SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ S श्रीधीरसुन्दरसू० आव०अवचर्णिः |२२०॥ | गाथा-२ संवच्छरेण होही अभिणिक्खमणं तु जिणवरिंदाणं । तो अत्थसंपयाणं पवत्तए पुव्वसूरंमि ॥२१६॥ संवत्सरेण जिनेन्द्राणाममिनिष्क्रमणं भविष्यति, ततोऽर्थसम्प्रदानं प्रवर्ततेऽर्थस्य सम्यक तीर्थप्रभावनबुद्धयाऽनुकम्पाबुद्धथा च न तु कीर्तिबुद्धथा प्रदानं जनेभ्यः प्रवर्तते, पूर्वसूर्ये-पूर्वाहणे ॥२१६।। कियत्प्रतिदिवस दीयते ? एगा हिरण्णकोडी अट्ठवे अणूणगा सयसहस्सा । सूरोदयमाईअं दिज्जइ जा पायरासाओ ॥२१७॥ अष्टौ वाऽन्यूनानि-परिपूर्णानि शतसहसाणि-लक्षाणि, सूर्योदय आदौ यस्य दानस्य तत्सूर्योदयादिक्रियाविशेषणं, सूर्योदयादारभ्य दीयते इति भावः, प्रातरशनं प्रातराशस्तस्मात्तमभिव्याप्य प्रातर्भोजनकाल यावत् ॥२१७॥ यथा दीयते तथा चाह ॥२२ Jain Education Internat For Privale & Personal use only lelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy