________________
श्रीधीरसुन्दरसू० आव०अवचणिः
॥२१५॥
सो जिणदेहाईणं देवेहि कओ ३६ चिआसु थूभाइ ३७ ।
सदो अ रुण्णसदो लोगोऽवि तओ तहा पगओ ३८ ॥२७॥ स च भगवतो निर्वाणप्राप्तस्यान्येषां च साधूनां प्रथमं त्रिदशः कृतः, भगवद्देहादिदग्धस्थानेषु भरतेन स्तूपाः कृतोः, एतल्लोकेऽपि तदा प्रवृत्तं, शब्दाश्च-रुदितशब्दः, स च भगवत्यपवर्ग' गते भरतदुःखमसाधारणमवगत्य तदपसरणाय शक्रेण कृतः, लोकोऽपि ततस्तथा शक्रवद्रुदितशब्द प्रकृतः-कर्तुमारब्धवान् ॥२७॥
छेलावणमुक्किट्ठाइ बालकीलावणं व सेटाइ ३९।
इंखिणिआइ रुवा, पुच्छा पुण किं कहं कज्जं ? ॥२८॥ छेलापनक देशीवचनं, तच्चानेकार्थ, उत्कृष्ट(ष्टिः)नाम हर्षवशादुत्कर्षेण नन्दनम् , आदिशब्दात् सिंहनादादिग्रहः, यदिवा बालक्रीडापनं अथवा से टि(शेष्टि)तादि, प्रच्छन्न पृच्छा, सा इखिणिकादिरुतलक्षणा, इङ्खिणिका हि कर्णमूले घण्टिकां चालयन्ति, ततो यक्षाः खल्वागत्य तासां कर्णेषु किमपि प्रष्टुर्विवक्षितं कथयन्ति, आदिशब्दात् इखिणिकादिसदृशग्रहः, अथवा किं कार्य? कथं वा कार्यमित्येवलक्षणा या लोके प्रसिद्धा सा पृच्छा ॥२८॥
अहव निमित्ताइणं सुहसइआइ सुहदुक्खपुच्छा वा ४० । इच्चेवमाइ पाएणुप्पन्नं उसमकालंमि ॥२९॥
गाथा
॥२१५॥
Weibo
For Privale & Personal Use Only
Jain Education International