मासिकमशिवमुपशाम्यति, तत्रान्यदागतस्य वणिजो दाहज्वरातस्य लक्षमूल्यलोभेन मेरीपालकेन पलमात्रं छित्वाऽदायि, तत्रान्यचन्दनखण्ड दत्त, सा कालेन चन्दनकन्था जाता, कार्याऽक्षमां तां ज्ञात्वा कृष्णेन तं भेरीपालकं हत्वाऽष्टमभक्तेन सुरमाराध्यान्यां लात्वाऽन्यभेरीपालकः कृतः, स तां यथावद्रक्षति, ततः स इष्टः, ततः एवं यः शिष्यः सूत्रमर्थ वा परमतेन स्वकीयेनैव ग्रन्थान्तरेण वो मिश्रयित्वा कन्थीकरोति सोऽनुयोगश्रवणस्य न योग्यः, एवं कन्थीकृतसूत्रार्थों गुरुरष्यनुयोमभाषणस्य न योग्यः, किन्त्वविनाशितसूत्रोर्थाः शिष्याचार्या अनुयोगस्य योग्याः २ चेट्यौः जीर्णाभिनवश्रेष्ठिपुत्रिके तदृष्टान्तः, यथा वसन्तपूरे जीर्णश्रेष्ठिसुताऽभिनवश्रेष्ठिसुताया जलाशये स्नान्त्या आभरणानि जग्राह, ममैवैतानि इति सा बक्ति,
॥१६४॥
ainelibrary.org
Jain Education Intel
Page #169
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचर्णिः
॥१६५॥
राजकुले व्यवहारः, कारणिकैरुक्ता सा अस्माकमेव पश्यताममूनि परिधाय दर्शय, सा चानभ्यासादन्यस्थानोचितमाभरणमन्यत्र नियोजयति, यदपि स्थाने युक्ने तदप्यश्लिष्टमेवाभाति, अन्यया परिहितानि शोभन्ते च, ततो दण्डितोऽङ्गनिग्रहेण रोज्ञा जीर्णश्रेष्ठी, तत्सुता चानर्थभाग जाता, एवमस्थानेर्थानां नियोक्ता न गुरु पि शिष्यो योग्यः ३, श्रावकोदाहरणं-प्राग्वन्नवरमुपसंहारः 'चिरसंचिअपि न सरइ सुत्तत्थ सावगो सभज्ज व । जो न स जुग्गो सीसो गुरुत्तणं तस्स दूरेण ॥१॥ वि.१४४२॥ ४, बधिरोदाहरण-प्राग्वदुपसंहारस्तु-"अन्न पुट्ठो अन्न जो साहइ सो गुरू न बहिरोव्व । न य सीसो जो अन्न सुणेइ अणुभासए अन्नं ॥१॥" ५, एवं गोदोहोदाहरणोपसंहारोऽपि वाच्यः ६, टकणव्यवहारोदाहरणं-इहोत्तरापथे टकण नाम म्लेच्छाः, दक्षिणपथादायातवस्तूनि गृहणन्ति, मिथो भाषां न जानते, एके पण्यपुञ्ज अन्ये कश्चनं मुश्चति, इच्छापूतों गृहणन्ति, नान्यथा, एषामिष्टः प्रतीष्टश्च व्यवहारो, यथा-"एवं अवखे निन्नयपसंगदाणगहणाणुवत्तिणो दोवि । जुग्गा सिस्सायरिया टंकणवणिओवमा एमा ॥१॥" इत्यं गवादिषु द्वारेषु साक्षादमिहितार्थ विपर्ययः प्रतिपक्षः, स आचार्य शिष्ययोर्यथायोग्य योज्यः, स च योजित एव ।।१३६॥ अथ गाथाद्वयेन विशेषतः शिष्यदोषगुणानाह-ननु शिष्यदोषगुणानां विशेषाभिधानं किमर्थ ? उच्यते, कालान्तरेण तस्यैव गुरुत्वभवनात् , अयोग्याय च गुरुपदविधाने तीर्थ कराज्ञालोपप्रसङ्गात्
गाथा-१३६
।।१६५।।
For Private & Personal use only
wwww.ininelibrary.org
Page #170
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव अवचर्णिः ॥१६६॥
गाथा-१३७
कस्प न होही वेसो अनभुवगओ अ निरुवगारी अ।
अप्पच्छंदमईओ पट्ठिअओ गंतुकामो अ ॥१३७॥ ___ कस्य गुगेर्न भवति द्वेष्यः-अप्रीतिकरः १, अपि तु भविष्यत्येव, अनभ्युपगतः श्रुतसम्पदो, अनिवेदितात्मेतिभावः, उपसम्पन्नोऽपि न सर्व एवाद्वेष्य इत्याह-निरुपकारी च गुरूणामनुपारको गुरुकृत्येष्वप्रवर्तकः, उपकार्यपि न सर्व एवाद्वेष्य इत्याह-आत्मच्छन्दा-ओत्मायता मतिर्यस्य कार्येषु असावात्मच्छन्दमतिकः, गुर्वायत्तमतिरपि न सर्व एवाद्वेष्य इत्याह-प्रस्थितो योऽन्यः कोऽपि शिष्यो गन्तुमनास्तस्य द्वितीयः, गन्तुकामश्च सदैव गन्तुमना व्यवतिष्ठते, वक्ति च कोऽस्य गुरोः सनिधावतिष्ठते ?, समर्थ्यतामेतत् तस्कन्धादि ततो यास्यामीति, तदेवम्भूतः शिष्यो न योग्यः श्रवणस्य ॥१३७॥ अथ गुणानाह
विणओणएहिं कयपंजलीहि छंदमुवुअत्तमाणेहिं ।
आराहिओ गुरूजणो सुयं बहुविहं लहुं देइ ॥१३८॥ विनयावनतैः पृच्छादिषु कृताः प्राञ्जलयो यैस्ते कृतप्राञ्जलयस्तैः, छन्दो-गुवभिप्रायस्तमिङ्गिताकारादिना विज्ञाय तदध्यवसित भद्धानसमर्थनकरणकारणादिनाऽनुवर्तमानैः, श्रुतं-सूत्रार्थोभयरूप' लघु-शीघ्र ॥१३८॥ अथ प्रकारान्तरेण शिष्यपरीक्षामाह
॥१६६॥
neibrary.org
Jain Education Intemla
For Private & Personal use only
Page #171
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव अवणिः
॥१६७॥
सेलघण-कुडग-चालणि-परिपूणग-हंस-महिस-मेसे अ।
मसग-जलूग-विराली जाहग-गो-भेरि-आभीरी ॥१३९॥ एतानि शिष्ययोग्य योग्यत्वप्रतिपादकान्दाहरणानि, उदाहरणं द्विधा-चरित कल्पितं च, तवेद' कल्पितंशैलो-मुद्गप्रमाणपाषाणविशेषः, घनो-मेघः, तदुदाहरण, यथा मुद्गशैलः पुष्करावर्तमेघश्च, तत्र नारदसग् कोऽपि नरः कलहं विलोकयति, स मुद्गशैलं मणति, तव नामग्रहणे पुष्करावर्ती भणति-तमेकधारया विदारयामि, शैलो भणति-यदि मे तिलतुषत्रिभागमप्यायति तदा नाम न वहामि, पश्चात्तेन शैलस्य वचनानि मेघस्योतानि, स प्ररुष्टो युगप्रमाणाभिर्धाराभिर्वपति सप्तदिनान्ते भिन्ना भविष्यतीति स्थितः, नीरे उत्सरिते उज्वलतगे दृष्टः मेषो लज्जितो गतः, एवं कश्चिच्छिप्पे एकमपि पद न तिष्ठति, कश्चिदाचार्यो भणतिअहं ग्राहयिष्यामि, पाठयितुमारब्धो, नश क्नोति, लज्जिता गतः, इशस्य न दातव्यं, प्रतिपक्षः, कृष्णभूमिः "वुद्वेऽवि दोणमेहे न कण्हभोमाआलोट्टए उदयं । गहणधारणसमत्थे, इय देयमाछत्तिकारंमि॥१॥" (वि.१४५८)। कुटा घटा उकान्ते, ते द्वेधा-नया जीर्गाश्च, जीर्णा द्विधा-भाविता अभाविताच, माविता द्विधा-प्रशस्तभाविता गुर्वादिभिः, अप्रशस्तभाविताश्च लशुनादिभिः प्रशस्तभाविता वाम्या अवाम्याच, एवमप्रशस्तभाविताऽपि, ये प्रशस्ता वाम्या ये च प्रशस्ता वाम्याः ते न सुन्दराः, इतरे सुन्दराः, अभाविता न केनापि भाविताः नवा अबाहादवतारतमात्राः,
गाथा-१३९
॥१६७॥
For Private & Personal use only
Page #172
--------------------------------------------------------------------------
________________
JA
श्रीधीरसुन्दरसू० आव अवचूर्णिः
॥१६८॥
गाथा-१३९
एवमेव शिष्या नवा ये मिथ्यादृष्टयस्तत्प्रथमतया ग्रायन्ते, जोर्णा अपि येऽमावितास्ते सुन्दराः, अभाविता न केनानि भाविता नया आवाहादवतारिताः, अथवा कुटाश्चतुर्विधाः, अधछिद्राः, अकण्ठाः, खण्डाः, सम्पूर्णाङ्गाः, यस्यैकपाधै खण्डेन हीनता स खण्डकुटः, यदीच्छा तदाऽसौ प्रयत्नेन सज्जीकर्तुं पार्यते, अयमकण्ठखण्डयोविशेषः, एवं शिष्या अपि चत्वारो वेदितव्याः, यो व्याख्यानमण्डल्यामुपविष्टः सर्वमर्थ मक्बुध्यते पश्चान्न किमपि स्मरति स च्छिद्रकुटममः. योऽर्धमात्रं त्रिभागं चतुष्कोणहीनं वा सूत्रार्थमवधारयति यथावधारितं च स्मरति स खण्डकटाभः, यस्तु किश्चिदूनं धारयति स्मरति वा सोऽकण्ठाभः, सकलमप्याचार्योक्तं धारयति स्मरति च स सम्पूर्णकुटाभः. आद्योऽयोग्यः, शेषा यथोत्तर प्रवराः, चोलन्यां यथा जलं शीघ्र गलति तथा शिष्यस्य सूत्रार्थो यदा कर्णे प्रविशतस्तदैव विस्मृतौ स चालनीसमोऽयोग्यः तथा शैलच्छिद्रकुटचालनीभेदप्रदर्शनार्थ मुक्तं भाष्यकारेण
"सेलेयछिड्डचालिणि मिहोकहा सो उ उट्ठियाणं तु । छिडाह तत्थ विट्ठो सुमरिसु सरामि नेयाणिं ॥१॥ एगेण विसइ बीएण नीड कपणेण चालिणी आह । धन्नोऽत्थ आह सेलो जौं पविसइ नीइ वा तुम्भी।२।।"(वि.१४६३-४) चालनीप्रतिपक्षस्तापसखर्पर, तत्र द्रवमपि न स्रवति, परिपूर्णको नामघृतगलन सुगृही स कचवर' धारयति घृतमुज्झति एवं'
॥१६८॥
For Privale & Personal Use Only
Jain Education Inter
Hainelibrary.org
Page #173
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव० अवचर्णिः
॥१६९।।
"वक्खाणाइसु दोसं हिययंमि ठवेइ मुयइ गुणजालं । सो सीसो अअजोग्गो भणितो परिपूणगसमोणो ॥१॥" ननु सर्वज्ञमतेऽपि दोषसम्भवइ इत्ययुक्त, सत्यं, उक्तमत्र भाष्यकृता, "सम्बन्नुपमागाओ दोसा हुन सन्ति जिणमए केचि। ज अणुवउत्ताहणं अपत्तमासज्ज व भवन्ति" ||१| (वि० १४६६१ : हंस-क्षीरमुदकमिश्रितं उदकमपहाय क्षीरमापिबति, हसस्य हि जिवा अम्ला स्यात् , ततो यदा दुग्धमिश्रोदकमध्ये तां क्षिपति तदा जिह्वाया अम्लत्वगुणेन दुग्धे विराटिका भवति, ततो इंसो जलमुक्तवराटिकाभिः स्थित पयः पिचति, एवं सुशिष्योऽपि दोषान्मुक्त्वा गुणान् गुहणाति, स योग्यः ।
"सयमविन पिचड़ महिमा न य जूह' पिचर लोलियं उदयं विग्गहविकहाहि तहा अथक्कपुच्छाहि य कुसीमो" ||१|| (१४६८ वि.) अवि गोपदमिवि पित्रे सुठिो तणुअत्तणेण तुंडस्प । ण करेति कलुसमदगं मेसो एवं सुपीसोपवि || मशकः जलौका:-मसगोव्व तुर्द जच्चाइएहि किच्छुभए कुसीसोऽवि । जलूगा व अदुमंतो पिचड़ सुनीसोऽवि सुयनाणं ॥१॥ (वि० १४७०) । छइडेउ' भृमीए जह खीर पिइ दुट्ठ मज्जारी। परिसुदिढयाणपासे सिक्वइ एवं विणयभसी ॥१॥ जाहकः से हलकाभिधस्तिय विशेष:-पातुं थोब थोवं खीर पासाई जाहओ लिहइ । एमेव जि काउ पुच्छइ महमं न खेएइ ।।१।। गोउदाहरणं-एकेन धर्मार्थिना चतुर्णा द्विजानां गौदत्ता, आद्यश्चिन्तयति-कल्येऽन्यो दोहकः, किं दत्तैस्तृणादिभिः ? अन्येऽप्येवं, गौमता, अवर्णवादो लोके, अपु
गाथा-१३९
॥१६
Jain Education Intematonal
Page #174
--------------------------------------------------------------------------
________________
श्री धीरसुन्दरम् ० आव० अवचूर्णि
॥ १७० ॥
Jain Education Internadal
नर्लाभः एव शिष्या अपि चिन्तयन्ति, न केवलमस्माकमाचार्यो व्याख्यानयति, किन्तु प्रतीच्छकानामपि, ते एव विनयादिकं करिष्यन्ति, किमस्माकम् ? प्रतीच्छका अप्येवं चिन्तयन्ति निजशिष्या सर्व करिष्यन्ति, किमस्माकं कियत्कालावस्थायिनामिति । एवं तेषां चिन्तयतामपान्तराल एवाचार्यो विषीदति लोके तेषामवर्णवादः, गच्छान्तरे तेषां दुर्लभ सूत्रार्थी ते चतुर्द्विजा इवायोग्याः, एष एव गोदृष्टान्तः, प्रतिपक्षेऽपि योज्यः, आद्येन चिन्तितं यद्यहमस्पावारिं न दास्यामि ततः क्षुधा धातुक्षयादेषा मरिष्यति, लोकेऽवर्णवादः, गोहत्या च भवयति, दातव्यवच्छेदः एवं शेषैरपि लोके साधुवादोऽजनि लभन्ते च प्रभूतमन्यदपि गवादिकं, एवं विनेयानामपि विनयादि कुर्वतां गुरुः प्रसन्नो विद्या ददाति नान्यथा । भेरीदृष्टान्तः प्राग्वत् । आभीरमिथुनं घृतमन्त्री लाला विक्रयार्थं पत्तनेऽगात् गन्ध्या घृतभाजनान्युत्तारय तोस्तयोरेकस्मिन् भाजने प्रमादाद्भग्ने मिथः कलहं कुर्वन्यदपि बहुघृतं छर्दितं शेषं विक्रीयोत्सुरे गच्छन् मार्गे चौरैर्गन्त्री वृषभौ च हृतौ, एवं विनेया
थानीयमानो वा परुषवाराचार्येण शिक्षितोऽघिक्षेपपुरस्सर प्रतिवदति, यथा त्वयोक्तमह शिक्षितः किमिदानी निषे ? इत्यादि, स न केवलमात्मानं संसारे पातयति, किन्त्वाचार्यमपि खरपरुषप्रत्युच्चारणादिना तीव्रतीव्रतरकोपानलज्वालनात् स एकान्तेनाऽयोग्यः, प्रतिपक्षभावनायामपीदं कथानकं योज्यं, अन्याभीरयुग्मेन घृतघटे भग्ने मया भग्नः न त्वया भग्न इत्युक्तिः, त्वया सुष्ठु अर्पितो मया न सम्यग् गृहीतः एवं वदतोः प्रीतिः, एवं शिष्यो ब्रूते सुष्ठु न गृहीतं, गुरुब्रूते-सुष्ठु न दत्त, इत्थं ज्ञानवृद्धिः ॥ १३९ ॥ इत्थमाचार्य शिष्य
गाथा - १३९
॥१७०
Page #175
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव अवणिः |
॥१७॥
दोपगुणकऽथनलक्षणो व्याख्यानविधिरुतः, सम्प्रति कृतमङ्गलापचारो व्यावणितप्रसङ्गविस्तरः प्रदर्शितव्याख्यानिधिः, उपोद्घातं प्रतिपादयति
उद्देसे १ निदेसे २ निगमे ३ खित्त ४ काल ५ पुरिसे ६अ। कारण ७ पच्चय ८ लक्खण ९ नए १० समाआरणा ११ ऽणुमए १२॥१४०॥
कि १३ कइविहं १४ कस्स १५ कहिं १६ केसु १७ कहं १८ केच्चिरं १९ हवइ कालं । कइ २० संतर २१ मविरहिअं २२ भवा २३ गरिस २४ फासण २५ निरूत्ती २६॥१४१॥
उद्देशो वाच्यः, एवं सर्वेषु क्रिया योज्या, उद्देशः-सामान्याभिधानमध्ययनमिति, निर्देश:-विशेषाभिधानं सामायिकमिति, निर्गमः-कुतोऽस्य सामायिकाध्ययनस्य निर्गमनं ?, क्षेत्रं कस्मिन् लोकक्षेत्रे इद प्रादुर्भूतं ? कालः कस्मिन् काले ?, पुरुषश्च कुतः पुरुषादिदं प्रवृत्त ? कारणं कि कारणं गौतमादयः शृण्वन्ति ?, प्रत्याययतीति प्रत्ययोऽन्तर्भूतण्यर्थादल्प्रत्ययः, केन प्रत्ययेन भगवतेदमुपदिष्टं ?, को वा गणधराणां श्रवणे प्रत्यय इति ?, लक्षण-श्रद्धानादि, नया-नैगमाद्याः, तेषां नयानां समवतरणं, क्व नयाः समवतरन्ति ?, अनुमतं कस्य व्यवहारादेर्नयस्य किं अनुमतं ?, सामायिक कि?, कतिविध सामायिकं ?, कस्य सोमायिकं ?, क्व क्षेत्रादौ सामायिकं ?. केषु द्रव्येषु सामायिकं ? कथं-केन प्रकारेण सामायिकमवाप्यते ? कियत्कालं स्यात् सामायिकं',
गाथा-१३९ १४०-१४१
॥१७१।
For Private & Personal use only
Page #176
--------------------------------------------------------------------------
________________
श्रीधर सुन्दरसू० आव० अवचूर्णिः
॥ १७२ ॥
Jain Education Interna
कियन्तः प्रतिपद्यन्ते पूर्व प्रतिपन्ना वा १, सान्तर निरन्तर वा यदि सान्तर तर्हि किमन्तर स्यात् १, अविर
far कालं प्रतिपद्यन्ते ?, उत्कृष्टतः कियतो भवान् यावदवाप्यते सामायिकं ?, आकर्षणमासकर्णी, ग्रहणमिति भावः तत्र क्रियन्त आकर्षा एकभवे अनेकभवेषु वा ?, स्पर्शना-कियत्क्षेत्र सामायिकवन्तः स्पृशन्ति, निश्चिता उक्तिर्निरुक्तिर्णा सामायिकानां वकव्या, एप उपोद्घातमूलद्वारगाथाद्वय समासार्थः ॥ १४०-१४१ ॥ अवयवार्थ तु प्रतिद्वार निर्मुक्तिकृदेव वक्ष्यति उद्देशद्वारावयवार्थमाह
- नामं ठवणा दविए खेत्ते काले समास उद्देसे ।
उद्देसुसंमि अ भावंमि अ होइ अट्टमओ ॥ १४२॥
यस्य जीवादेद्देश इति नाम क्रियते स नाम्ना उद्देशः, उद्देश इत्यक्षरन्यासः स्थापनोद्देशः, द्रव्यविषय उद्देशो द्रव्योद्देशो, द्रव्यपतिरित्यादि, एवं क्षेत्रकालयोरपि समासः - सक्षेप स्तद्विषय उद्देशः समासोद्देशः, स चाङ्गनस्कन्धाध्ययन मेदात् त्रिधा तत्राप्यङ्गसमासोद्देशो द्विधो यथा इदमङ्ग अयं तद्ध्येता तदर्थज्ञो वा अङ्गीति एवं श्रुतस्कन्धसमासोदेशाध्ययन समासाद्देशावपि वाच्यौ, उद्देशोऽध्ययन विशेषस्तस्यादेश उद्देशोद्देशः यथाऽयमुदेश इति उद्देशाध्ययनादुद्देशार्थज्ञानाद्वाऽयमुद्देशवानिति भावोदेशोऽय भाव इत्यादि ॥ १४२॥ अथोद्देशव्याख्यानेन निर्देशः ख्यद्वितीयद्वारमाह
॥ १७२॥
Binelibrary.org
Page #177
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव० अवचूर्णि : ॥ १७३ ॥
एमेव य निद्देसो अद्रविहो सोऽवि होइ णायव्वो ।
अविमुद्दे विमेओ होड़ निहंसो ॥ १४३॥
यथाऽष्टविध उद्देश उक्तः, एवमेव च निर्देयोग्टविध एव भवति ज्ञातव्यः किन्त्वविशेषितः सामान्यनाम - स्थापनादिगोचर उद्देशः, विशेषतस्तु नामादिविषयो भवति निर्देशः, यथा नामनिर्देशो जिनभद्र इत्याद्यभिधानं, स्थापनाविशेषाभिधान' स्थापनानिर्देशः, विशेषेण द्रव्याभिधान' द्रव्यनिर्देशो यथाऽयं गोरित्यादि, एवं क्षेत्रनिर्देशो भग्तमित्यादि, कालनिर्देशः समय इत्यादि, समामनिर्देश आचागङ्ग आवश्यकश्रुतस्कन्धः सामायिक वेति, उद्देशनिर्देशः शस्त्रपरिज्ञादेगयो द्वितीयो वा, भावनिर्देश औदयिक इत्यादि. इह समासोद्देशनिर्देशाभ्यामधिकारः, कथ ? अध्ययनमिति समासोद्देशः सामायिक' इति समासनिर्देशः, इद च सामायिक नपुंसकम्अम्य च निर्देष्टा त्रिविधः स्त्री प्रमान नपुंसकं च ॥ १४३ ॥ तत्र को नयः किं निर्देशमिच्छतीत्यमुमर्थमाहदरिति णेगमणओ णिसं संगहो य ववहारे । ।
निमगमज्जमओ उभयसरित्थं च सहस्म ॥१४४॥
द्विविधम निर्देश्यवशान्निहें शकवशात्र नैगमनयो निर्देशहितीति त्रियाध्याहारः कुत: १, लोकसंव्यवहारप्रवणत्वान्नैक गमत्याच्चास्य, लोके चोभयथा निद्देशप्रवृत्तिरुपलभ्यते, निर्देशिवशाद्यथा
वासवदत्ता प्रिय
गाथा - १४३
१४४
॥१७३॥
Page #178
--------------------------------------------------------------------------
________________
गाथा-१४४
श्रोधोरसुन्दरसू० आव० अवणिः
॥१७४॥
दर्शना इत्यादि, निर्देशकवशाच्च यथा मनुना प्रोक्तो ग्रन्यो मनुः, लोकोत्तरेऽपि निर्देशवशाद्यथा षड्जीवनिका, निर्देशकवशाज्जिनवचनं कापिलीयमित्यादि, एवं सामायिकमर्थरूप रूढितो नपुंसकमितिकृत्वा नैगमस्य निर्देश्यवशान्नपुंसकनिर्देश एव, तथा सामायिकवतः स्त्रीपुनपुंसकलिङ्गत्वात्तत्परिणामानन्यत्वाच्च सामायिकस्यार्थरूपस्य स्त्रीपुनपुंसकलिङ्गत्वाविरोधमपि मन्यते नगमः, तथा निर्दिष्ट वस्त्वङ्गीकृत्य सङ्ग्रहो व्यवहारश्च निर्देशमिच्छतीति वाक्यशेषः, अ भावना-वचन ह्यर्थप्रकाशकमेवोपजायते प्रदीपवद्यथा हि प्रदीपः प्रकाश्यं प्रकाशयन्नेवात्मरूपं प्रतिपद्यते, एवं धनिरपि अर्थ प्रतिपादयन्नेवात्मरूप प्रतिपद्यमानः अर्थादात्मलाभ लभते इति व्यवडियते, तस्मान्निर्दिष्टवशान्निर्देशप्रवृत्तिः, ततश्च सामायिकमर्थरूपं रूढितो नपुंसकमतस्तदङ्गीकृत्य सङ्ग्रहोव्यवहारश्च नपुसक निर्देशमिच्छति, अथवा सामायिकवतस्त्रिलिङ्गत्वात्तत्परिणामानन्यत्वाच सामायिकार्थस्य त्रिलिङ्गतामपि मन्यते, तथा निर्देशकसचमङ्गीकृत्य सामायिक निर्देशमृजुसूत्रो मन्यते वचनस्य वक्तुराधीनत्वात्तत्पर्यायत्वात्तद्भावभावित्वाच्च, ततश्च यदा पुरुषो निर्देष्टा तदा पुल्लिङ्गता, एवं स्त्रीनपुसकयोजनापि कार्या, तथा उभयसदृशंनिर्देश्य निर्देश्यकसदृशं समानलिङ्गमेव वस्त्वङ्गीकृत्य शब्दस्य निर्देशप्रवृत्तिरिति वाक्यशेषः, अयमर्थः- सउपयुक्ता हि निर्देष्टा निर्देशादभिन्न एव, तदुपयोगानन्यत्वात् , ततश्च पुसः पुंमांसमभिदधतः पुंनिर्देश एव, एवं स्त्रियाः स्त्रियं प्रतिपादयन्त्याः स्त्रीनिद्देश एव, क्लोवस्य क्लोबमभिदधानस्य क्लीवनिर्देश एव, यदा तु पुमान् स्त्रियमभिधत्तं तदा स्त्रिया उपयोगानन्यत्वात् स्त्रीप एव.सौं, निर्देश्य निर्देशकयोः समानलिङ्गतैव, एवं सर्वत्र योज्या,
॥१७४॥
Page #179
--------------------------------------------------------------------------
________________
श्री चोरसुन्दरसू० आव० अवचूर्णिः ॥१७५॥
असमान लिङ्गनिर्देष्टाऽस्यावस्त्वेव यदा पुमान् पुमासं खियं चाह कुास्तस्य पुरुषता ? स्त्रीविज्ञानोपयोगभेदाभेदविकल्पद्वारेण पुरुपस्त्रीत्वापत्तेः, अन्यथा वस्त्वभावार ङ्गात् तस्मादुपयुक्तो यमर्थमाह स तद्विज्ञानानन्यत्वातन्मय एव तन्मयत्वाच्च तत्समानलिङ्गनिद्देशः, ततश्च सामायिकवक्ता तदूपयोगानन्यत्वात्सामायिकं प्रतिपादयनात्मानमेवाह, यतस्तस्मात्तस्य समानलिङ्गभिधान एवामी, रूढितश्च सामायिकार्थरूपस्य नपुंसकत्वास्त्रियः पुंसो नपुंसकस्य वा प्रतिपादयतः सामायिकं नपुंसकलिङ्ग निर्देश एव, अमूनि च सर्वनयमतानि समुदितानि प्रमाणं ||| १४४ || निर्गमरूपं तृतीयद्वारमाह
नाम ठवणा दविए खित्ते काले तव भावे अ ।
एसो उनग्गमस्स णिक्खेवा छव्विहो होइ ॥ १४५ ॥
द्रव्यनिग्रमः मचित्ताचित्तमित्रभेदभिन्नः, तत्र सचित्तात्स चित्तस्य यथा भूमेरकुरस्य, मिश्रस्य यथा पतङ्गस्य, अचित्तस्य यथा वाष्पस्य तथा मिश्रात्सचेतनस्य यथा देहात्कुमिकस्य मिश्रस्य यथा स्त्रीदेहाद् गर्भस्य, अचित्तस्य यथा देहाद्विष्ठायाः, अचित्तात्स चित्तस्य यथा काष्ठात्कृमिकस्य, मिश्रस्य यथा काष्टोद् घुणकस्य, अचित्तस्य यथा काष्ठाद् घुणचूर्णस्य, कालनिर्गमः कालो ह्यमूर्त्तः, तस्य तथाप्युपचारतो वसन्तस्य निर्गम इत्यादि, भाव निर्गमः पुद्गलाद्वर्णादिनिर्गमो जीवात् क्रोधादि निर्गमः, तयोर्वा पुद्गलजीवयोर्वर्णविशेषः
गाथा - १४५
॥१७५
Page #180
--------------------------------------------------------------------------
________________
गाथा
श्रीधीरसुन्दरसू० आव०अवचूर्णिः
॥१७६॥
१४६
क्रोधादिभ्यो निर्गमः, इह च प्रशस्तभावनिर्गममात्रणाप्रशस्तभावापगमेन वाऽधिकारः, शेषैरपि तदङ्गत्वात् , इह च द्रव्यं भगवान् बर्द्धमानः, क्षेत्र महासेनवनं, कालः प्रथमपौरुषीरूपः, भावश्च भावपुरुषो बर्द्धमानरूपः, एतानि सामायिकरूपप्रशस्तभावनिर्गमाङ्गानि द्रष्टव्यानि ॥१४५॥ तच्च सर्व महावीरलक्षणद्रव्याधीनं अतस्तस्यैव प्रथमतो मिथ्यात्वादिभ्यो निर्गमममिधिसुराह
जह मिच्छत्ततमाओ विणिग्गओ जह य केवलं पत्तो ।
जह य पयासिअमेयं समाइअं तह पवक्खामि ॥ इयं गाथाऽन्यकत की वृत्तावव्याख्याता च ।
पंथं किर देसित्ता साहणं अडविविप्पणट्ठाणं ।
सम्मत्तपढमलंभो वोद्धव्वो वद्धमाणस्स ॥१४६॥ पन्थानं किलेत्याप्तवादे देशयित्वा-कथयित्वा साधुभ्यः 'अडवित्ति' सप्तम्या लोपः अटव्यां पथो विप्रनष्टेभ्यः-पग्भ्रिष्टेभ्यः, पुनस्तेभ्य एव देशनां श्रुत्वा सम्यक्त्वं प्राप्तं, एवं सम्यक्त्वप्रथमलाभो बोद्धव्यो वमानस्य, भावार्थ कथानकात् ज्ञेयः ॥१४६॥ एतदेव दर्शयन् गाथाद्वयमन्तर्भाष्यकृदाह
॥१७६॥
Jain Education Intera
For Privale & Personal use only
Page #181
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव० अवचणिः
॥१७७॥
अवरविदेहे गामस्स चिंतओ रायदारुवणगमणं । साहूभिक्खनिमित्तं सत्थाहीणे तहिं पासे ॥१॥ (भा.) दाणन्न पंथनयणं अणुकंप गुरू कहण सम्मत्तं ।
सोहम्मे उववण्णो पलियाउ सुरो महिइढीओ ॥२॥ (भा.) अपरे विदेहे ग्रामस्य चिन्तकः, 'रायदारुवणगमणं'ति अत्र निमित्तशब्दलोपात्तच्छब्दलोपो द्रष्टव्यः, राजदारुनिमिमित्तं तस्य वनगमनं, स साधून मिक्षानिमितं सार्थाष्टाद्मन् तत्र दृष्टवान् ,परमभक्त्या दानमनपानस्य नयनं-प्रापणं पथि, तदनन्तरमनुकम्पया गुरोधमकथनं, ततः सम्यक्त्वप्राप्तिः, तत्प्रभावान्मृत्वा सौधमें उत्पन्नः, पल्योपमायुः सुगे महद्धिकः ॥ भा. १-२॥
लक्ष्ण य सम्मत्तं अणुकंपाए उ सो सुविहियाणं । भासुरवरबोंदिधरा देवो वेमाणिओ जाओ ॥१४७॥ चइऊण देवलोगा इह चेव य भारहमि वासंमि । इक्खोगकुले जाओ उसभसुअसुओ मरोइत्ति ॥१४८॥
गाथा
॥१७७॥
Jain Education international
For Private & Personal use only
Page #182
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव अवचूर्णिः
॥१७८॥
स ग्रामचिन्तकः सुविहितानामनुकम्पया-परमभक्त्या तेभ्यः सम्यक्त्वं लब्ध्वा च भास्वरा-दीप्तिमतीं वरां-प्रधानां बोन्दी-तनु धारयति भास्वरवरबोन्दिधरः देवो वैमानिको जात इति. निक्तिगाथार्थः ॥१४७।।
देवलोकात्स्वायुः क्षये च्युत्वा इहैव भारतवर्षे इक्ष्वाकुकुले जात:-उत्पन्नः ऋषमसुतसुतो मरीचिरिति नाम्ना, सामान्येन ऋषभपौत्रः ॥१४८॥ यत एवमत:
इक्खागकुले जाओ इक्खागकुलस्स हाइ उप्पत्ती ।
वुलगरवंसेऽईए भरहस्स सुओ मरीइत्ति ॥१४९॥ इक्ष्वाकूणां बुलं इक्ष्वाकुकुलं तस्मिन् जातः-उत्पन्नः भरतस्य सुतो मरीचिरिति योगः, पूर्व सामान्ये ऋषभपौत्रत्वाभिधाने सतीदं विशेषाभिधानमदुष्टमेव, स च कुलकरा वक्ष्यमाणास्तेषां वंशः-प्रवाहस्तस्मिन्नतीतेअतिक्रान्ते जातः, यत एवं तत इक्ष्वाकुकुलस्य भवति उत्पत्तिर्वाच्येति शेषः शेऽतत्र कुलकरवंशऽतीते इत्युक्तम् ।।१४९।। अतः प्रथमं कुलकराणामेव यस्मिन् काले क्षेत्रे च प्रभवस्तदाह
ओसप्पिणी इमीसे तइयाएँ समाएँ पच्छिमे भागे । पलिओवमट्टभाए सेसंमि उ कुलगरुप्पत्ती ॥१५०॥
गायी-१६
॥१७८
For Private & Personal use only
Page #183
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचर्णिः
॥१७९||
अस्यामवस पिण्यां वर्तमानायां या तृतीयसमा-सुषमदुष्पमाभिधाना तस्यां यः पश्चिमभागस्तस्मिन् पलयोपमाष्टभागे शेषे तिष्ठति सति कुलकरोत्पत्तिरभृदिति वाक्यशेषः ॥१५०।। कुत्रक्षेत्रे इत्याह
अद्धभरहमज्झिल्लुतिभागे गंगासिंधुमज्झमि ।।
इत्थ बहुमज्झदेसे उप्पण्णा कुलगरा सत्त ॥१५१॥ अद्धभातमध्यत्रिभागे गङ्गासिन्धुिमध्येऽत्र बहुमध्यदेश, नतु पर्यन्तेषु, वैतादयपर्वतादारतो ग्राह्यमद्ध भरतम् ॥१५१|| पुन्वभवकुलगराणं उसमजिणिंदस्स भरहरण्णो अ । इक्खागकुलुप्पत्ती णेयधा आणुपुबीए ॥१॥ इयं गाथाऽन्यकर्त की अव्याख्याता च
पुवभवजम्मनामं पमाणं संघयणमेव संठाणं ।
वणित्थियाउ भागा भवणावाओ य णीई य ॥१५२॥
कुलकराणां पूर्वभवा वक्तव्याः, जन्म नाम प्रमाणानि संहननं च, एवः पूग्णार्थः, वर्णाः स्त्रियः आयुः भागाः कम्मिन् वयोमागे कुलकरत्व जातं ?, भवनेषूपपातो. भवनापपातश्च, भवनग्रहणं भवनपतिनिकायेषु उपगातो, नान्योति दर्शनार्थ, नीतिश्च-हकारादिः ॥१५२।। तत्र प्रथमदारमाह
गाथा-१५
१५
॥१७९॥
Jain Education international
For Private & Personal use only
Page #184
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरम् ० आव ० अवचूर्णि 1182011
अवरविदेहे दो वणिय वयंसा माइ उज्जुए चेव ।
क. लगया इह भरहे हत्थी मणुओ अ आयाया ॥ १५३॥ सिणेहकरणं गयमारुहणं च नामणिफत्ती । परिहाणि गहि कलहो सामत्थण विन्नवण हति ॥ १५४ ॥
द
विमलवाहन इति, 'सामत्थण 'त्ति देशी
अपरविदेहे द्वौ वणिग्वयस्यावभृतां एकेा मायी अपरश्च ऋजुरेव, तौ कालगताविह इह भरते आयात, मायी हस्ती जातः इतरा मनुष्यश्च हस्ती मनुष्य वातावित्येतेन जन्मद्वार प्रतिपादितं ज्ञेयं, दट्ठ- दृष्टवा परस्परस्नेहकरणं गजारोहणं च नामनिर्वृत्तिः, विमलं वाद्दनं- हस्तिलक्षणमस्य जातमिति गच्छता च कालेन कल्पद्रुमाणां परिहाणिः, ततः प्रभूता-प्रभूततरागृद्धिः ततः कलहः, वचनः पर्यालोच मुच्यते, ततो विमलवाहास्य विज्ञापयामास, तैरपि अधिपति चक्रे, स च तेषां दण्डं चकार'हा' इति, ततेा हकार नीतिप्रवृत्तिः, स च जातजातिस्मृतिः, तस्य चन्द्रयशाः प्रिया. तयोर्युग्मं जातं एवं क्रमेणैकस्मिन् वंशे सप्तकुलकरा उत्पन्नाः, पूर्वभवाथ कुलकराणां प्रथमानुयोगतो ज्ञेयाः, जन्म पुनरिदेव सर्वेषां द्रष्टव्यं गतं जन्मद्वारम् || १५३ - १५४ ॥ अथनामद्वारमाह
गाथा- १
186911
Page #185
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचणिः
॥१८१॥
पढमित्थ विमलवाहण चक्खुम जसमं चउत्थमभिचंदे ।
तत्तो अ पसेणइए मरुदेवे चेव नाभी य ॥१५५॥ प्रथमोऽत्र विमलवाहनः. १, चक्षुष्मान् २, यशस्वी ३, चतुर्थोऽभिचन्द्रः ४, पञ्चमः प्रसेनजित् ५, षष्ठो मरूदेवः ६, सप्तमो नाभिरिति ७ ॥१५५ । अथ प्रमाणद्वारार्थमाह
णव धणुसया य पढमो अट्ठ य सत्तद्धसत्तमाइं च ।
छच्चेव अद्धट्ठा पंचसया पण्णवीसं तु ॥१५६॥ नवधनुः शतानि प्रथमः, अष्टौ च २, सप्त ३, अद्धमप्तमानि च ४, षडेव ५, अर्द्धषष्ठानि ६, सर्वत्र शतशब्दो योज्यः, पशञ्चतानि पञ्चविंशति च ७, अन्येऽन्त्यपादमेवं पठन्ति-पञ्चशतानि पञ्चविंशत्यधिकनि, ॥१५६।। अथ संहननसंस्थाने आह
वज्जरिसहसंघयणा समचउरंसा य हंति संठाणे ।
वणंपि य वुच्छामि पत्तेयं जस्स जो आसी ॥१५७॥ वर्षभसंहननाः सर्व एव : समचतुरस्राश्च भवन्ति संस्थानविषये निरुप्यमाणे, अथ वर्णद्वारसंबन्धमाहवर्णमपि च वक्ष्ये प्रत्येकं यस्य य आसीत् ॥१५७॥
गाथा-१५५
५६-५७
॥१८॥
4
Sain Education International
For Privale & Personal use only
Page #186
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव अवणिः |
१८२॥
गाथा-१५८ १५९-६०
चक्खुम जसमं य पसेणइअं एए पिअगुवण्णाभा ।
अभिवंदा ससिगोरो निम्मलकणगप्पभा सेसा ॥१५८॥ चक्षष्मान् यशस्वी च प्रसेनजिच्च एते निशुवर्णाभाः, नीलवर्णा इत्यर्थः, अभिचन्द्रः शशिवगौरः, निर्मलकनकामाः शेषास्त्रयः ॥१५८॥ अथ स्त्रीद्वारमाह
चंदजसचंदकंता सुरूव पडिरूव चक्खुकंता य ।
सिरिकंता मर.देवी कुलगरपत्तीणनामाई ॥९५९।। चन्द्रयशा १ चन्द्रकान्ता २ सुरुपा ३ प्रतिरुपा ४ चक्षुःकान्ता च ५ श्रीकान्ता ६ मरुदेवी ७,. कुलकरपत्नीनां नामानि ॥१५९॥
संघयणं संठाणं उच्चतं चेव कुलगरेहि समं ।
वण्णेण एगवण्णा सव्वाआ पियंगुवण्णाओ ॥१६०॥ संहननं संस्थानमुच्चस्त्वं चैव कुलकरैरात्मीयैः सम-अनुरूपं आसां कुलकरस्त्रीणां, किन्तु प्रमाणेनेषन्यूना इति सम्प्रदायः, तथापीपदन्यत्वान भेदाभिधानं, वर्णेनैकवर्णाः सर्वाः प्रिय गुवर्णाः ॥१६०।। अथायूारमाह
॥१८२।।
Jain Education Inte!
For Private & Personal use only
Page #187
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव० अवचणिः
॥१८॥
पलिओवमदसभाए पढमस्साउं तओ असंखिज्जा ।
ते आणुपुविहीणा पुव्वा नाभिस्स संखेज्जा ॥१६१॥ पलयोपमस्य दशभागः प्रथमविमलवाहनस्यायुः, ततोऽन्येषां चक्षुष्मदादीनामसंख्येयानि पूर्वाणीति योगः, तान्येवानुपूर्त्या अनुक्रमेण हिनानि, नाभेः सख्येयान्यायुष्कं. अन्ये तु व्याचक्षते-पलयोपमदशभागः प्रथमस्यायुष्कं, ततो द्वितीयस्यामङ्ख्येयाः इति असंख्येयताः पल्योपमामख्येयभागा इति वाक्यशेषः, ते एवानुपूर्ध्या हीनाः शेषाणामायुः तावद्यावत्पूर्वाणि नामेः महाव्येयानीति, अविरुद्धा चेयं व्यारव्या, अपरे व्याचक्षने-प्रथमस्य प्राग्वत्, ततः शेषाणाममाव्येया"इति समदितानां पल्योपमा माव्येयभागाः, किमुक्त' स्यात् ? द्वितीयस्य पल्योपमामख्येयभागः, शेषाणां ततः एवासङ्ग्व्येयभागोऽमख्येयभागः पात्यते तोवद्याबन्नामेरसख्येयानि पूर्वाणि, इदं पुनरपव्याख्यान, कः ? पञ्चानापमन्येयभागानां पल्यापमचत्वारिंशत्तमसंख्यभागानुपपतेः, कथ ? पलयोपमं विंशतिर्भागाः क्रियन्ने, तदष्टमागे कुलकगेत्पत्तिः. प्रथमस्य दशभाग आयुः शेषाणां पञ्चानामधरुपात् चत्वारिंशत्तमभागाः दम ख्यातोऽसख्यातो भागः आयुम्तथा तदद्ध किञ्चिन्यून स चत्वारिंशत्तमो भागोऽवतिष्ठते, यतः कतविंशतिभागपल्योपमम्याष्टमागे इद' स्यात्, ततोऽपि दशभागे दौदावायातौ, गता अर्धादसख्याताः पञ्चभागाः, यदधं किच्चिन्नयन म चत्वारिंशनमो:भागोऽवनिष्ठते स च सङ्ख्ये
गाथा-१६१
॥१८॥
For Private & Personal use only
Page #188
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू०
आव अवचूर्णिः
॥१८४॥
यतमस्ततश्च कालो न गच्छति, आह-अत एव नाभेरसख्येयानि पूर्वाण्यायुष्कमुक्तमिति उच्यते, इंदमयुक्त चैतत् मरूदेव्याः सख्येयवर्षायुष्कत्वात् नहि केवलज्ञानमसंख्येयवर्षायुषां स्याद्, अतो नाभेरपि संख्येयवर्षायुष्कत्व ॥१६१॥ यत आह
जं चेव आउयं कुलगरा तंणं चेव होइ तासिपि ।
जं पढमगस्स आउं तावइयं चेव हत्थिस्स ॥१६२॥ यदेवायुः कुलकराणां प्रागुक्त तदेव तत्प्रमाणमित्यर्थः, तासामपि-कुलकरांनानां, यत्तु प्रथमस्य कुलकरस्यायुः तावदेव भवति हस्तिनः, एवं शेषकुलकरहस्तीनामपि कुलकरतुल्यं द्रष्टव्यम् ॥१६२॥ अथ भागद्वारमाह
जं जस्स आउयं खलु तं दसभागे समं विभइऊणं ॥
मज्झिल्लट्ठतिभागे कुलगरकालं वियाणाहि ॥ १६३ ॥ यद्यस्यायुकं खलु तद्दशमागान् समं विभज्य मध्यमेऽण्टभागात्मके त्रिभागे कुलकारकालं विजानीहि ॥१६३।। अमुमेवमर्थ प्रगटयति
गाथा-१६१
६२-६३
॥१८४॥
For Private&Personal Use Only
ateibrary
Jain Education in
Page #189
--------------------------------------------------------------------------
________________
श्रीधोरसुन्दरसू० आव० अवचणिः
॥१८॥
पढमो य कुमारत्ते भागो चरमो य वुड्ढभावंमि ।
ते पयगुपिज्जदोसा सब्वे देवेसु उववण्णा ॥ १६४ ॥ तेषां दशानां भागानां मध्ये प्रथमश्च कुमारत्वे गृह्यते भागः, चरमश्च वृद्धभावे, शेषा मध्यमा अष्टौ भागाः, कुलकरकालः, अत एवोक्त-मध्यमाष्टत्रिमागे इति मध्यमाश्च तेऽष्टौ च मध्यमाष्टौ ते एव त्रिभागस्तस्मिन् , अथोपपातद्वारमाह-ते प्रतनुरागद्वेषाः, प्रेम-रागः सर्वे विमलवाहनादयः ॥१६४॥ केषु देवावित्याह
दो चेव सुवण्णेसुं उदहिकुमारेसु हंति दो चेव ।
दो दीवकुमारेसुं एगो नागेसु उववण्णो ॥ १६५ ॥ द्वौ एव च सुपर्णकुमारेषु उदधिकुमारेषु देवेषु द्वावेव च भवतः, द्वौ द्वीपकुमारेषु, एको नागकुमारेषूपपत्रः ॥१६५।। यथासंख्य हस्तिनां स्त्रीणां चोपपातमाह
हत्थी छच्चित्थीओ नागकुमारेसु हुँति उववण्णा । एगा सिद्धि पत्ता मरुदेवी नाभिणो पत्ती ॥१६६॥
गाथा-१६४
॥१८५/
For Private & Personal use only
Page #190
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव अवचर्णिः ।१८६।।
गाथा-१६६ १६७-६८
हस्तिनः सप्तापि षट् च त्रियो नागकुमारेधूपपन्नाः, अन्ये ब्याचक्षते-हस्ती एकः षट् च खियो नागकुभारेषु, शेषैर्नाधिकार इति, एका सिद्धि प्राप्ता मारुदेवी नामेः पत्नी ॥१६६॥ अथ नीतिद्वारमाह--
हक्कारे मक्कारे धिक्कारे चेव दंडनीईओ ।
वुच्छं तासि विसेसं जहकमं आणुपुब्बीए ॥ १६७ ॥ हक्कारमकाधिक्काराश्चैव दण्डनीतयो वर्तन्ते, वक्ष्ये तासां विशेष यथाक्रम-या यस्येति आनुपूर्व्यापरिगट्या ॥१६७।।
पढमबीयाण पढमा तइयचउत्थाण अभिनवा बीया ।
पंचमढुस्स य सत्तमस्स तइया अभिनवा उ ॥१६८ ॥ प्रथमद्वितीययोः कुलकरयोः प्रथमा हक्काराख्या, तृतीयचतुर्थयोरभिनवा द्वितीया मकाराख्या, स्वल्पापराधे प्रथमा, महापराधे द्वितीया इति साऽभिनवा, पञ्चमष्ठपष्ठयोः सप्तमस्य च तृतीयाभिना तूत्कृष्टा, द्वितीया मध्यमा, आद्या जघन्या, तिस्रोपि लघुमध्यमोत्कृष्टापरायेषु ॥१६८।।
॥१८॥
Jain Education Intel
For Privale & Personal use only
Page #191
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव० अवणिः
॥१८७॥
सेसा उ दंडनीई माणवगनिहीओ होति भरहस्स ।
उसभस्स गिहावासे असकओ आसि आहारो ॥१६९ ॥ शेषा तु दण्डनीतिः चारकच्छविच्छेदलक्षणा भरतस्य माणवकनिधेः सकाशाद्भवति, इयमत्र भावनाकोपाविष्करणे नरे इतः स्थानान्मा यासीरित्येवं यत्परिभाषगं, यश्च मण्डलिबन्धो यथा नोऽस्मात्प्रदेशाद्गन्तव्यमित्येवंरुपे द्वे दण्डनीती ऋषभस्वामिना प्रवर्तिते, वर्तमानक्रियाभिधानमिह क्षेत्रे सर्वावसर्पिणीस्थितिदर्शनार्थ, अन्योस्वप्यतीतास्वेष्यासु वाऽवसर्पिणीषु अयमेव न्यायः प्रायो नीत्युत्पादे, तस्य भग्तस्य पितुरुषभम्य गृहवासे असम्कृत आसीदाहारः, स्वभावसंपन्न इत्यर्थः, तस्य हि देवेन्द्रादेशादेवकुरूत्तरकुरूभ्यः स्वादूनि फलानि क्षीरोद काचोदकमुपनीवन्तः ।।१६९।। इयं मूलनियुक्तिमाथा एतानेव मलभाष्कृद् व्यारध्यानयनाह
परिभासणा उ पढमा मंडलिवंधमि होइ बीया उ।
चारग छविछेआई भरहस्स चउव्विहो नोई ॥३ भा०॥ परिभाषणा प्रथमा, मण्डलिबन्धश्व-परितो रेखाकरणं भवति द्वितीया तु, एते द्वे प्रागुक्ते युगादिदेवप्रवर्तिते, तृतीया चारकलक्षणा भरतेन, माणवक निधि परिभाव्य प्रवर्तिता, चतुर्थी छविच्छेदा-हस्तपादनासिका
गाथा-१६९
॥१८७॥
For Privale & Personal Use Only
wwww.ininelibrary.org
Page #192
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव० अवचूर्णिः
॥१८८
दिच्छेद आदिशब्दाच्छिरःकर्तनादिग्रहः, सापि एताश्रतस्रोऽपि यथाक्रममल्पगुरुगुरुतरगुरुतमापराधविषयाः, आधे नीती ऋषभनाथेनैवोत्पादिते. अन्ये तु माणवकनिरुत्पन्ने इति, भरतस्य चतुर्विधा नीतिरभृदित्यर्थः, हारिभद्रीयवृत्तौ तु चतुर्विधापि भरनेनैव प्रवर्तितेति मा०३॥ अथ पाक मूचितमिक्ष्वाकुवंशमाह
नाभी विणीअभूमी मरुदेवी उत्तरा य साढा य ।
राया य वइरणाहो विमाणसवट्ठसिद्धाओ ॥१७०॥ इयं नियुक्तिगाथा प्रभूतार्थवती, अस्यां च प्रतिपदं क्रियाध्याहारः कार्यः, नाभि कुलकरोऽभूत् , तस्य विनीता भूमी प्रायोऽवस्थानमासीत्. मरूदेवी तस्या भार्या, राजा च प्राग्भवे वैरनामः सन् प्रव्रज्यां गृहीत्वा तार्थकुनामकर्म बद्धवा मृत्वा सर्वार्थसिद्धिमवाप्य ततश्च्युत्वा तस्य मरुदेव्यास्तस्यां विनीताभूमौ ऋषभनाथः सञ्जातः, तस्योत्तराषाढानक्षत्रमासीत् ॥१७०॥ अधुना यः प्राग्मवे बज्रनाभो यथा च तेन सम्यक्त्वमा यावतो वा भवान् प्राप्तसम्यक्त्वः संसार' पर्यटितो तथा च तेन तीर्थकन्नामगोत्रं बद्धमित्यमुमेवार्थमाह
धणसत्थवाह घोसण जइगमण अडविवासठाणं च । बहुवोलीणे वासे चिंता घयदाणमासि तया ॥१७१॥
गाथा-७०-८
॥१८८॥
For Private & Personal use only
Page #193
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचर्णिः
॥१८९॥
गाथा-१७१-७२
इयं गाथाऽन्यकतका, आये भवे धनः सार्थवाहः, उत्तरकुरुषु मिथुनकः, सौधर्म सुरः, गन्धिलावती. विजये महाबलो राजा, ईशाने ललिताङ्गो देवः, महाविदेहे वज्रधः, उत्तरकुरुषु मिथुनकः, सौधर्मे देवः, विदेहेषु वैद्यः, अच्युते देवः, विदेहे वज्रनामश्चक्री, सर्वार्थसिद्धिविमाने देवः, ऋषभच, एतानेव क्रमेण विवरीषुराह ॥१७१।। धणसत्थवाह० धनसार्थवाह आसीत् , वसन्तपुर प्रतिचिचलिषुर्घोषणां कृतवान् , तेन सह यतीनां गमनमभूत् , अव्या वासस्थानं च, बहुव्युत्क्रान्ते वर्षाकाले धनस्य चिन्ताऽभूत् , घृतदानमासीत्तदा ।
उत्तरकुरु सोहम्मे महाविदेहे महब्बलो रायो।
ईसाणे ललियंगो महाविदेहे वहरजंघो ॥१॥ (प्रक्षिप्ता) इयं गाथाऽन्यकत की, उत्तरकुरुषु मिथुनकं, सौधर्मे देवः, महाविदेहे महाबलो राजा, विदेहे वज्रजङ्घः ॥१७१॥
उत्तरकुरु सोहम्मे विदेहि तेगिच्छियस्स तत्थ सुओ।
रायसुयसेट्टिमच्चासत्थाहसुया वयंसा से ॥१७२॥ उत्तरकुरुषु मिथुनकः, सौधर्मे देवः, विदेहे चिकित्सकसुतः, तत्र से-तस्य राजसुतश्रेष्ठथमात्यसार्थवाहसुताश्चत्वारो वयस्याः, अयं भावः ॥१७२॥
॥१८९॥
Jain Education international
For Privale & Personal use only
Page #194
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचर्णिः ॥१९॥
गाथा-१७३
७४-७५
विज्जसुअस्स य गेहे किमिकुट्ठोवद्दों जई दर्छ ।
बिति य ते विज्जसुयं करेहि एअस्स तेगिच्छं ॥१७३॥ तस्य वैद्यसुतस्य गेहे कृमिकुष्ठापद्रुतं यतिं दृष्ट्वा वदन्ति, ते चत्वारोऽपि वयस्या वैद्यसुत-कुरु अस्य चिकित्सामिति ॥१७३॥
तिल्लं तेगिच्छसुओ कंबलगं चंदणं च वाणियओ।
दोउं अभिणिक्खेतो तेणेव भवेण अंतगडो ए ॥१७४॥ तैल विचिकित्सकसुतोऽदात , कम्बलरत्नं गोशीर्षचन्दनं च तस्य न स्त इति. ते वयस्या द्रव्याणां लक्ष गृहीत्व। वणिग्विपणिं जग्मुः, तेन वणिजा संभ्रातेनोक्त-किमेताभ्यां कार्य?, ते उचुः साधुचिकित्सार्थ, तेनोक्त-मूल्येनाल, सुधैव गृहीत्वा यात, ममापि लाभो भवत्विति, संवेगमापन्नोऽभिनिष्क्रान्तः, तेनैव भवेनान्तकृत् सिद्धो जातः ॥१७४॥
साहं तिगिच्छिऊणं सामणं देवलोगगमणं च । पुंडरगिणिए उ चुया तओ सुया वइरसेणस्स ॥१७५॥
॥१९॥
Jain Education Internationa
For Private & Personal use only
Page #195
--------------------------------------------------------------------------
________________
श्री धीरसुन्दरसू० आव अवचूर्णि
।।१९१।।
साधुं चिकित्सयित्वा श्रामण्यं परिपाल्य पञ्चानामपि देवलोकगमनं च अच्युतकल्पे इत्यर्थः, ततच्युताः पुण्डरीकियां वज्रसेनस्य सुता अभवन् ॥ १७५ ॥
पढमित्थवरणाभो बाहु सुबाहू य पोढमहपीढे ।
तेसि पि तित्थअरो णिक्खंता तेऽवि तत्थेव ॥ १७६ ॥
तत्र प्रथम वैद्यसुतो वचनाभोऽभूत् शेषास्तु राजश्रेष्ठयमात्यसार्थवाहसुताः क्रमेण बाहुबाहु पीठमहापाठा बभूवुः तेषां पिता तीर्थंकरो जातः, तेऽपि वज्रनाभादयः पञ्चापि तत्रैव तीर्थंकरपितुः समीपे निष्क्रान्ताः, ।।१७६ ।।
पढमो चउदसवी सेसा इकारसंगवि चउरो ।
वीओ वेयावच्चं किइकम्मं तइअओ कासी ॥ १७७॥
प्रथमो वज्रनामचतुर्दशपूर्वी जातः शेषाश्चत्वारोऽप्येकादशाङ्गविदः, द्वितीया बाहुर्वैयावृत्यं - भक्तपानादिने - पष्टम्भलक्षण' चक्रवर्तिभोगफलमकार्षीत् तृतीयः सुबाहुः कृतिकर्म - साधुविश्रामणारूपं बाहुबलफलमकार्षीत् ॥ १७७॥ भोगफलं बाहुबलं पसंसणा जिट्टू इयर अचियत्तं । पढमो तित्थयरत्तं वीसहि ठाणेहि कासी य ॥ १७८ ॥
गाथा - १७६
७७-७८
॥१९१॥
Page #196
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव अवचूर्णि
॥१९२॥
भोगफलं बाहुबलमिति व्याख्यांतमेव, प्रशंसनं गुरुणा क्रियते ज्येष्ठयोः, इतरयोः कनिष्ठयोः पीठमहाषीठयोः 'अचिअत्त'ति गुरुषु प्रशंसां कुर्वत्सु मात्सर्यमभूत् , प्रथमस्तीर्थ करत्वं विंशत्या स्थानरकार्षीत् ।।१७८।। कानि पुनस्तानीत्याह
अरिहंत सिद्ध पवयण गुरु थेर बहुस्सुए तवस्सीसुं ।
वच्छल्लया एएसि अभिक्खनाणोवओगे य ॥१७९॥ अर्हन्तः सिद्धाश्च प्रतीताः, प्रवचनं श्रुतज्ञानं तदुपयोगानन्यत्वात्सङ्घः, गुरुः धर्मोपदेशकः, स्थविराः विधा-वयःअंतपर्यायः, तत्र वयसा पष्ठिवर्षप्रमाणाः, श्रुतेन समवायाधराः, पर्यायेण विशतिवर्षव्रतपर्यायाः, बहुश्रुतं येषां ते बहु अताः, आपेक्षिक बहुश्रुतत्वं एवमर्थेऽपि योज्यं, किन्तु श्रुतधरेभ्योऽर्थ धराः प्रधानास्तेग्योऽप्युभयधराः, विचित्रमनशनादिमेदभिन्न तपो येषा ते तपस्विनः, सामान्यसाधवो वा, ततो द्वन्द्वः, वत्सलता च वत्सलभावः, सा चानुरागयथास्थितगुणोत्कीर्तनानुरूपोपचारलक्षणा तया, एतेषा अईदादीनामिति प्राक् षष्ठथर्षे सप्तमी, 'बहुस्सुए तवस्सीण वा' पाठान्तर', तीर्थकरनामकर्म बध्यते इति शेषः, अभीक्ष्ण-अनवरतं ज्ञानोपयोगे च सति बध्यते ॥१७९॥
दसण विणए आवस्सए सीलव्वए निरइआरो । खणलव तकच्चियाए वेयावच्चे समाही य ॥१८०॥
गाथा-१७९-८०
॥१९२॥
Jain Education
Jw.jainelibrary.org
Page #197
--------------------------------------------------------------------------
________________
S
श्रीधीरसुन्दरसू० आव०अवचणिः
॥१९३॥
दर्शन सम्यक्त्वं विनयो ज्ञानादिविनयो दशवकालिकोक्तस्तयोनिरतिचारस्तीर्थकरकर्म बध्नाति, एवमग्रेऽपि, आवश्यकं-अवश्यकर्तव्यं संयमव्यापाररूपं प्रतिक्रमणादि तस्मिश्च, शीलानि च व्रतानि च शीलवतं, शीलानि-उत्तरगुणा व्रतानि-मूलगुणास्तेषु वाऽनतिचारः, क्षणलवग्रहणं कालोपलक्षणं, क्षणलवादिषु संवेगभावनादितः, तपो बाह्याभ्यन्तरभेदभिन्न तत्प्रवृत्तितः, त्यागो द्विधा-द्रव्यत्यागः-सावूनां भक्तपानादिदानं, भावत्याग:-क्रोधादीनां वा, यतिजनेभ्या वितरग, द्विविधस्यापि त्यागस्य प्रवृत्तितः, वैयावृत्य-आचार्य-उपाध्यायस्थविरतपस्विग्लानशैक्षफसार्मिककुलगुणसयभेदाइशधा, एकैकं त्रयोदशविध भक्तपानासनानां दानं ३ उपकरणप्रत्युपेक्षा ४ पादप्रमार्जनं ५ वस्त्र ६ भैषजयोनिं ७ अध्वनि साहाय्य ८ दुष्टस्तेनादिभ्यो रक्षणं ९ वसतो प्रविशतां दण्डकग्रहणं १० कायिकमात्र ११ संज्ञामात्र १२ श्लेष्ममात्राणां समर्पण १३, एवंविधे वैयावृत्ते सति बध्यते, समाधिश्च गुर्वादीनां कार्यकरणद्वारेण स्वस्थतापादनं तस्मिन् सति ॥१८०॥
अप्पुब्वनाणगहणे सुयभत्ती पवयणे पभावणया ।
एएहि कारणेहिं तित्थयरत्तं लहइ जीवो ॥१८१॥ अपूर्वज्ञानस्य ग्रहणे सति श्रुतभक्तिर्विवक्षितकर्मबन्धहेतुः, प्रवचनप्रभावनता, सा च यथाशक्तिप्रवचनार्थोपदेशरूपो, क्वापि सङ्कटे महाप्रभावदर्शनेन ॥१८१।।
गाथा-१८०
।।१९३॥
Jain Education international
For Privale & Personal use only
Page #198
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव अवचर्णिः ॥१९४॥
गाथा-१८२
८३-८४
पुरिमेण पच्छिमेण य एए सव्वेऽवि फासिया ठाणा ।
मज्झिमऐहिं जिणेहिं एक्कं दो तिणि सव्वे वा ॥१८२॥ पूर्वेण ऋषभेन पश्चिमेन वीरेण प्राग्भवे एतानि सर्वाण्यपि स्पृष्टानि-आसेवितानि, मध्यमैजिनरेक द्वे त्रीणि सर्वाणि वा ॥१८२॥
तं च कहं वेइज्जइ ? अगिलाए धम्मदेसणाईहि ।।
बज्झइ तं तु भगवओ तइयभवोसक्कइत्ता णं ॥१८३॥ चः-पुनरर्थे, ननु तत्पुनस्तीर्थकरनामकर्म उदयं प्राप्तं कथं वेद्यते ?, एवं शिष्येण प्रश्ने सूरिराह-अग्लान्याग्लानिपरिहारेण धर्मदेशनादिभिः, अष्टमहापातिहार्यादिरूपे सुरेन्द्रकृते पूजोपचारे सति, आदिशब्दाच्चतुस्त्रिंशताऽतिशयैः पञ्चत्रिंशता वाणीगुणैरित्योदिग्रहः, तत्तु तीर्थकरकर्म भवतः-तीर्थकरभवात् प्रागवसर्य पश्चिमानुपा यस्तृतीयभवस्तस्मिन् वध्यते-निकाच्यते, निकाचनारूपश्च बन्धस्तृतीयभवादारभ्य तावद्यावतीर्थकरभवे अपर्वकरणस्य सङ्ख्येयभागाः, तत उर्व बन्धव्यवच्छेदः, केवलिकाले तस्योदयः ॥१८३॥ तत्कस्यां गतौ बध्यते इत्याह
नियमा मणुयगईयए इत्थी पुरिसेयरो य सुहलेसो । आसेवियबहुलेहिं वीसाए अण्णयरएहिं ॥१८४॥
॥१९४॥
in Education Inter
For Privale & Personal use only
Alinelibrary.org
Page #199
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव अवणिः
॥१९५॥
।
नियमात-नियमेन मनुजगतो बध्यते, निकाचनारूपो बन्धोत्र ग्रामः स्त्रीपुरुष इतरो वा नपुंसकः, शुभलेश्याः विशतेरन्यतरस्थानः आसेवितबहुलैः बहुल-अनेकैरासेवितः, पूर्वापरनिपोतः प्राकृतशैल्याः ॥१८४॥
उववाओ सवढे सव्वेसि पढमओ चुओ. उसभो।
रिक्खेण असाढाहिं असाढबहुले चउत्थीए ॥१८५॥ उपपातः सर्वार्थे सर्वेषां जातः, ततः आयुःक्षये प्रथमो-वज्रनाभश्चयुत ऋषभः-ऋक्षेण नक्षत्रेण आषाढाभिःउत्तराषाढाभिः आषाढबहुलचतुर्थ्याम् ॥१८५।। अथ तद्वक्तव्यतामभिधित्सुरिगाथामाह
जम्मणे नाम बुड्ढी अ, जाईए सरणे इअ ।
वीवाहे अ अवच्च अभिसेए रज्जसंगहे ॥१८६॥ जन्मविषयो विधिर्वाच्यः, नामविषयः, वृद्धिश्च वाच्या, जातिस्मरणे विवाहे च अपत्ये अभिषेके राज्यसङ्ग्रहे विधिर्वाच्यः ॥१८६।। आद्यद्वारमाह
चित्तबहुल?मीए जाओ उसभो असाढणक्खत्ते । जम्मणमहो अ सव्वो णेयव्वो जाव घोसणयं ॥१८७॥
गाथा-१८५
८६-८७
॥१९५॥
For Private & Personal use only
Page #200
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव अवचूर्णिः
॥१९६॥
चैत्रबहुलाष्टम्यां जात ऋषभ उत्तराषाढनक्षत्रे, जन्ममहः सर्वोऽपि तावत् नेतव्यः-शिष्यबुद्धिं प्रापणीयां यावद् घोपणक' आभियोगिकैरिन्द्रकारितम् ॥१८७॥ अन्यकतकी अव्याख्याता च
संवट्ट मेह आयंसगा य भिंगार तालियंटा य।
चामर जोई रक्खं करेन्ति एवं कुमारीओ ॥१८॥ संवर्तकवायु विकुर्वन्ति, अष्टदिक्कुमार्यः सूतिकागृहात्सर्वतो योजनमानं यावत्तणकचवरादिकं सर्व परिक्षिपन्ति, अष्टौ मेघ विकुर्वन्ति, अष्टादहस्ता आगच्छन्ति, अष्टभृङ्गारहस्ताः, अष्टतालवृन्तहस्ताः, अष्टचामरहस्ताः, चतस्त्रा ज्योतिरिति-दीपिकाहस्ताः, चतस्रो रक्षां कुर्वन्ति, चतुरगुलवर्जनामि च कृन्तति, षड्पञ्चाशदपि चैताः स्वकृत्यानि कृत्वा गुणोत्कीर्तनं कुर्वन्ति, इयमपि च प्रक्षेपगाथा, हारिभद्रीयवृत्तौ चेयं नियुक्तिगाथेति व्याख्याता, (अग्रे तत्प्रसंगे एतदतिदेशात् ॥१८८॥ गत' जन्मद्वारम् भगवतो नामनिबन्धन' चतुर्विंशतिस्तवे वक्ष्यते, इह वंशनामनिबन्धमाह
देसूणगं च वरिसं सकागमणं च वंसठवणा य । आहारमंगुलीए ठवति देवा मणुण्णं तु ॥१८९॥
गाथा-१८८
॥१९६॥
can Education in
For Private & Personal use only
Page #201
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरम् A आव०अवणि A ॥१९॥
गाथा-१८
देशोनं च वर्ष भगतो जातस्य यावदभूत् तावत् शक्रागमनं च जात, तेन भगवतो वंशस्थापना च कृता, सोऽयमृषभो यस्य गृहवासेऽसंस्कृत आसीदाहारः, किश्च सवें तीर्थकरा एव बालभावे वर्तमाना न स्तनोपयोगं कुर्वन्ति, किन्तु आहाराभिलाषे सति स्वामेवाङ्गुलिं वदने प्रक्षिपन्ति, तस्यां चाङ्गुल्यां नानारससमायुक्त मनोज्ञमाहार देवाः स्थापयन्ति, अतिक्रान्तबालभावास्तु सर्वेऽप्यग्निप..माहारं गृहणन्ति, ऋषभस्तु यावत्प्रव्रज्यां न प्रतिपन्नस्तावदेवोपनीतम् ॥१८९॥ अथ प्रकृतमुच्यते
सको वंसहवणे इक्खु अगू तेण हुँति इक्खागो ।
जं च जहा जंमि वए जोगं कासी पतं सव्वं ॥१९०॥
शक्रो वंशस्थापने प्रस्तुते इक्षमादाय समागतः, भगाता च करे प्रसाग्तेि सति आह-भगवन् किमिक्षुअकु:-भक्षयसि?' अकुशब्दो भक्षणेऽस्ति, भगवता च जगृहे, तेन भवन्ति इक्ष्वाका-इभुभोजिनः, ऋषभदेववंशजा इक्ष्वाका इत्यर्थः, एव' यच्च वस्तु यथा येन प्रकारेण यस्मिन् वयसि योग्यं तच्छकः कृतवान् , अत्र पश्चार्द्ध' पाठान्तर' वा 'तालफलाहयभगिणि हाही पत्तीति सारवणा' इति, तालफलेनाहतस्य पुरुषस्य भगिनी, सो मिथुनकै भेरन्त आनीता, तेन च भविष्यति पत्नी ऋषभस्येति कृत्वा तस्याः 'सारवण'त्ति-सङ्गोपना कृता ॥१९०॥ अथ वृद्धिद्वारमाह
॥१९७१
Jain Education Interational
Page #202
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचूर्णिः ॥१९८॥
गाथा-१० ९२-९
अह वड्ढइ सा भयवं दियलोयचुओ अणोवमसिरीओ। देवगणसंपरिवुडो नंदाइ सुमंगला सइओ ॥१९१॥
अथ वर्द्धने स भगवान् धुलोकच्युतः सन् अनुपमश्रीको-निरूपमदेहकान्तिकलितः देवगणसम्परिवृतः नन्दया सुमङ्गलया च सहित इति. ते अपि पर्द्धते इत्यर्थः ॥१९१॥
असिअसिरओ सुनयणो विबुट्टो धवलदंतपत्तीओ। वरपउमगभगोरो फुल्लुप्पलगंधनीसासो ॥१९२॥
असितसिराजः सुनयनः विम्ब-गोक्लाफलं तच्चरक्त' स्याचद्वदौष्ठौ यस्य सः, धवलदन्तपक्तिकः, वरपनगर्भ इव ग.रौ-निर्मलः, फुल्लोत्पलगन्धवनिःश्वासो यस्थ स ॥१९२॥ जतिस्मरणद्वारमाह
जाइस्सरो अ भयवं अपरिवडिएहि तिहि उ नाणेहिं । कंतीहि य बुद्धीहि य अब्भहिओ तेहि मगुएहिं ॥१९३॥
जाति स्मरतीति जातिस्मरश्च भगवान अप्रतिपतितैरेव त्रिभिर्मतिश्रुतावधिरूपै नैः कान्त्या च बुद्धया च तेभ्यस्तकालभाविभ्यो मिथुनकमनुष्येभ्योऽभ्यधिकः ॥१९३॥ अथ विवाहद्वारमाह
॥१९८॥
Jain Education Interna
For Private & Personal use only
Delibrary.org
Page #203
--------------------------------------------------------------------------
________________
श्रीरसुन्दर आव० अवचूर्णिः
।।१९९ ।।
पढमो अकालमच्चू तहि तालफलेण दारओ पहओ ।
कण्णा य कुलगणं सिट्ठे गहिआ उसहपत्ती ॥१९४॥
भगवतो देशोनवर्षकाले एव किञ्चिन्मिथुनकं सञ्जातापत्यं सत् तदपत्यमिथुनकं तालवृक्षस्याधो विमुच्य सिया कदलीगृहादिक्रीडागृहमगमत् तस्माच्च तालवृक्षात् पवनप्रेरितं पक्वं तालफलमपतत् तेन दारकोऽकाले मृतः एष प्रथमोऽवससर्पिण्यामकालमृत्युः, तदपि मिथुनकं तां दारिकां वर्द्धयित्वा प्रतनुकषायं मृत्वा सुरलोके समुत्पन्न, तां चोत्कृष्टरूपां दृष्ट्वा मिथुनका नामिकुलकराय न्यवेदयन्, शिष्टे च कथिते कन्या ऋषभपत्नी भविष्यतीति कुलकरेण गृहीता ॥ १९४ ॥
भोगरुमत्थं नाउं वरकम्मं तस्स काति देविंदो ।
दुहं वरमहिलाणं वहुकम्मं कासि देवीओ ॥ १९५॥
भोगसमर्थ" ज्ञात्वा तस्य वरकर्म देवेन्द्रोऽकार्षीत्, द्वयोवरमहिलायोः - नन्दासुमङ्गलयोर्वधूक देण्यो - देवेन्द्राग्रामहिष्योऽकार्षुः || १९५|| अपत्यद्वारमाह
छप्पुव्वसय सहस्सा पुर्वि जायस्स जिणवरिंदस्स । तो भरभिसुंदरिबाहुबली चेव जायाई ॥१९६॥
गाथा - १९
९५-९
॥ १९९॥
Page #204
--------------------------------------------------------------------------
________________
श्रीधरसुन्दर आव अवचूर्णि ॥२००॥
Jain Education Interna
जातस्य जिनेन्द्रस्य पूर्व पट्पूर्वं शतसहस्राणि व्यतिक्रामन्, एतावत्यवसरे सुमङ्गलाया बाहुःपीठ भरत:ब्राह्मीति मिथुनकं जातं, सुबाहुर्महापीठथ सुनन्दाया बाहुबलिः सुन्दरीति मिथुनकं ॥ १९६ ॥ अमुमेवार्थमाह मूलभाष्यकारः
देवो सुमंगलाए भरहो बंभी य मिहुणयं जायं ।
देवी सुनन्दाए बाहुबली सुंदरी चेव ॥४॥ ( मू० भा० )
सुगमा ॥४॥
अउणापणं जुअले पुत्ताण सुमंगला पुणो पसवे । नीमइकमणे निवेअणं उसभसामिस्स ॥ १९७॥
एकोनपञ्चाशतं पुत्राणां युग्मानि सुमङ्गला पुनः प्रभूतवती, अत्रान्तरे प्रागुक्तानां हकारादिदण्डनीतीनां ते लोकाः प्रचुरतरकषायसम्भवादतिक्रमणं कृतवन्तः, ततश्च नीतिनामतिक्रमणे सति ते लोका अभ्यधिकज्ञानादिगुणान्वितं भगवन्त विज्ञाय निवेदनं - कथनमृषभत्वामिने कृतवन्त इत्यध्याहारः || १९७|| निवेदिते सति भगवानाह - राया करेइ दण्डं सिट्टे ते बिंति अम्हविं स होउ ।
मग्गह य कुलगरं सो अ बेड़ उसभो य मे राया ॥ १९८ ॥
गाथा - १०
९७-९
॥२०८॥
Jainelibrary.org
Page #205
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरमा आव अवचूर्णिः
॥२०१॥
नीत्यतिक्रमकारिणां राजा करोति दण्ड', स चामात्यारक्षकादिवलयुक्तः कृताभिषेकोऽनतिक्रमणीयाज्ञश्व भवति, एवं भगवता शिष्टे-कथिते सति ते मिथुनका ब्रवते-अस्माकमपि राजा भवतु, वर्तमाननिर्देशः, खल्वन्यास्वप्यवसर्पिणीषु अयमेव न्यायः प्राय इति प्रदर्शनार्थः, भगवानाह-यो' तर्हि मार्गयत-याच, कुलकर', तर्याचितो नाभिकुलकरं, स च ब्रूते अहं महान् जातः, ऋषभो भवतां राजा, ततश्च ते मिथुनका राज्याभिषेकार्थमुदकानयनाय पद्मिनोसरो जग्मुः, अत्रान्तरे आसनप्रकम्पादवधिना ज्ञात्वा शक्रः समागत्य राज्याभिषेक कृतवान् ।।१९८॥ अमुमेवार्थमुपसंहरन् अनुक्त' च प्रतिपादयन्नाह
आभोएउं सको उवागओ तस्स कुगइ अभिसे।
मउडाइअलंकारं नरिंदजोग्गं च से कुणइ ॥१९९॥ आभाग्य:-अप्रवधिना विज्ञाय उपागतस्तस्य भगक्तः करोति राज्याभिषकं मुकुटायलकारहारं च, आदिशब्दात् कटककुण्डलकेयुगदिग्रहः, चशब्दस्य बवहितसम्बन्धः, से-तस्य करोति, अत्रापि वर्तमाननिर्देशः प्राग्वत् , अत्रान्तरे मिथुनकनराः समागताः ॥१९९।। एनदेव आह
भिसिणीपत्तेहिअरे उदयं वित्तुं छुहंति पाए । साहु विणीआ पुरिमा विणीअनयरी अह निविट्ठा ॥२००॥
गाथा-१९ -९९-२०
For Private & Personal use only
wow.jainelibrary.org
Page #206
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव अवचूर्णिः
२०२॥
बिसिनीपत्रैः-पद्मिनीपत्रैः इतरे मिथुनकनराः उदकं गृहीत्वा क्षिपन्ति भगवत्पादयोरुपरि, तानेवंविधक्रियोपेतान् दृष्ट्वा देवराजोचिन्तयत्-सोधु विनीताः पुरुषा एते इति, वैश्रमणमाज्ञापितवान्-इह द्वादशयोजनदीर्धा नवयोजनविष्कम्भां विनीतानगरी निष्पादयेति, तेन शक्रादेशादथानन्तरं दिव्यभवनप्राकारमालोपशोभिता विनीताभिधाना नगरी निविष्टा, अन्तर्भूतण्यर्थवानिवेशितेत्यर्थः॥२००॥ गतभभिषेकद्वार', अथ रोज्यसङ्ग्रहद्वारमाह
आसा हत्थी गावो गहिआइं रज्जसंगहनिमित्तं ।
चित्तण एवमाई चउब्विहं संगहं कुणइ ॥२०१॥ ___ अवा हस्तिनो गावः एतानि चतुष्पदानि भावता तदा गृहातानि, राज्यविषयः सङ्ग्रहो राज्यसङ्ग्रहस्तनिमित्त, एवमादिचतुष्पदजातमसौ गृहीत्वा चतुर्विध वक्ष्यमाणं सङ्ग्रहं करोति, वर्तमान निर्देश प्राग्वत् ॥२०१।। कोऽसौ चतुर्विधः सङ्ग्रह इत्याह
उग्गा १ भोगा २ रायण्ण ३ खत्तिआ ४ संगहा भवे चउहा ।
आरक्खि १ गुरु २ वयंसा ३ सेसा जे खत्तिआ ४ ते उ ॥२०२॥ उग्रः भोगा राजन्याः क्षत्रियाः एष सङ्ग्राहो भवेन्चतुर्धा, एतेषामेव यथाक्रम स्वरूपमाह-आरक्षका उग्रदण्डकारित्वादुग्राः, गुरबो-गुम्स्थानीया भगवतः प्रतिस्थानीया भोगाः, समानवयसः कृतमण्डलाधिपत्या
गाथा-२० २०१-२
॥२०६
Jain Eduar
For Private & Personal use only
Page #207
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचर्णिः
॥२०३।।
वयस्याः, शेषा ये उक्तञ्चतिरिक्तास्तुः पुनरर्थे ते पुनः क्षत्रियाः ॥२०२॥ अथ विविधलोकस्थितिनिबन्धनप्रतिपादनार्थ द्वारश्लोकचतुष्टयमोह
आहारे १ सिप्प २ कम्मे ३ अ, मामणा ४ अ विभूसणा ५ ।
लेहे ६ गणिए ७ अरूवे ८ अ, लक्खणे ९ माण ११ पोअए ११ ॥२०३॥ आहारविषयो विधिर्वाच्यः शिल्पं-घटादि तद्विषयं कर्मकृष्यादि तद्विषयः, चः समुच्चये, 'मामण'तिममीकारार्थे देशीवचनं, चः प्राग्वत् , विभूषणा-मण्डनं, ते च वक्तव्ये, लेखों-लिपिविधानं गणितं-सङ्ख्यानं रूपं-काष्ठकआदि, चौ प्राग्वत् , लक्षण-नृलक्षणादि, एतद्दिषयो विधिर्वाच्यः 'मान'मिति मानोन्मानप्रमोणगणिमाना लक्षणंपोत इति बोहित्थः प्रोतं वा अनयोविधिर्वाच्यः ॥२०३।।
ववहारे १२ नीइ १३ जुद्धे १४ अ, ईसत्थे १५ अ उवासणा १६ ।
तिगिच्छा १७ अत्थ उत्थे १८ अ, बंधे १९ घाए २० मारणा २१ ॥२०४॥ व्यवहारविषयः नीतिविषयो युद्धविषयश्च, इपुशास्त्र-धनुर्वेदः तद्विषयः प्राकृतत्वात् सुकारलोपः, उपासना नापितकर्म तदपि तदैव जात', चिकित्सा रोगहरणलक्षणा सा च तदैव जाता, एवं सर्वत्र क्रियाध्याहारः कार्यः, अथशास्त्र, बन्धो निगडदिजन्याः घातो-दण्डादिताडना, 'मारणा'त्ति जोविताद्वधपरोपणम् ॥२०४॥
गाथा-२ २०३-२
॥२०
For Private & Personal use only
Page #208
--------------------------------------------------------------------------
________________
गाथा-२०
श्रीधीरसुन्दरमा
जण्णू २२ सव २३ समवाए २४, मंगले २५ कोउगे २६ इअ । आव०अवचर्णिः
वत्थे २७ गंधे २८ अ मल्ले २९ अ, अलंकारे ३० तहेव य ॥२०५॥ ॥२०४॥
एकारान्ताः शब्दा प्रायः सर्वत्र प्राकृतत्वात्प्रथमान्ता ज्ञेयाः यज्ञा-नागादिपूजाः उत्सवाः-शक्रोत्सवादयः समवायः-गोष्ठयादिमेलापकः मङ्गलानि-स्वस्तिकादीनि, कौतुकानि-रक्षादीनि, मङ्गलानि च कौतुकानि चेति समासः, 'मङ्गले'त्ति एकारोऽलाक्षणिकः, वस्त्र'-चीनांशुकादि, गन्धः-काष्ठपुटादि माल्यं-पुष्पदाम अलङ्कारकेशभूषणादिः ॥२०॥
चोलो ३१ वणय ३२ विवाहे ३३ अ, दत्तिआ ३४ मडयपूअणा ३५ ।
झावणा ३६ थूभ ३७ सद्दे ३८ अ, छेलावणय ३९ पुच्छणा ४० ॥२०६॥ चूलोपनयनं चूलेति बालानां चूडाकर्म तेषामेव कलाग्रहणार्थ नयनमुपनयनं साधुसकाशं धर्मश्रवणनिमित्तं वा, विवाहश्च दत्ता च कन्या पित्रादिना इत्येत्तदैव जातं, भिक्षादानं वा, मृतकपूजा, 'ध्यापना' अग्निसंस्कारः भगवदादिदग्धस्थानेषु स्तुपः, शब्दश्च-रुदितशब्दः 'च्छेलापनकमि ति देशीवचनं उत्कृष्टवालक्रीडापनशेष्टितार्थवाचकं प्रश्नः-पृच्छा सा इस्विणिकादिलक्षणा इति द्वार सक्षेपार्थः ॥२०६।। अवयवार्थ प्रतिद्वारं वक्ष्यति भाष्यकृत् , अथाद्यद्वार भिधित्सयाह
भा.के. सा.
सोबा
॥२०४॥
For Privale & Personal Use Only
Jain Education Inter
ainelibrary.org
Page #209
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरपू० आव०अवचणिः
॥२०५॥
आसी अ कंदहारा मूलाहारा य पत्तहारा य ।
पुष्फफलभोइणोऽवि अ, जइआ किर कुलगरो उसभो ॥५॥ (मू०भा०) ___ यदा किलेति परीक्षाप्तोगमवादसूचकाः, ऋषभः कुलकरो, राजा आसीत् तदा ते मिथुनकनरा आसन् कन्दाहाराः मूलाहाराश्च पुष्पफलभोजिनोऽपि च
आसी अ इक्खुभोई इक्खागा तेण खत्तिआ हुंति । सणसत्तरसं धणं, आमं ओमं च मुंजीआ ॥६॥ (मू०भा०)
तदा क्षत्रिया येन कारणेन बाहुल्येनेक्षुनोजिन आसीरन् तेन कारणेन ते क्षत्रिया इक्ष्वाकवों लोके ख्याताः, सणः सप्तदशो यस्य तत्सणसप्तदश धान्य'-शाल्यादि आम-अपक्व अवमं-न्यून भुञ्जीयाभुक्तवन्तः ।
ओमंपाहारंता अजीरमाणमि ते जिणमुर्विति । -
हत्थेहि घंसिऊणं आहारेहत्ति ते भणिआ ॥७॥ (मू०भा०) ___ अवममपि-स्तोकमप्याहारयन्तोऽजीर्यत्याहारे ते जिनमुपयान्ति, भगवता हस्ताभ्यां घृष्ट्वा आहारयध्वमिति भणिता ॥७॥ इति भणिता सन्तः किमित्याह
गाथा-२०
॥२०५
For Privale & Personal use only
Page #210
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव अवचर्णिः ॥२०६॥
गाथा-२०
आसी अ पाणिधंसी तिम्मिअतंदुलपवालपुडभोई ।
हत्थतलपुडाहारा जइआ किर कुलकरो उसहो ॥८॥ (मू०भा०) आसंश्च ते भगवदुपदेशात्पाणिभ्यां घर्षितु शीलं येषां ते पाणिर्षिणः, ता एवौषध्य हस्ताभ्यां घृष्ट्वा त्वचं चापनीय भुक्तवन्तः, कियत्यपि काले गते ता अपि न जीर्णवत्यः पुनरपि भगवन्तमापृच्छय तदुपदेशात्तीमितान-तन्दुलान् प्रवालपुटे मुहूर्त घृत्वा भुञ्जन्त इत्येवंशीलास्तीमिततन्दुलप्रवालपुटभोजिनः, कियता कालेन ततोऽपि न जीयति, भूयोऽपि पृष्ट्वा, तदुपदेशेन हस्ततलपुटे विहित आहारो येषां ते तथा आसीरन् , हस्ततलपुटेषु कियन्तं कालंमौषधीः स्थापयित्वा भुक्तवन्त इत्यर्थः, कालदोषात् औषध्यः कठिनतरभावमापन्ना न जीर्यन्ति, ततो भगवदुपदेशेन कक्षासु स्वेदयित्वा भुक्तवन्तः, पुनरभिहिताकारद्वयादिसंयोगैराहारितवन्तः, तद्यथा-पाणिभ्यां घष्ट्वा पत्रपुटेषु मुहूर्त तीमित्वा, तथा हस्ताभ्यां घृष्ट्वा हस्तपुटेषु च मुहूर्त धृत्वा, पुनहस्ताभ्यां घृष्ट्वा कक्षास्वेदं कृत्वा तथा तीमित्वा हस्तपुटेषु च मुहूर्त घृत्वेत्यादिभङ्गकयोजना केचिद् प्रदर्शयन्ति, धृष्ट्वा पद विहाय, तच्चायुक्त, त्वगपनयनमन्तरेण तिमितस्यापि हस्तपुटधृतस्स सौकुमार्यानुपपत्तेः, सूक्ष्मत्वग्माववाददोष इति द्विकसंयोगाः, त्रिक संयोगमङ्गोः पुनर्हस्ताभ्यां घष्ट्वा पत्रपुटेषु च तीमित्वा हस्तपुटेषु मुहूर्त' धत्वेत्यादि, चतुःसंयोगजभङ्गः पुनरेवं-त्रिकं पूर्ववत् कक्षासु च स्वेदयित्वा इति ||८|| अमुमेवमर्थमुपसंहरबाह
॥२०६
Sain Education Intemat
For Private & Personal use only
Page #211
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव० अवणिः
॥२०७॥
घंसेऊणं तिम्मग घंसणतिम्मणपवालपुडभोई ।
घंसणतिम्मपवाले हत्थउडे कवखेसए य ॥९॥ (मू०भा०) घृष्ट्वा भुक्तवन्तः, तीमनं प्रवालपुटे कृत्वा भुक्तवन्त इत्यनेन प्रागुक्तप्रत्येकभङ्गकाक्षेपः, घृष्टप्रवालपुटतिमितभोजिन इत्यनेन द्विकसंयोगक्षेपः, घृष्ट्वा तीमनं प्रवाले तीमित्वा हस्तपुटे कियन्तमपि कालं धृत्वा भुक्तवन्त इति वाक्यशेषः, अनेन त्रिकसंयोगभङ्गकाक्षेपः, कक्षास्वेदे च कृते सति भुक्तवन्त इत्यनेनानन्तरोक्तत्रययुक्तेन चतुर्भङ्गकयोजनाक्षेपकृतः । ९|| प्रान्तरे
अगणिस्म य उटाणं दुमवंसा दट्टू भीअपरिकहणं ।
पासेसुं परिछिदह गिम्हह पागं च तो कुणह ॥१०॥ (मू०भा०) एकान्तस्निग्धरुक्षकालयोबहनेरुत्पादो न स्यात, तदा च मनाम् रुक्षोऽतः अग्नेश्वोत्थानं, संवर्त्तवातेन द्रुमाणां परस्परं सङ्घर्षात्. तं च प्रवृद्ज्वालावलीसहितं भूप्राप्तं तृणादिदहनं दृष्ट्वा अपूर्वरत्नबुद्धया ग्रहणं प्रति प्रवृत्तवन्तः, दह्यमानास्तु भीत परिकथनं-ऋषमाय कथितवन्तः, भीतानां परिकथनं भीत[कथन] भगवानाह-अश्वषु आरुह्य यावत्पग्निः प्रज्वलति तावन्त प्रदेश विहाय तस्य सर्वासु दिक्षु पार्थेषु तृणादिकं सर्व परिच्छिन्त, न प्रसरति यथा, अग्निं गृह्णीत, ततः पाकं कुरुत ॥१०॥ एतदेवाह
गाथा-२०
॥२०८
wrownw.jainelibrary.org
Page #212
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचूर्णिः
॥२०८॥
पक्खेव डहणमोसहि, कहणं निग्गमण हत्थिसीसंमि ।
पयणारंभपवित्ती ताहे कासी अ ते मणुआ ॥११॥ (मू०भा०) ततः अग्नौ औषधीनां प्रक्षेपं कृतवन्तः, ततो दहनमौषधीनामभृत् , ततो भगवते हस्तिस्कन्धारूढाय निर्गच्छते कथनं, एष एव सर्व भक्षयति, नास्माकं किमपि दत्ते इति, प्रभुईस्तिस्कन्धे मृत्पिण्डस्य पत्रकाकरणं निर्दय ईदृशानि कृत्वाऽग्नौ पक्त्वा एतेषु पाक कुरुध्वमित्युक्तवान् , ततस्ते मिथुनकास्तथारूपाणि भाण्डानि कृत्वा पचनारम्भप्रवृत्तिमकार्षः, इत्थं प्रथमकुम्भकारशिल्पमुत्पन्नम् ॥११॥ उक्तमाहारद्वारं, अथ शिल्पद्वारमाह
मिठेण हत्थिपिंडे मट्टियपिंडं गहाय कुडगं च । निव्वत्तेसि अ तइआ जिणोवइ?ण मग्गेण ॥१॥ निव्वत्तिय समाणे भणई गया तओ बहजणस ।
एवइआ भे कुव्वह पयटिअं पढमसिप्पं तु ॥२॥ (प्रक्षिप्ते) अम् अन्यकत के अव्याख्याते च ॥१२॥
पंचेव य सिप्पाइं घड १ लोहे २ चित्त ३ णंत ४ कासवए ५ । इकिकस्स य इत्तो वीसं वीसं भवे भेया ॥२०७॥
गाथा-२०
२०७
॥२०८
S
Jain Education Intera
For Private & Personal use only
delibrary.org
Page #213
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरस० आव० अवणिः
॥२०९॥
| भा.गाथ
१२-१
पञ्चैव मूलभूतानि शिल्पानि तद्यथा-घटकारशिल्पं लोहकारशिल्पं चित्रकारशिल्पं 'णन्तमिति देशीवचनं वस्त्रवाचकं, अनेन वस्त्रशिल्पं, काश्यप इति नापितं शिल्पं, इयमत्र भावना वस्त्रवृक्षेषु हीयमानेषु प्रभुणा वस्त्रशिल्पमुत्पादित, गृहाकृतिषु हीनेषु लोहकारशिल्पं, प्राणिनां कालदोषान्नखरोमाण्यपि वर्द्धितुं प्रवृतानि तन्निमित्तं नापितशिल्पं, गृहाणि चित्ररहितानि विशोभनानीति चित्रकारशिल्पं, एभ्यः पञ्चभ्य एकैकस्य विंशतिविशतिमेंदा अभूवन् ॥२०७।। अथ शेषद्वारार्थ प्रतिपादनायैकोनविंशतिधा भाष्यकृदाह
कम्मं किसिवाणिज्जाइ ३ मामणा जा परिग्गहे ममया ४ ।
पुवि देवेहि कया विभूसणा मंडणा गुरुणो ५ ॥१२॥ (मू०भा०)
कम-कृषिवाणिज्यादि मामगा-ममीकारार्थ देशीवचनमेतत् या परिग्रहे ममता सा मामणा, सा च तत्काल I एव प्रवृत्तेति, विभूषणा--मण्डना, सा च पूर्व देवेन्द्रगुरोर्भमवतः कृता ततो लोकेऽपि प्रवृत्ता ॥१२॥
लेहं लिपीविहाणं जिणेण बंभीइ दाहिणकरेणं ६ ।
गणिअं संखाणं सुंदरीइ वामेण उवइटुं ७ ॥१३॥ लेखन-लेखः सूत्रे नपुंसकत्वात् लिपिविधानं जिनेन ब्राह्मा दक्षिणकरेण प्रदर्शितं, अत एव तदादित आरम्य वाच्यते, गणितमेकद्विव्यादिसख्यानं, तच्च सुन्दर्या वामकरेणोपदिष्टमतस्तदादित आरभ्य गण्यते ॥१३॥
।
॥२०९
For Private & Personal use only
Page #214
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचणि
॥२१०॥
भरहस्स रूवकम्म ८ नराइलक्खणमहोइ बलिणा ९ ।
माणुम्माणवमाणप्पमाणगणिमाइवत्थूणं १०॥१४॥ रूपं-काष्ठकर्मपुस्तकम्र्मेत्यादि भरतस्योपदिष्टं, नरादिलक्षणमथोदित बाहुबलिनः उदितमुक्त, वस्तूनां मानोन्मानावमानप्रमाणगणितानि, मानं द्विधा-धान्यमानं रसमानं च, तत्र धान्यमानं रसमानं च, तत्र धान्यमानं सेतिकादि, मेयस्य रसस्य कर्षादि. उन्मान गणस्य पूगीफलादेः, अत्र पुजे दश सहसाः सन्ति इत्यादि, उन्मानं-तोल्यं इयन्ति पलानि हस्तादि वा प्रमाणं, परिच्छेद इयद्वर्णमिदं स्वर्ण, ईयत्पानीयमिद रत्न', गणितमेकादि प्रागु.., एवंरूपं पञ्चप्रकारमपि मानं भगवति राज्यमनुशाशति भगवदुपदेशेन प्रवृत्तम् ॥१४॥ पोतद्वारमाह
मणिआई दोराइसु पोआ तह सागरंमि वहणाई ११ ।
ववहारो लेहवणं कज्जपरिच्छेदणत्थं वा १२ ॥१५॥ (मू०भा०) . ये मणिकादयः आदिशब्दात् मुकाफलादयः दवरकादिषु लोकेन प्रोताः क्रियन्ते तदा तत् पकर्षेण उतनप्रोतं तदा प्रवृत्तं, अथवा पोता नाम सागरे वहनानि-प्रवहणानि, तान्यपि प्रवृत्तानि. व्यवहारो नाम विसंवादे सति राजकुल करणे गत्वा निजनिजभाषालेख पनलक्षगः कार्यपरिच्छेदनार्थ वा पणमुक्तिलक्षणः स उभयरूपोऽपि तदा प्रवृत्तः ॥१५||
भा. गार
१४-१
॥२१॥
Jain Education Internata
For Privale & Personal use only
Page #215
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दसू. आव० प्रवचणि ॥२१॥
णीई हक्काराई सत्तविहा अहय सामभेआई १३ ।
जुद्धाइ बाहुजुद्धाइआइ वटाइआणं वा १४ ॥१६॥ (मू०भा०) हक्कारादिका नीतिः सप्तधा-इक्कारः मक्कारः धिक्कारः परिभाषणा मण्डलीबन्धः वारकप्रक्षेपः महापराधे छविच्छेदः, एता विमलवाहनादारभ्य भरतकालं पर्यन्त कृत्वा यथायोगं प्रवृत्ता, अथवा साममेदादिका चतुष्प्रकारा, साम-मेद-दण्ड-उपप्रदानं, एषा चतुर्विधापि भगवत्काले समुत्पन्ना, युद्धानि-बाहुयुद्धादीनि यद्वा वर्तिकादीनां, उभयान्यपि तदा प्रवृत्तानि ॥१६॥
ईसत्थं धणुवेओ १५ उवासणा मंसुकम्ममाइया १६ ।
गुरूरायोईणं वा उवासणा पज्जुवासणया ॥१७॥ (मू०भा०) इषुशास्त्र-धनुर्वेदः, स च तदैव राजधर्मे प्रावतत, उपासना-मश्रुकर्तनादि नापितकर्म तदैव जात', यद्वा उपासना गुरुरा नादीनां पर्युपासना सापि तदैव प्रवृत्ता ॥१७॥
रोगहरणं तिगिच्छा १७ अत्यागमसत्थमत्थसत्यंति १८ । निअलाइजमा बंधो १९ घाओ दंडाइत्ताडणया २० ॥१८॥ (मू०भा०)
भा. गाथ १७-१८
॥२११
Jain Education international
For Private & Personal use only
Page #216
--------------------------------------------------------------------------
________________
र
श्रीधीरसुन्दरसू. आव०अवणिः ॥२१२॥
चिकित्सा-रोगापहारक्रिया, अर्थागमनिमित्तं शास्त्र अर्थशास्त्र, बन्धो-निगडादिभिर्यमः-संयमनं, घातो- दण्डादिभिस्ताडना ॥१८॥
मारणया जीववहो २१ जण्णा नागाइआण पूजाओ २२ ।
इंदाइमहा पायं पइनिअया उसवा हुति २३ ॥१९॥ मारण-जीववधो, भरतकाले उत्पन्नः, यज्ञा-नागादीनां पूजाः, उत्सवाः-प्रतिनियता वर्षमध्ये प्रतिनियतभाविन इन्द्रमहाद्याः, पूजास्त्वनियतकालभाविन्य इति पूजामहोत्सवानां प्रतिविशेषः, एतेऽपि तत्काले प्रवृत्ताः॥१९॥
समवाओ गोट्रीणं गामाईणं च संपसारो वा २४ ।
तह मंगलाई सत्थिअसुवण्णसिद्धत्थयाइणि २५ ॥२०॥ (मू०भा०) समवायनं समवायो गोष्ठिकानां मेलापकः, यद्वा ग्रामादीनां, आदेः खेटकबंटनगरादिग्रहः सम्-एकीभावेन किमपि प्रयोजनमुद्दिश्यैकत्र मोलन सम्प्रसारसमवायो ग्रामादिजनानां किञ्चित्प्रयोजनमुद्दिश्य यदेकर मीलनं समवायः, तथा मङ्गलानि-स्वस्तिकसुवर्ण सिद्धार्थकादीनि, तानि पूर्व देवभंगवतो मङ्गलबुद्धया प्रयुक्तानि, ततो लोकेऽपि प्रवृत्तानि ॥२॥
भा. गाथ
१९-२
॥२१६
For Privale & Personal Use Only
Jain Education Intem
nelibrary.org
Page #217
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव० अवणिः
॥२१३॥
पुल्विं कयाइ पाहुणा सुरेहि रक्खाइ काउगाइं च २६ ।
तह वत्थगन्धमल्लालंकारा केसभूसाई २७-२८-२९-३० ॥२१॥ पूर्व प्रभोः सुरैः कृतानि कौतुकानि-रक्षादीनि, तथा वस्त्र-चीनांशुकादि गन्धः कुष्ठपुटादि माल्यं-पुष्पदाम अलङ्कारः केशभूषादिः॥२१॥
तं दह्रण पवत्तोऽलंकारेउं जणाऽवि सेसोऽवि ।
विहिणा चूलाकम्मं बालाणं चोलया नाम ३१ ॥२२॥ तं वा अलङ्कार भगवतो देवैः तं दृष्ट्वा अवशेषोऽपि जनो स्वं स्वमलकारं कत्तुं प्रवृत्तः, विधिना शुभनक्षत्रमुहूर्तादौ बालानां चूडाकर्म तदपि तदा प्रवृत्ता । २२॥
उवणयणं तु कलाणं गुरुमूले साहुणा तओ धम्मं ।
घित्तुं हवंति सइढा केई दिक्खं पवज्जति ३२ ॥२३॥ उपनयनं-तेषामेव बालानां कलाग्रहणाय गुरोर्मुले-समीपे नयनं, धर्मश्रावणाय वा साधोः सकाशं नयनमुपनपनं, तस्माच्च साधोधर्म गृहीत्वा केचित् श्राद्धाः स्युरपरे लघुकर्माणो दीधा प्रपद्यन्ते, एतच्चोभयमपि तदा प्रवृत्तम् ॥२३॥
गाथा-१९८ -९९.२००
॥२१३॥
Jain Education international
For Privale & Personal use only
Page #218
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव० अवचूर्णिः |
॥२१४॥
दटुं कयं विवाहं जिणस्स लोगोऽवि काउमारद्धो ३३ ।
गुरुदत्तिआ य कण्णा परिणिज्जते तओ पायं ॥२४॥ जिनस्य विवाह कृतं दृष्ट्वा लोकोऽपि स्वापत्यादीनां विवाह कर्तुमारब्धवान् , भगवता युगलधर्मव्यवच्छेदाय भरतेन सह जाता ब्राह्मी बाहुबलिने दत्ता, बाहुबलिना सह जाता सुन्दरी भरतायेति दृष्ट्वा तदारभ्य प्रायो लोके कन्या पित्रा दत्ता सती परिणीयते ॥२४॥
दत्तिव्य दाणमुसभं दितं दलूं जणमिवि पवत्तं ।
जिणभिक्खादाणंपि हु, दलूं भिक्खा पवत्ताओ ३४ ॥२५॥ अथवा दत्तिर्दानं, तच्च भगवन्तं सांवत्सरिकदान' ददतं दृष्ट्वा लोकेऽपि प्रवृत्तं, यद्वा दत्तिः-भिक्षादान || गाथातच्च जिनस्य प्रपौत्रण कृतं दृष्ट्वा लोकेऽपि भिक्षा प्रवृत्ता ॥२५॥
मडयं मयस्स देहा तं मरुदेवीइ पढमसिद्धत्ति ।
देवेहि पुरा महिअं ३५ झावणया अग्गिसकारो ॥२६॥ मृतकं-मृतस्य देहः, तच्च मृतकं मरुदेव्याः प्रथमसिद्ध इतिकृत्वा देवैः पुरा महितं-पूजित, धमापना अग्निसंस्कारः ॥२६॥
॥२१४॥
For Privale & Personal use only
Page #219
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचणिः
॥२१५॥
सो जिणदेहाईणं देवेहि कओ ३६ चिआसु थूभाइ ३७ ।
सदो अ रुण्णसदो लोगोऽवि तओ तहा पगओ ३८ ॥२७॥ स च भगवतो निर्वाणप्राप्तस्यान्येषां च साधूनां प्रथमं त्रिदशः कृतः, भगवद्देहादिदग्धस्थानेषु भरतेन स्तूपाः कृतोः, एतल्लोकेऽपि तदा प्रवृत्तं, शब्दाश्च-रुदितशब्दः, स च भगवत्यपवर्ग' गते भरतदुःखमसाधारणमवगत्य तदपसरणाय शक्रेण कृतः, लोकोऽपि ततस्तथा शक्रवद्रुदितशब्द प्रकृतः-कर्तुमारब्धवान् ॥२७॥
छेलावणमुक्किट्ठाइ बालकीलावणं व सेटाइ ३९।
इंखिणिआइ रुवा, पुच्छा पुण किं कहं कज्जं ? ॥२८॥ छेलापनक देशीवचनं, तच्चानेकार्थ, उत्कृष्ट(ष्टिः)नाम हर्षवशादुत्कर्षेण नन्दनम् , आदिशब्दात् सिंहनादादिग्रहः, यदिवा बालक्रीडापनं अथवा से टि(शेष्टि)तादि, प्रच्छन्न पृच्छा, सा इखिणिकादिरुतलक्षणा, इङ्खिणिका हि कर्णमूले घण्टिकां चालयन्ति, ततो यक्षाः खल्वागत्य तासां कर्णेषु किमपि प्रष्टुर्विवक्षितं कथयन्ति, आदिशब्दात् इखिणिकादिसदृशग्रहः, अथवा किं कार्य? कथं वा कार्यमित्येवलक्षणा या लोके प्रसिद्धा सा पृच्छा ॥२८॥
अहव निमित्ताइणं सुहसइआइ सुहदुक्खपुच्छा वा ४० । इच्चेवमाइ पाएणुप्पन्नं उसमकालंमि ॥२९॥
गाथा
॥२१५॥
Weibo
For Privale & Personal Use Only
Page #220
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचर्णिः ॥२१६।।
गाथा-२०८
अथवा निमित्तादीनामादिशब्दात्स्वप्नफलाफलादिग्रहः, अथवा सुखशयितादिरूपा सुखदुःखपृच्छा इत्येवमादि प्रायः सर्वमुत्पन्नमृषभस्वामिकाले, उपलक्षणमेतत् , किश्चित् भरतकुलकरकाले च तथा चाह-॥२९॥
किंचिच्च (त्थ) भरहकाले कुलगरकालेऽवि किंचि उप्पन्नं ।
पहुणा य देसिआई सव्वकलासिष्पकम्माइ ॥भा०३०॥ किञ्चिभिगडादिभिर्बन्धो-घात इत्यादि भरतकाले उत्पन्न, किञ्चित्-हक्कारादिकं कुलकरकाले उत्पन्न', प्रभुणा तु देशितानि सर्वकलाशिल्पकर्माणि ॥३०॥
उसभचरिआहिगारे सव्वेसि जिणवराण सामण्ण ।
संबोहणाइ वुत्तं वुच्छं पत्तेअमुसभस्स ॥२०॥ इह वक्तुमिदानीमधिकृतं भगवतश्चरित्र', तत्र ऋषभचरिताधिकारे वक्ष्यमाण सम्बोधनादि सर्वेषामपि जिनवराणां सामान्यं, अतस्तथैव सामान्येनोक्त्वा पश्चात् प्रत्येकं एकमेकं प्रति प्रत्येकं ऋषभस्य अशेष चरित्र वक्ष्ये ॥२०८।। अथ सम्बोधनादिद्वारप्रतिपादनार्थ द्वारश्लोकत्रयमोह --
संबोहण १ परिच्चाए २, पत्तेअं ९ उवहिं मि अ ४ । अन्नलिंगे कुलिंगे अ५, गामायर ६ परिसहे ७ ॥२०९॥
॥२१६॥
Jain Education Intel
For Private & Personal use only
ainelibrary.org
Page #221
--------------------------------------------------------------------------
________________
श्री धीरसुन्दर आव ० अव चर्णिः ॥२१७॥
सर्वेऽपि तीर्थकृतः स्वयम्बुद्धा तथापि कल्प इतिकृत्वा लोकान्तिकदेवाः सम्बोधनं कुर्वन्ति ततः सम्बोधनं परित्याग इति परित्यागविषये विधिर्वाच्यः, प्रत्येकमिति कः कियत्परिवारो निष्क्रान्तः १, उपधिविषयो विधिafoयः कः केनोपधिरासेवितः १ का वा दिनेयानामनुज्ञातः १, अन्यलिङ्ग' साधुलिङ्ग कुलिङ्ग-तापसादिलिङ्ग, तत्र न तेऽन्यलिङ्गेन निष्क्रान्ता नापि कुलिङ्गेन, किन्तु तीर्थकर लिङ्ग एव, ग्रामाचाराविषयाः परीषदाः क्षुदादयः, तयोर्विधिर्वाच्यः, कुमारप्रत्रजितैर्विषयान भुक्काः, शेषैर्भुक्ताः, परीषदाः सर्वैर्निर्जिता एवेति ॥ २०९ ॥ जीवोवलंभ ८ सुयलंभे ९, पच्चक्खाणे १० अ संजमे ११ ।
छत्थ १२ तवोकम्मे १३, उप्पाया नाण १४ संग हे १५ ॥ २१०॥
जीव इत्युपलक्षणं सर्वैस्तीर्थकृद्भिनवजीवादिपदार्था उपलब्धाः श्रुतलाभः पूर्वभवे प्रथमस्य द्वादशाङ्गान्यासन्, शेषाणामेकादशः प्रथमान्तस्याप्येकारान्तता सूत्रे प्राकृतत्वात् प्रत्याख्यानं - पश्च महात्रतरूपं आद्यचरमयोः, मध्यमानां तु चतुर्महाव्रतरूपं, संयमोऽप्याद्यचरमयोः सामायिकच्छेदोपस्थापनाभ्यां द्विमेदः मध्यमानां सामायिकरूप एव, सप्तदशप्रकारो वा सर्वेषां कः कियन्तं कालं छन्नस्थासीत् ?, तपः कर्म किं कस्येति वाच्यं, ज्ञानोत्पादो वाच्यो यस्य यस्मिन्नहनि केवलमुत्पन्नमिति, सङ्ग्रहः - कस्य कियान् शिष्यादि ? || २१० ||
गाथा- २
॥२१
Page #222
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव० अवणिः ॥२१८
तित्थं १६ गणो १७ गणहरो १८, धम्मोवायस्स देसगा १९ ।
परिआअ २० अंतकिरिआ, कस्स केण तवेण वा २१ ॥२११॥ कथं कस्य कदा तीर्थमुत्पन्न?, तीर्थ समः, गणः-एकवाचनाचारक्रियास्थानां समुदायः, कस्य कियन्तः? गणधराः-सूत्रकर्तारः, कस्य कियन्तः धर्मोपायस्य देशका वाच्या, धर्मस्योपायो द्वादशाङ्ग-प्रवचनं तस्य देशकास्ते च सर्वतीर्थकृतां गणधराः, अथवा अन्येऽपि यस्य यावन्तश्चतुर्दशपूर्वविदः, कः कस्य प्रव्रज्यादिपर्यायः अन्ते क्रिया अन्तक्रिया, सा च निर्वाणलक्षणा, सा कस्य केन तपसा सजाता ? वोशब्दात् कस्मिन् वा कियत्परिवारपरिवृत्तस्य चेति वाच्यम् ॥२११।। आद्यद्वारार्थमाह
सव्वेऽवि सयंबुद्धा लोगन्तिअवोहिआ य जीएणं १ ।
सव्वेसि परिच्चाओ संवच्छरिअं महादाण ॥२१२॥ सर्व एव तीर्थकृतः स्वयम्बुद्धा वर्तन्ते, गर्भस्थानामपि ज्ञानत्रयोपेतत्वात् , तथापि लोकान्तिकबोधिताश्च जीतमिति-कल्प इति कृत्वा, परित्यागद्वारमाह सर्वेषां परित्यागः, सांवत्सरिकं महादानं वक्ष्यमाणम् ॥२१२।।
रज्जाइच्चाओऽवि य २ पत्तेअं का व कत्तिअसमग्गो ३ । को कस्सुवहीं ? कोवाऽणुण्णाओ केण सीसाणं ४ ॥२१३॥
गाथा
For Privale & Personal use only
Jain Education Internation
rary.org
Page #223
--------------------------------------------------------------------------
________________
राज्यादित्यागोऽपि च परित्यागः, प्रत्येकद्वारमाह, प्रत्येकमिति क एककः, को वा कियत् समग्र इति
वाच्यं, कः कस्योपधिः?, को वा के वानुज्ञातः? शिष्याणामुपधिः ? इदं च गाथाद्वयं समोसव्याख्यारूपं श्रीधीरसुन्दरसू०|| ॥२१३॥ न च समासेनोक्तं मन्दमतयोऽबुध्यन्ते, ततः प्रपञ्चेन विवरीषुराद्यद्वारमाहआव अवचूर्णिः
सारस्सय १ माइच्चा २ वण्ही ३ वरुणा ४ य गद्दतोया ५ य । २१९
तुसिआ ६ अव्वोबाहा ७ अग्गिच्चा ८ चेव रिट्ठा ९ य ॥२१४॥ सारस्वता मकारोऽलाक्षणिकः, आदित्याः वहयः वरूणाः गर्दतोयाः चः-समुच्चये तुषितः अव्योबाधा अग्नयः ताश्च सज्ञान्तरतो मरुतोऽप्युच्यते, रिष्टाश्चेति 'तात्स्थ्यात्तद्वषपदेशः' इति न्यायाद् रिष्ट-रिष्टविमानवासिनो देवा अपि रिटाः ९ ॥२१४॥
एए देवनिकाया भयवं बोहिंति जिणवरिंदं तु ।
सव्वजगज्जीवहिअं भयवं ! तित्थं पवत्तेहि ॥२१५॥ एते देवनिकायाः सारस्वतादयो भगवन्तं बोधयन्ति जिनवरेन्द्रं तु, सर्वजगजीवहितं भगवन् ! तीर्थ | प्रवर्तयस्व ॥२१५॥
परित्यागद्वारमाह
गाथा-२
॥२१
For Privale & Personal use only
Page #224
--------------------------------------------------------------------------
________________
S
श्रीधीरसुन्दरसू० आव०अवचर्णिः |२२०॥
| गाथा-२
संवच्छरेण होही अभिणिक्खमणं तु जिणवरिंदाणं ।
तो अत्थसंपयाणं पवत्तए पुव्वसूरंमि ॥२१६॥ संवत्सरेण जिनेन्द्राणाममिनिष्क्रमणं भविष्यति, ततोऽर्थसम्प्रदानं प्रवर्ततेऽर्थस्य सम्यक तीर्थप्रभावनबुद्धयाऽनुकम्पाबुद्धथा च न तु कीर्तिबुद्धथा प्रदानं जनेभ्यः प्रवर्तते, पूर्वसूर्ये-पूर्वाहणे ॥२१६।। कियत्प्रतिदिवस दीयते ?
एगा हिरण्णकोडी अट्ठवे अणूणगा सयसहस्सा ।
सूरोदयमाईअं दिज्जइ जा पायरासाओ ॥२१७॥ अष्टौ वाऽन्यूनानि-परिपूर्णानि शतसहसाणि-लक्षाणि, सूर्योदय आदौ यस्य दानस्य तत्सूर्योदयादिक्रियाविशेषणं, सूर्योदयादारभ्य दीयते इति भावः, प्रातरशनं प्रातराशस्तस्मात्तमभिव्याप्य प्रातर्भोजनकाल यावत् ॥२१७॥
यथा दीयते तथा चाह
॥२२
Jain Education Internat
For Privale & Personal use only
lelibrary.org
Page #225
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरमू० आव०अवचणिः
॥२२१॥
सिंघाडगतिचउक्कचच्चरचउमुहमहापहपहेसुं ।
दारेसु पुरवराणं रत्थामुहमज्झयारेसुं ॥२१८॥ शहाटक-शृङ्गाटकाकृतिपथयुक्त, त्रिकोणस्थान-त्रिक' यत्र रथ्यात्रयं मिलति, चतुष्क'-चतुष्पथं च समाहारः, चत्वर-बहुरथ्यापातस्थानं चतुर्मुख-यस्माच्चतुसृषु दिक्षु पन्थानो निस्सरन्ति, माहापथो-राजमार्गः, शेषः सामान्यः पन्थाः एतेषां द्वन्द्वस्तेषु, पुरवराणां द्वारेषु रथ्यानां मुखानि प्रवेशा मध्याकार:-मध्य एवकार शब्दस्य | स्वार्थिकत्वात् रथ्यामुखमध्याकारस्तेषु ॥२१८॥ किमित्याह
परवरिआ घोसिज्जइ किमिच्छअं दिज्जए बहविहीअं ।
सुरअसुरदेवदाणवनरिंदमहिआण निक्खमणे ॥२१९॥ 'वर' याचध्वं याचवं' इत्येवं घोषणा समयपरिभाषया वरवरिकाच्यते, सा शृङ्गाटकादिषु पोष्यते, कः किमिच्छति यो यदिच्छति तस्य तदानं दीयते इति समयसञ्ज्ञया किमिच्छकमुच्यते, बहवो विधयो रत्नस्वर्णादि वा नव प्रकारा यत्र तद्बहुविधिक, सुरैमानिकैरसुरैर्भवनपतिभिर्देवग्रहणेन ज्योतिष्कैनवग्रहणेन व्यन्तरेनरेन्द्ररिति, इन्द्रेति इन्द्रशब्दः प्रत्येक सम्बन्ध्यते ॥२१९॥ महितानां भगवतां निष्क्रमणे अर्थककैन तीर्थकृता कियद्रव्यं दत्त संवत्सरेणेत्याह
गाथा-२१८
॥२२१॥
Jain Education international
For Privale & Personal use only
Page #226
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरस० आव अवचूर्णिः १२२२॥
गाधा-२२०
-२२
तिण्णेव य कोडिसया अट्ठासीइं च हंति कोडीओ ।
असिइं च सयसहस्सा एअं संवच्छरे दिण्णं ॥२२०॥ त्रीण्येव कोटिशतानि अष्टाशीतिश्च भवन्ति कोटथः अशी तिश्च शतसहस्राणि, एतच्च प्रतिदिनदेयं त्रिमिः षष्ठयाधिकैर्वासरशतैर्गुणितं यथा वणितं भवति ॥२२०॥
॥ इति प्रथमवरवरिकावचूरिः॥ अधिकृतपरित्यागद्वारानुपेत्यैवाह
वीरं अरिट्टनेमि पासं मल्लि च वासुपुज्जं च ।
एए मुत्तूण जिणे अवसेसा आसि रायाणो ॥२२१॥ एतान् पश्चजिनान् मुक्त्वाऽवशेषा आसन् राजानः ॥२२१॥
रायकुलेसुऽवि जाया विसुद्धवंसेसु खत्तिअकुलेसुं ।
न य इत्थिआभिसेआ कुमारवासंमि पव्वइआ ॥२२२॥ एते हि महावीरप्रभृतयः, पञ्च तीर्थकृतो राजकुलेष्वपि जाता विशुद्धवंशेषु, क्षत्रियकुलेषु राजकुलं हि || किञ्चिदक्षत्रियमपि स्यादतः क्षत्रियकुलेष्वित्याह नवेप्सिताभिषेको किन्तु कुमारवास एव प्रबजिताः॥२२२॥
॥२२२।।
Jain Education Inten
For Private & Personal use only
I
nelibrary.org
Page #227
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव अचूर्णि: ॥२२३॥
गाथा-२२३-२
-२५
संती कुंथू अ अरो अरिहंता चेव चकवट्टी अ ।
अवसेसा तित्थयरा मंडलिआ आसि रायाणो ॥२२३॥
ये च राजानस्तेषु एते त्रयोऽर्हन्तश्चक्रवर्तिनश्वासन, अवशेषा माण्डलिका राजान आसन् , स्वस्वमण्डलाला धितय इत्यर्थः ॥२२३॥ गतं परित्यागद्वार, प्रत्येकद्वारमाह
एगो भगवं वीरो पासो मल्ली अ तिहि तिहि सएहिं ।
भयवं च वासुपुज्जो हिं पुरिससएहिं निक्खंतो ॥२२४॥ एका भगवान् वीरः प्राव्रजत् , पार्श्वः मल्लिच त्रिभिः त्रिभिः शतैः भगवांश्च वासुपूज्यः षड्भिः पुरुषशतनिष्क्रान्तः ॥२२४॥
उग्गाणं भोगाणं रायण्णाणं च खत्तिआणं च ।
चउहि सहस्से हुसभा सेसा उ सहस्सपरिवारा ॥२२५॥ उग्राणां भोगानां राजन्यानां क्षयाणां एव तेषां विशेषः प्रागेवोपदर्शितः, चतुर्भिः सहस्रः सह ऋषभो निष्क्रान्तः, शेषास्त्वजितस्वाम्यादयः सहस्रपरिवाराः ॥२२५।। प्रसङ्गतोऽत्रैव द्वारे ये यस्मिन् वयसि निष्क्रान्ता इत्येतदाह
॥२२३॥
Jain Education international
For Privale & Personal use only
Page #228
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरस० आव अवचूर्णिः
॥२२४॥
गाथा-२२६
वीरो अरिटुनेमी पासो मल्ली अ वासुपुज्जो अ ।
पढमवए पव्वइआ सेसा पुण पच्छिमवयंमि ॥२२६॥ एते पञ्च तीर्थकृतः प्रथमवयसि-कुमारत्वलक्षणे प्रबजिताः, शेषा मध्ये बयसि-पोषनलक्षणे वर्तमानाः प्रवजिताः ॥२२६॥ उपाधद्वारमाह
सव्वेऽवि एगदूसेण निग्गया जिणवरा चउव्वीसं ।
न य नाम अण्णलिंगे नो गिहिलिंगे कुलिंगे वा ५ ॥२२७॥ सर्वेऽपि यावन्तोऽतीता जिनेन्द्रा एकदृष्येणैकेन वस्त्रेण निर्गता-निष्क्रान्ताः चतुर्विंशतिसख्याः , एतेन सर्वास्वप्यवसर्पिणीपूत्सर्पिणीषु च प्रत्येक भरतक्षेत्र चतुर्विशतिरेव तीर्थकरा अभूवन्निति ख्यापितं, य उपधिरासेवितो भगवद्भिः स साक्षादुक्तः, यः पुनर्विनेयेभ्यः स्थविरकल्पिकादिभेदभिन्नेभ्योऽनुज्ञातः स खल्वपिशब्दसूचितो ग्रन्थान्तरादवसेयः ।
॥२२४॥
For Privale & Personal Use Only
Mondainelibrary.org
Jain Education Intern
Page #229
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचर्णिः
॥२२५॥
गाथा-२२८
-२९
अथ लिङ्गद्वारमाह-सर्वे तीर्थकरास्तीर्थकरलिङ्ग एव निष्क्रान्ताः, न च नाम अन्य लिङगे गृहिलिङ्गे कुलिङ्गे वा, अन्यलिङ्गाद्यर्थ उक्त एव ॥२२७॥ अथ यो येन तपसा निष्क्रान्तस्तदाह
सुमइ त्थ निच्चभत्तेण निग्गी वासुपुज्ज जिण चउत्थेणं ।
पासो मल्लीवि अ अट्टमेण सेसा उ छटेणं ॥२२८॥ सुमतिनित्यभक्तेनाऽनवरतभक्तेन निर्गतो निष्क्रान्तः, इति निपातः पूरणे, वासुपूज्यो जिनश्चतुर्थेन निर्गत इति वर्तते, पार्थो मल्लथपि चाष्टमेन, शेषास्तु ऋषभादयः षष्ठेन ॥२२८|| अथेहैव निष्क्रमणाधिकरायो यत्र येषूद्यानादिषु निष्क्रान्त इत्येतदाह
उसभो अ विणीआए बरवईए अरिटुवरनेमी ।
अवसेसा तित्थयरा निक्खता जम्मभूमीसुं ॥२२९॥ ऋषभो विनीतायां निष्क्रान्तः द्वारवत्यामरिष्ठनेमिः, अवशेषा निष्क्रान्ता जन्मभूमिषु, यत्र जातास्तोवेत्यर्थः ॥२२९॥
॥२२५॥
Jain Education international
For Privale & Personal use only
Page #230
--------------------------------------------------------------------------
________________
श्री वीर सुन्दरसू० आव० अवचूर्णि ॥२२६॥
Jain Education Interna
सभी सिद्धत्थवमि वासुपूज्जो विहारगेहं म ।
धम्मो अ वप्पगाए नीलगुहाए अ मुणीनामा ॥ २३०॥
ऋषभः सिद्धार्थवने, वासुपूज्यो विहारगृहकाभिधानोद्याने, धर्मश्च वप्रगायां - वप्रगाभिधानोद्याने, नीलगुफाय च - नीलगुफाभिधानोद्याने मुनिसुव्रतः ||२३०||
आसमपर्यंमि पासो वीरजिणिदो अनायसंडंमि ।
अवसेसा निक्खता, सहसंबवणंमि उज्जाणे ॥२३१॥
आश्रमपदे उद्याने पार्श्वः, वीरजिनेन्द्रश्च ज्ञातखण्डोद्याने, अवशेषाः सहस्राम्रवने निष्क्रान्ताः ॥२३१॥ अथ प्रसङ्गत एव निष्क्रमणकालमाह
पासो अरिनेमी सिज्जंसो सुमइ मल्लिनामा अ ।
पुढे निक्खन्ता सेसा पुण पच्छिमहंमि ॥ २३२॥
पार्श्वादयः पञ्च जिना: पूर्वाहणेनिष्क्रान्ताः शेषा पुनः पश्चिमाने || २३२ || गतमुपधिद्वारमथ ग्राम्याचार
द्वारमाह
गाथा- २३० ३१-३२
॥२२६॥
nelibrary.org
Page #231
--------------------------------------------------------------------------
________________
श्री धीरसुन्दर आव अवचूर्णिः
॥२२७॥
गामायारा विसया निसेविआ ते कुमारवज्जेर्हि ६ ।
गामा गराइए व केसु विहारो भवे कस्स ? ॥ २३३॥
ग्राम्याचारा विषया उच्यन्ते, ते विषया निषेविताः कुमारवर्षै: - कुमारभावे ये प्रव्रज्यां गृहीतवन्तस्तान् मुक्त्वा शेषैः सर्वैस्तीर्थ कृद्भिरासेविता विषयाः || २३३ || अथ ग्रामाकरादिषु विहारास्ते वक्तव्याः, कस्य केषु ग्रामाकरादिषु विहार आसीदेतदेवाह
महाराfiery मुणओ खित्तारिए विहरि
उसभी नेमी पासो वीरो अ अणारिएसुंपि ॥ २३४॥
मगधादिषु जनपदेषु राजगृहादिषु नगरेषु मुनयस्तीर्थ कृतः क्षेत्रार्येष्विति आर्यक्षेत्रेषु विहृतवन्तः, इहार्यक्षेत्रचिन्तायां शास्त्रान्तरेषु मगधादयो जनपदा राजगृहादीनि च नगराण्युक्तानि इत्यत्रापि " मगहारायगिद्दाइसु" इत्युक्त' अन्यथा ऋषभस्वामिन आदितीर्थकरत्वात् तदनुरोधेन नगरचिन्तायां विनीतादिष्वित्युच्यते, ऋषभाद्याश्वत्वारस्तीर्थं कृतोऽनार्येष्वपि क्षेत्रेषु विहृतवन्तः ||२३४|| परीषद्वारमाह
उपसा सिं राइआ ते अ जिणवरिदेहि ७ । नव जीवापयत्थे उवलंभेऊण च निक्खता ८ ॥ २३५ ॥
गाथा- २३३
३४-३५
॥२२७॥
Page #232
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव अवचूर्णिः
॥२२८॥
गाथा-२३६
३७
उदिताः परीषहाः-शीतोष्णादयः एषां तीर्थकृतां पर पराजितास्ते परीषहाः सवैरपि जिनवरेन्द्रः, जीवोपलम्भद्वारमाह-नवजीवादिपदार्थानुपलभ्य च निष्क्रान्ताः आदिशब्दादाश्रवसंवरबन्धपुण्यपापादिग्रहः ॥२३५॥ अथ श्रुतलाभमाह
पढमस्स बारसंगं सेसाणिक्कारसंग सुयलंभो ९ ।
पंच जमा पढमंतिमजिणाण सेसाण चत्तारि ॥२३६॥ प्रथमस्य ऋषभस्य पूर्वभवे श्रुतलाभः परिपूर्ण द्वादशाङ्गम् , शेषाणामेकादशाङ्गानि, यस्य च यावान् पूर्वभवे श्रुतलाभस्तस्य तावांस्तीर्थकरजन्मन्यनुवर्तते, अथ प्रत्याख्यानद्वारमाह-प्रथमान्त्यजिनयोः पञ्च यमाःप्राणातिपातादीनि व्रतानि, शषाणां द्वाविशतेमैथुनव्रतवर्जानि चत्वारि, तस्य परिग्रह एवान्तर्भावात् ॥२३६॥
पच्चक्खाणमिणं १० संजमो अ पढमंतिमाण दुविगप्पो।
सेतागं सामइओ सैत्तरसगो अ सव्वेसिं ११ ॥२३७॥ प्रत्याख्यानमिद' संयमोऽपि सानायिकादिरूपः प्रथमान्त्यजिनयोति विकल्प इत्वर सामायिकं छेदोपस्थापनीयं च, शेषाणां द्वाविशतेर्यावत्कथितमेवेकं सोमायिकं सप्तदशाङ्गः सप्तदशमेदः, पुनः सर्वेषां चतुर्विशतेरपि तीर्थ कृतामभूत् चः पुनरर्थे स चासौ
॥२२८॥
Jain Education Intel
For Privale & Personal use only
Page #233
--------------------------------------------------------------------------
________________
श्री धीरसुन्दरसू० आव० अवचूर्णि :
॥२२९॥
पञ्चास्रवाद्विरमणं, पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डयविरतिश्चेति संयमः सप्तदशभेदः ॥ १ ॥
अथ छद्मस्थतपः क्रमद्वारमाह
सहस्सं १ वारस २ चउदस ३ अट्ठार ४ वीस ५ वरिसाई ।
मासा छ ६ न्नव ७ तिष्णि अ ८ च ९ तिग १० दुग ११ मिक्कग १२ दुगं च १३ ॥ २३८॥ ऋषभस्य छद्मस्थकालो वर्षसहस्र, एवमजितादीनां यथाक्रमं वक्ष्यमाणवर्षशब्दसम्बन्धाद् द्वादशवर्षाणि २, चतुर्दशवर्षाणि ३, अष्टदाशवर्षाणि ४, विंशतिवर्षाणि ५ षण्मासाः ६ नवमासाः ७, त्रिमासाः ८, चत्वारो ९, यो मासाः १०, द्वौ मासौं ११, एको मासः १२, द्वौ मासौ १३ ||२३८||
तिग १४ दुग १५ मिक्कग १६ सोलस वासा १७ तिष्णि अ १८ तहेवऽहोरत्तं १९ । मासिक्कारस २० नवगं २१ चउपण्ण दिलाइ २२ चुलसीई २३ ॥२३९॥
वक्ष्यमाणवर्षशब्दसम्बन्धात् त्रीणि वर्षाणि १४ द्वे वर्षे १५, एकं वर्ष १६, षोडश वर्षाणि १७, त्राणि दिनानि, हारिभद्रीयवृत्ति टीप्पन ककारः पुनस्त्रीणि वर्षाणीति आह १८, अहोरात्रमेकं १९, एकादश मासाः २० नव मासाः २१ चतुःपञ्चाशद्दिनानि २२ चतुरशीतिर्दिनानि २३ ॥२३९॥
गाथा- २३८ -३९
॥२२९॥
Page #234
--------------------------------------------------------------------------
________________
श्रीवीरसुन्दरम् ० आव ० अवचूर्णिः ॥२३०॥
तह बारस वासाई, जिणाण छउमत्थकालपरिमाणं । उग्गं च तवोक्रम्मं विसेसओ वद्धमाणस्स ॥ २४०॥
तथेति समुच्चये द्वादश वर्षाणि किश्चित्सातिरेकाणि ग्राह्माणि २४, एतज्जिनानां छद्मस्थकालपरिमाण' सर्वेषां च तीर्थकृतां छद्मस्थकालतपःकर्म उग्रमितरजन्तुभिर्दुरध्यवसेय विशेषतो वर्द्धमानस्य सम्बन्धि तपा दुरध्यसेय, वक्ष्यमाणन्यायेन सोपसर्गत्वादपानकत्वाद्बहुत्वाच्च ॥ २४०॥ अथ ज्ञानोत्पादद्वारमाह
फग्गुणबहुलिकारसि उत्तरसाढाहि नाणमुसभस्स १ । पोसिक्कारसि सुद्धेराहिणिजोएण अजिअस्स २ ॥२४१॥ कत्तिअबहुले पंचभि मिगसरजोगेण संभवजिणस्स ३ । पोसेसुद्धचउद्दसि अभीइ अभिनंदणजिणस्स ४ ॥२४२॥ चित्ते सुद्धिकारसि महाहि सुमइस्स नाणमुप्पण्णं ५ । चित्तस्स पुणिमा उमाभजिणस्स चित्ताहिं ६ ॥२४३॥
गाथा - २४०४३
॥२३॥
Page #235
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचूर्णिः
२३१॥
新新新新新新新斷斯,對所
फग्गुणबहुले छट्ठी विसाहजोगे सुपासनामस्स ७। फग्गुणबहुले सत्तमि अणुरोह ससिप्पहजिणस्स ८ ॥२४४॥ कत्तिअसुद्धे तइया मूले सुविहिस्स पुष्पदंतस्स ९ । पोसे बहुलचउद्दसि पुव्वासाढाहि सीअलजिणस्स १० ॥२४५॥ पण्णरोस माहबहुले सिज्जसजिणस्स सवणजोएणं ११ । सयभिय वासुपुज्जे बीयाए माहसुद्धस्स १२ ॥२४६॥ पोसस्स सुद्धछट्ठी उत्तरभद्दवय विमलनामस्स १३ । वइसाह बहुलचउदसि रेवइजोएणणंतस्स १४ ॥२४७॥ पोसस्स पुण्णिमाए नोणं धम्मस्स पुस्सजोएणं १५। पोसस्स सुद्धनवमी भरणी जोगेण संतिस्स १६ ॥२४॥
| गाथा-२४४
४८
॥२३॥
For Private & Personal use only
Page #236
--------------------------------------------------------------------------
________________
श्रीधी सुन्दर ० आव० अवचूणिः ॥२३२॥
Jain Education Inter
चित्तस्स सुद्धतइआ कित्तिअजोगेण नाण कुंथुस्स १७ । कत्ति सुद्धे बारसि अरस्स नाण' तु रेवइर्हि १८ ॥२४९॥ मग्गसिरसुद्धइकारसी मल्लिस्स अस्सिणीजोगे १९ । फग्गुणबहुले बारसि सवणेण सुव्वयजिणस्स २० ॥२५०॥ मगसिरसुद्धिकारसि अस्सिणजोगेण नमि जिर्णिदस्स २२ । आसोअमावसाए नेमिजिदिस्स चित्ताहि २२ ॥२५१॥ चित्ते बहुल उत्त्थी विसाहजोएण पासनामस्स २३ । साहसुदसमी हत्थुत्तरजोगि वीरस्स २४ ॥ २५२॥ 'फगु०' इत्यादिद्वादश गाथाः सुगमाः । अथ कस्य कस्मिन् दिवसविभागे ज्ञानमुत्पन्नमित्याह - तेवीसाए नाणं उप्पण्णं जिणवराण पुव्वण्हे । वीरस्स पच्छिम पमाणपत्ताए चरिमाए || २५३ ||
गाथा - २४९-५ ५१-५२-५
॥२३२॥
ainelibrary.org
Page #237
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरमूका आव०अवचणि ॥२३॥
त्रयोविंशतम्तीर्थकराणां ज्ञानमुत्पन्नं पूर्वाहणे मरोद्गमनमुहूत्ते इत्यर्थः, बीरस्य पश्चिमाहणे तत्रापि प्रमाणप्राप्तायां चरमपौरुष्याम् ॥२५३ ।
अथ येषु क्षेत्रवृत्पन्नं तदाहउमभस्म पुरिमताले वीरस्सुजुवालिआनईतीरे । सेसाण केवलाई जेसुज्जाणमु पव्वइआ ॥२५४॥
ऋपभस्य विनीताप्रत्यासन्ने पुग्मिताले नगरं तत्रापि शकटमुखोद्याने न्यग्रोधपादपस्याधः १, वीरस्य ऋजुबालिकानदीतीरे गृहपतिश्यामाकरखले सालतगेरधः, शेषाणां केवला नि येषु उद्यानेषु प्रबजितास्तेषु उत्पन्नानि।।२५४।।
अथ यस्य (येन) तपसोत्पन्न तत्तप आह
अट्ठमभत्तंतंमी पासोमहमल्लिरिटुनमीणं । वसुपुज्जस्स चउत्थेण छ?भत्तण मेमाणं ॥२५५॥
अष्टमभक्तान्ते चतुर्णा ज्ञानमुत्पन्नं, वासुपूज्यस्य चतुर्थेन, षष्ठभक्तेन शेषाणामेकोनविंशतः, गतं ज्ञानद्वारम् ॥२५५।। अथ सङ्ग्रहद्वारमाह
१ गाथा-२५४
॥२३३॥
can Education Interational
For Private & Personal use only
Page #238
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचूणिः ॥२३॥
गाथा-२५१ ५७५८-५
चुलसीई च सहस्सा १ एगं च २ दुवे अ ३ तिण्णि ४ लक्खाई । तिण्णि अ वीसहिआई ५ तीसहिआई च तिण्णेव ६ ॥२५६॥
ऋषभस्य चतुरशीतिः सहस्राणि यतिशिष्यसङ्ग्रहप्रमाणं १, एवं यथोक्रम एकं लक्षं २,लक्षे ३, त्रीणि लक्षाणि ४, विंशतिसहस्राधिकानि त्रीणि लक्षाणि ५, त्रिंशत्सहस्राधिकानि त्रीणि लक्षाणि ६ ॥२५६।।
तिण्णि अ ७ अड्डाइज्जा ८ दुवे अ ९ एगं च १० सयसहस्साई।
चुलसीइं च सहसो ११ बिसत्तरि १२ अट्ठसट्टि च १३ ॥२५७॥
त्रीणि लक्षाणि ७, अतृतीये लक्षे ८, वें लक्षे ९, एकं लक्षं १०, चतुरशीतिः सहस्राणि ११, | सिप्ततिः सहस्राणि १२, अष्टषष्ठिः सहस्राणि १३ ॥२५७||
छावढि १४ चउसद्धिं च १५ बावद्धि १६ सहिमेव १७ पप्णासं १८ ॥ चत्ता १९ तीसा २० वीसा २१ अट्ठारस २२ सोलस २३ महस्सा ॥२५०॥ चउदस य सहस्साई २४ जिणाण जइसीससंगहपमाणं । अज्जासंगहमाणं उतभाईणं अओ वुच्छं ॥२५९॥
॥२३४॥
For Privale & Personal use only
Page #239
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव अवचूर्णि: ॥२३५॥
षट्पष्टिसहस्राणि १४, चतुःषष्टिः सहस्राणि १५, द्विषष्टिः सह० १६, पष्टिः सह. १७, पश्चाशत्सह० १८, चत्वारिंशत्सह० १२, त्रिंशत्सह. २०, विंशतिः सह० २१, अष्टादशसह० २२, षोडशसह० २३, चतुर्दशसह २४, तदेव जिनानामृषभादिवर्धमान्तानां यथाक्रम यतिशिष्यसङ्गाप्रमाणं आर्यासङ,हमानभूपभ.दीनामितो वक्ष्ये ॥२५८-२५९॥ एतदेवाह
गाथा-२६०
तिण्णेव य लक्खाइ १ तिण्णि य तीसो य २ तिष्ण छत्तीसा ३ ।
तीसा य छच्च ४ पंच य तीसा ५ चउरो अ वीसा य ६ ॥२६॥
ऋषभस्य त्रीणि लक्षाण्यार्यासङहोऽभूत् १, त्रिंशत्सहस्राधिकानि त्रीणि लक्षाणि २, पत्रिंशत्सहस्राधिकानि त्रीणि लक्षाणि ३. त्रिंशत्सहस्राधिकानि षटल. ४, त्रिंशत्सहस्राधिकानि पञ्चल०५, विंशतिसहस्राधिकानि चत्वारिल०, हारिभद्रीयवृत्तिटिप्पनके तु त्रिंशत्सहस्राधिः इत्यक्षगणि सन्ति ६, ॥२६॥
चतारि अतीप्साइ' ७ तिणि अ असिआर ८ तिण्हमेत्तो अ ९। वीमुत्तरं १० छलहिअं ११ तिसहस्सहिअं च लक्खं च १२ ॥२६१॥
॥२३५॥
क
Jain Education Intematonal
Page #240
--------------------------------------------------------------------------
________________
श्री धीरसुन्दरमृ० - अवचूर्णि
॥२३६॥
Jain Education Int
त्रिशत्सहस्राधिकानि चत्वारिल० ७, अशीतिसहस्राधिकानि त्रीणि लक्षाणि ८, "तत्तिमित्तोअ" ति त्रिलक्षमात्रः आर्यासङ्ग्रह इति गम्यने ९, विंशतिमहस्राधिकं लक्ष १०, पट्सहस्राधिकं लक्ष ११, त्रिंशत्सहस्राधिकं लक्षं १२, इति गाथार्थः, हारिमद्रयवृत्तिटिप्पनककारः पुनरेवमाह - अष्टजिनानन्तर' 'तिन्हमित्तो" अत्ति त्रयाणां तीर्थकृतां सुविध्यादीनां त ऊर्व यशक्रमं वन इति गम्यते । तदेवाह - "बीसुतरं छलहिअ तिसइस्सहिअंच" ति अनन्तरलक्षशब्दस्येहापि सम्बन्धाद्विशतिसहस्राधिकं लक्षं ९, पड़िभरायिकाभिरधिकं लक्ष १०, त्रिभिः सहस्रैरधिकं लक्ष ११, "लकुखं" वत्ति लक्षमेकम् १२ । २६१ ।।
लकखं १३ अट्ठसयाणि अ १४ बावट्ठि सहस्स १५ सयसमग्गा । एगट्टी छच्च सया १६ सद्विसहस्सा सया छच्च १७ ॥२६२॥
विमलस्यैकं लक्ष १३, लक्षशब्दस्येहा पिसम्बन्धादेकं लक्षमष्टशतानि १४, द्वाषष्टिसहस्राणि "चउसयसमगा ति अनन्तचतुः शतसमग्राणि चतुःशताधिकानि १५ टिप्पनक कृदत्राप्येवमाह - विमलस्याष्टभिः शतैरधिकं लक्ष १३. सम्पूण्णानि द्विषसहस्राणि १४, " चउससमगा । "त्ति अनन्तरातिक्रान्ताः सहला अत्रापि सम्बन्ध्यते, ततचतुर्भिः शतैः समग्राणि द्विषष्टिसहस्राणि १५ इति परशताधिकान्येकपष्टिः सहस्राणि १६, पट्शताधिकानि पष्टिः सहस्राणि १७ ॥२६२॥
गाथा-२६१६२
॥२३६॥
Page #241
--------------------------------------------------------------------------
________________
बार
श्रीधीरसुन्दग्मू० आव अवणिः २३७॥
महिँ १८ पणपण्ण १९ पणे २० गचत्त २१ चत्ता २२ तहट्टतीसं च २३ ।
छत्तीसं च सहस्सा २४ अज्जाण संगहो एसा ॥२६३॥
षष्टिः महस्राणि १८, पञ्चपञ्चाशत्सह. १९, पश्चाशत्मह० २०, एकचत्वारिंशत्सद्द० २१, चत्वारिंशत्सह. २२, अष्टत्रिंशत्सह. २३, षत्रिंशत्मह० २४, एष उक्तस्वरूपश्चतुर्विशतेरपि तीर्थ कृतां यथाक्रममाथिकाणां सङ्ग्रहो विज्ञेयः ॥२६॥
पढमाणुओगसिद्धो पत्तों सावयाइआणंपि । नेओ सब्वजिणाणं सीसाणं परिग्गहो (संगहो) कमसा ॥२६४॥
श्रावकादीनामादिशब्दात् श्राविकाचतुर्दशपूर्वधरादिसङ्ग्रहः प्रत्येकं सग्रहः । क्रमशो-यथाक्रमं सर्वजिनानां प्रथमानुयोगशिष्टोऽत्र ज्ञेयः ॥२६४॥ गतं सङ्ग्रहद्वारं तीर्थद्वारमाह
तित्थं चाउवण्णो संधो मा पढमए समोसरणे ॥
उप्पण्णो अ जिणाणं वीरजणिदस्स बीअंमि १३ ॥२६५॥
तीर्थ-चतुर्वणः सधः, स जिनानां प्रथमे समवसरणे उत्पन्नः, वीरजिनेन्द्रस्य द्वितीये, यत्र केवलमुत्पन्न तदपेक्षया मध्यमाया द्वितीयमुच्यते ॥२६५।। अथ गणद्वारमाह
गाथा-२६३ ६४
-
Jain Education international
For Private & Personal use only
Page #242
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव० अवचूर्णिः
॥२३८॥
गाथा-२६
चुलसीइ १ पंचनउई २ बिउत्तरं ३ सोलसुत्तर ४ सयं च ५। ___ सत्तहिअं ६ पणनई ७ तेणउई ८ अट्ठसीई अ ९ ॥२६६॥
ऋषभस्य चतुरशीतिः १, पञ्चनवतिः २, द्वयुत्तरं शतमिति गम्यं ३, षोडशोत्तरं शतं च ४, सम्पूर्ण शतं ५, सप्तोस शतं ६, पश्चनवतिः ७, त्रिनवतिः ८, अष्टाशीतिश्च ९ ॥२६६।।
डक्कासीई १० लावत्तरी अ ११ छावटि १२ सत्तपण्णा य १३ ।
पण्णा १४ तेयालीसा १५ छत्तीसा १६ चेव पणतीसा १७ ॥२६७॥ एकाशीतिः १०, षट्सप्ततिः ११, षट्षष्टिः १२, सप्तपश्चाशत् १३, पश्चाशत् १४, त्रिचत्वारिंशत् १५, षट्त्रिंशत् १६, पश्चत्रिंशत् १७ ॥२६७||
तित्तीस १८ अट्ठवीसा १९ अट्ठारस २० चेव तह य सत्तरस २१ । इक्कारस २२ दस २३ नवगं २४, गणाण माणं जिणिदाणं १७ ॥२६॥
त्रयस्त्रिंशत् १८, अष्टाविंशतिः १९, अष्टादश २०, सप्तदश २१, एकादश २२, दश, २३, नव, २४ इति यथाक्रममृषभादिजिनेन्द्राणां यथाक्रम मानं विजय गणनाम् ॥२६८॥
॥२३८
Jain Education Internatio
For Private & Personal use only
alloraryong
Page #243
--------------------------------------------------------------------------
________________
श्रीधीरसुन्दरसू० आव०अवचणिः
॥२३९॥
गाथा-२६
अथ गणधरद्वारमाह
एकारसउ गणहरा जिणस्स वीरस्स सेसयाणं तु ।
जावइआ जस्स गणा तावइआ गणहरा तस्स १८ ॥२६९॥ गणधरा मूलमात्रकर्तारस्ते च वीरजिनस्यैकादश, गणास्तु नव, अन्त्ययोयोयुगलयोरेकैकवाचनाचारक्रियास्थत्वा, शेषाणां यस्य यावन्तो गणास्तस्य तावन्तो गणधराः, प्रतिगणध भिन्न२ वाचनाचारक्रियास्थत्वात् ॥२६९|| अथ धर्मोपायदेशकद्वारमाह
धम्मोवाओ पवयणमहवा पुवाइं देसगा तस्स ।
सबजिणोण गणहरा चउदसपुव्वी व जे जस्स ॥२७०॥ धर्मोपायः प्रवचनं तदन्तरेण धर्मस्यासम्भवात्, अथवा पूर्वाणि तस्य-धर्मोपायस्य देशकाः सबैजनानां गणधरास्ते. मूलकनृत्वात्, अथवा ये यस्य तीर्थकृतश्चतुर्दशपूर्विणस्ते धर्मोपायस्य देशकाः, परिपूर्ण श्रुततया तेषी यथावस्थितवस्तुदेशकत्वात् ॥२७॥
अथ प्रकारान्तरेण धर्मोपायमाह
॥२३
in Education International
For Privale & Personal use only
.
Page #244
--------------------------------------------------------------------------
________________ भीधीरसुन्दरसू० आव० अवधिः // 24 // सामाइयाइया वा वयजीवणिकायभावणा पढमं / एसो धम्मोवाओ जिणेहि सव्वेहि उवट्ठो 19 // 271 // योशब्दः प्रकारान्तरद्योतनार्थः सामायिकमादिर्यासां ताः सामायिकादिकाः सामायिकपूर्विका इत्यर्थः / व्रतानि प्राणातिपात विरम गादीनि, जीवनिकायाः पृथिव्यादयः, भावनाः पञ्चविंशतिरऽनित्यत्वादिविषया वा द्वदश, एषां द्वन्द्वस्ततः सामायिकाङ्गीकारपूर्विकाः सत्यो व्रतजीवनिकायभावना इत्येष धर्मोपायो जिनैः सर्वैरुपदिष्ट इति सम्बन्धः, कदा? प्रथम आद्यसमवसरणप्रवर्तनावसर एवेत्यर्थः. उत्तरकालं जिनकल्पपरिहारविशुद्धिकभिक्षुप्रतिमाभिग्रहादिभेदभिन्नोऽनेकविधो द्रटव्यः, त एव जिनास्तस्योपदेशकाः // 271 / / इति श्रीमद्धीरसुन्दरसूरिविरचिता श्री आवश्यकनिर्युक्तेरवचूर्णे: गाथा-२७१ / पत्र 240 पर्यन्तः प्रथमो भागः / श्रेष्ठि-देवचन्द्र लालभाई जैन पुस्तकोद्धारे ग्रन्थाकः 123 // 24 // Jain Education Inte For Privale & Personal use only falleelibrary.org