________________
श्रीधीरसुन्दरसू० आव० अवचूर्णिः |
॥२१४॥
दटुं कयं विवाहं जिणस्स लोगोऽवि काउमारद्धो ३३ ।
गुरुदत्तिआ य कण्णा परिणिज्जते तओ पायं ॥२४॥ जिनस्य विवाह कृतं दृष्ट्वा लोकोऽपि स्वापत्यादीनां विवाह कर्तुमारब्धवान् , भगवता युगलधर्मव्यवच्छेदाय भरतेन सह जाता ब्राह्मी बाहुबलिने दत्ता, बाहुबलिना सह जाता सुन्दरी भरतायेति दृष्ट्वा तदारभ्य प्रायो लोके कन्या पित्रा दत्ता सती परिणीयते ॥२४॥
दत्तिव्य दाणमुसभं दितं दलूं जणमिवि पवत्तं ।
जिणभिक्खादाणंपि हु, दलूं भिक्खा पवत्ताओ ३४ ॥२५॥ अथवा दत्तिर्दानं, तच्च भगवन्तं सांवत्सरिकदान' ददतं दृष्ट्वा लोकेऽपि प्रवृत्तं, यद्वा दत्तिः-भिक्षादान || गाथातच्च जिनस्य प्रपौत्रण कृतं दृष्ट्वा लोकेऽपि भिक्षा प्रवृत्ता ॥२५॥
मडयं मयस्स देहा तं मरुदेवीइ पढमसिद्धत्ति ।
देवेहि पुरा महिअं ३५ झावणया अग्गिसकारो ॥२६॥ मृतकं-मृतस्य देहः, तच्च मृतकं मरुदेव्याः प्रथमसिद्ध इतिकृत्वा देवैः पुरा महितं-पूजित, धमापना अग्निसंस्कारः ॥२६॥
॥२१४॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org