SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरसू० आव अवचूर्णिः ॥२२८॥ गाथा-२३६ ३७ उदिताः परीषहाः-शीतोष्णादयः एषां तीर्थकृतां पर पराजितास्ते परीषहाः सवैरपि जिनवरेन्द्रः, जीवोपलम्भद्वारमाह-नवजीवादिपदार्थानुपलभ्य च निष्क्रान्ताः आदिशब्दादाश्रवसंवरबन्धपुण्यपापादिग्रहः ॥२३५॥ अथ श्रुतलाभमाह पढमस्स बारसंगं सेसाणिक्कारसंग सुयलंभो ९ । पंच जमा पढमंतिमजिणाण सेसाण चत्तारि ॥२३६॥ प्रथमस्य ऋषभस्य पूर्वभवे श्रुतलाभः परिपूर्ण द्वादशाङ्गम् , शेषाणामेकादशाङ्गानि, यस्य च यावान् पूर्वभवे श्रुतलाभस्तस्य तावांस्तीर्थकरजन्मन्यनुवर्तते, अथ प्रत्याख्यानद्वारमाह-प्रथमान्त्यजिनयोः पञ्च यमाःप्राणातिपातादीनि व्रतानि, शषाणां द्वाविशतेमैथुनव्रतवर्जानि चत्वारि, तस्य परिग्रह एवान्तर्भावात् ॥२३६॥ पच्चक्खाणमिणं १० संजमो अ पढमंतिमाण दुविगप्पो। सेतागं सामइओ सैत्तरसगो अ सव्वेसिं ११ ॥२३७॥ प्रत्याख्यानमिद' संयमोऽपि सानायिकादिरूपः प्रथमान्त्यजिनयोति विकल्प इत्वर सामायिकं छेदोपस्थापनीयं च, शेषाणां द्वाविशतेर्यावत्कथितमेवेकं सोमायिकं सप्तदशाङ्गः सप्तदशमेदः, पुनः सर्वेषां चतुर्विशतेरपि तीर्थ कृतामभूत् चः पुनरर्थे स चासौ ॥२२८॥ Jain Education Intel For Privale & Personal use only
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy