________________
श्री धीरसुन्दर आव अवचूर्णिः
॥२२७॥
Jain Education International
गामायारा विसया निसेविआ ते कुमारवज्जेर्हि ६ ।
गामा गराइए व केसु विहारो भवे कस्स ? ॥ २३३॥
ग्राम्याचारा विषया उच्यन्ते, ते विषया निषेविताः कुमारवर्षै: - कुमारभावे ये प्रव्रज्यां गृहीतवन्तस्तान् मुक्त्वा शेषैः सर्वैस्तीर्थ कृद्भिरासेविता विषयाः || २३३ || अथ ग्रामाकरादिषु विहारास्ते वक्तव्याः, कस्य केषु ग्रामाकरादिषु विहार आसीदेतदेवाह
महाराfiery मुणओ खित्तारिए विहरि
उसभी नेमी पासो वीरो अ अणारिएसुंपि ॥ २३४॥
मगधादिषु जनपदेषु राजगृहादिषु नगरेषु मुनयस्तीर्थ कृतः क्षेत्रार्येष्विति आर्यक्षेत्रेषु विहृतवन्तः, इहार्यक्षेत्रचिन्तायां शास्त्रान्तरेषु मगधादयो जनपदा राजगृहादीनि च नगराण्युक्तानि इत्यत्रापि " मगहारायगिद्दाइसु" इत्युक्त' अन्यथा ऋषभस्वामिन आदितीर्थकरत्वात् तदनुरोधेन नगरचिन्तायां विनीतादिष्वित्युच्यते, ऋषभाद्याश्वत्वारस्तीर्थं कृतोऽनार्येष्वपि क्षेत्रेषु विहृतवन्तः ||२३४|| परीषद्वारमाह
उपसा सिं राइआ ते अ जिणवरिदेहि ७ । नव जीवापयत्थे उवलंभेऊण च निक्खता ८ ॥ २३५ ॥
For Private & Personal Use Only
गाथा- २३३
३४-३५
॥२२७॥
www.jainelibrary.org