SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरस० आव अवचूर्णिः १२२२॥ गाधा-२२० -२२ तिण्णेव य कोडिसया अट्ठासीइं च हंति कोडीओ । असिइं च सयसहस्सा एअं संवच्छरे दिण्णं ॥२२०॥ त्रीण्येव कोटिशतानि अष्टाशीतिश्च भवन्ति कोटथः अशी तिश्च शतसहस्राणि, एतच्च प्रतिदिनदेयं त्रिमिः षष्ठयाधिकैर्वासरशतैर्गुणितं यथा वणितं भवति ॥२२०॥ ॥ इति प्रथमवरवरिकावचूरिः॥ अधिकृतपरित्यागद्वारानुपेत्यैवाह वीरं अरिट्टनेमि पासं मल्लि च वासुपुज्जं च । एए मुत्तूण जिणे अवसेसा आसि रायाणो ॥२२१॥ एतान् पश्चजिनान् मुक्त्वाऽवशेषा आसन् राजानः ॥२२१॥ रायकुलेसुऽवि जाया विसुद्धवंसेसु खत्तिअकुलेसुं । न य इत्थिआभिसेआ कुमारवासंमि पव्वइआ ॥२२२॥ एते हि महावीरप्रभृतयः, पञ्च तीर्थकृतो राजकुलेष्वपि जाता विशुद्धवंशेषु, क्षत्रियकुलेषु राजकुलं हि || किञ्चिदक्षत्रियमपि स्यादतः क्षत्रियकुलेष्वित्याह नवेप्सिताभिषेको किन्तु कुमारवास एव प्रबजिताः॥२२२॥ ॥२२२।। Jain Education Inten For Private & Personal use only I nelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy