SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरसू० आव० अवणिः ॥२१३॥ पुल्विं कयाइ पाहुणा सुरेहि रक्खाइ काउगाइं च २६ । तह वत्थगन्धमल्लालंकारा केसभूसाई २७-२८-२९-३० ॥२१॥ पूर्व प्रभोः सुरैः कृतानि कौतुकानि-रक्षादीनि, तथा वस्त्र-चीनांशुकादि गन्धः कुष्ठपुटादि माल्यं-पुष्पदाम अलङ्कारः केशभूषादिः॥२१॥ तं दह्रण पवत्तोऽलंकारेउं जणाऽवि सेसोऽवि । विहिणा चूलाकम्मं बालाणं चोलया नाम ३१ ॥२२॥ तं वा अलङ्कार भगवतो देवैः तं दृष्ट्वा अवशेषोऽपि जनो स्वं स्वमलकारं कत्तुं प्रवृत्तः, विधिना शुभनक्षत्रमुहूर्तादौ बालानां चूडाकर्म तदपि तदा प्रवृत्ता । २२॥ उवणयणं तु कलाणं गुरुमूले साहुणा तओ धम्मं । घित्तुं हवंति सइढा केई दिक्खं पवज्जति ३२ ॥२३॥ उपनयनं-तेषामेव बालानां कलाग्रहणाय गुरोर्मुले-समीपे नयनं, धर्मश्रावणाय वा साधोः सकाशं नयनमुपनपनं, तस्माच्च साधोधर्म गृहीत्वा केचित् श्राद्धाः स्युरपरे लघुकर्माणो दीधा प्रपद्यन्ते, एतच्चोभयमपि तदा प्रवृत्तम् ॥२३॥ गाथा-१९८ -९९.२०० ॥२१३॥ Jain Education international For Privale & Personal use only www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy