SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ श्री धीरसुन्दरसू० आव० अवचूर्णि : ॥२२९॥ Jain Education International पञ्चास्रवाद्विरमणं, पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डयविरतिश्चेति संयमः सप्तदशभेदः ॥ १ ॥ अथ छद्मस्थतपः क्रमद्वारमाह सहस्सं १ वारस २ चउदस ३ अट्ठार ४ वीस ५ वरिसाई । मासा छ ६ न्नव ७ तिष्णि अ ८ च ९ तिग १० दुग ११ मिक्कग १२ दुगं च १३ ॥ २३८॥ ऋषभस्य छद्मस्थकालो वर्षसहस्र, एवमजितादीनां यथाक्रमं वक्ष्यमाणवर्षशब्दसम्बन्धाद् द्वादशवर्षाणि २, चतुर्दशवर्षाणि ३, अष्टदाशवर्षाणि ४, विंशतिवर्षाणि ५ षण्मासाः ६ नवमासाः ७, त्रिमासाः ८, चत्वारो ९, यो मासाः १०, द्वौ मासौं ११, एको मासः १२, द्वौ मासौ १३ ||२३८|| तिग १४ दुग १५ मिक्कग १६ सोलस वासा १७ तिष्णि अ १८ तहेवऽहोरत्तं १९ । मासिक्कारस २० नवगं २१ चउपण्ण दिलाइ २२ चुलसीई २३ ॥२३९॥ वक्ष्यमाणवर्षशब्दसम्बन्धात् त्रीणि वर्षाणि १४ द्वे वर्षे १५, एकं वर्ष १६, षोडश वर्षाणि १७, त्राणि दिनानि, हारिभद्रीयवृत्ति टीप्पन ककारः पुनस्त्रीणि वर्षाणीति आह १८, अहोरात्रमेकं १९, एकादश मासाः २० नव मासाः २१ चतुःपञ्चाशद्दिनानि २२ चतुरशीतिर्दिनानि २३ ॥२३९॥ For Private & Personal Use Only गाथा- २३८ -३९ ॥२२९॥ www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy