SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरमू० आव०अवचणिः ॥२२१॥ सिंघाडगतिचउक्कचच्चरचउमुहमहापहपहेसुं । दारेसु पुरवराणं रत्थामुहमज्झयारेसुं ॥२१८॥ शहाटक-शृङ्गाटकाकृतिपथयुक्त, त्रिकोणस्थान-त्रिक' यत्र रथ्यात्रयं मिलति, चतुष्क'-चतुष्पथं च समाहारः, चत्वर-बहुरथ्यापातस्थानं चतुर्मुख-यस्माच्चतुसृषु दिक्षु पन्थानो निस्सरन्ति, माहापथो-राजमार्गः, शेषः सामान्यः पन्थाः एतेषां द्वन्द्वस्तेषु, पुरवराणां द्वारेषु रथ्यानां मुखानि प्रवेशा मध्याकार:-मध्य एवकार शब्दस्य | स्वार्थिकत्वात् रथ्यामुखमध्याकारस्तेषु ॥२१८॥ किमित्याह परवरिआ घोसिज्जइ किमिच्छअं दिज्जए बहविहीअं । सुरअसुरदेवदाणवनरिंदमहिआण निक्खमणे ॥२१९॥ 'वर' याचध्वं याचवं' इत्येवं घोषणा समयपरिभाषया वरवरिकाच्यते, सा शृङ्गाटकादिषु पोष्यते, कः किमिच्छति यो यदिच्छति तस्य तदानं दीयते इति समयसञ्ज्ञया किमिच्छकमुच्यते, बहवो विधयो रत्नस्वर्णादि वा नव प्रकारा यत्र तद्बहुविधिक, सुरैमानिकैरसुरैर्भवनपतिभिर्देवग्रहणेन ज्योतिष्कैनवग्रहणेन व्यन्तरेनरेन्द्ररिति, इन्द्रेति इन्द्रशब्दः प्रत्येक सम्बन्ध्यते ॥२१९॥ महितानां भगवतां निष्क्रमणे अर्थककैन तीर्थकृता कियद्रव्यं दत्त संवत्सरेणेत्याह गाथा-२१८ ॥२२१॥ Jain Education international For Privale & Personal use only www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy