SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ श्री धीरसुन्दर आव अवचूर्णिः ॥२२७॥ Jain Education International गामायारा विसया निसेविआ ते कुमारवज्जेर्हि ६ । गामा गराइए व केसु विहारो भवे कस्स ? ॥ २३३॥ ग्राम्याचारा विषया उच्यन्ते, ते विषया निषेविताः कुमारवर्षै: - कुमारभावे ये प्रव्रज्यां गृहीतवन्तस्तान् मुक्त्वा शेषैः सर्वैस्तीर्थ कृद्भिरासेविता विषयाः || २३३ || अथ ग्रामाकरादिषु विहारास्ते वक्तव्याः, कस्य केषु ग्रामाकरादिषु विहार आसीदेतदेवाह महाराfiery मुणओ खित्तारिए विहरि उसभी नेमी पासो वीरो अ अणारिएसुंपि ॥ २३४॥ मगधादिषु जनपदेषु राजगृहादिषु नगरेषु मुनयस्तीर्थ कृतः क्षेत्रार्येष्विति आर्यक्षेत्रेषु विहृतवन्तः, इहार्यक्षेत्रचिन्तायां शास्त्रान्तरेषु मगधादयो जनपदा राजगृहादीनि च नगराण्युक्तानि इत्यत्रापि " मगहारायगिद्दाइसु" इत्युक्त' अन्यथा ऋषभस्वामिन आदितीर्थकरत्वात् तदनुरोधेन नगरचिन्तायां विनीतादिष्वित्युच्यते, ऋषभाद्याश्वत्वारस्तीर्थं कृतोऽनार्येष्वपि क्षेत्रेषु विहृतवन्तः ||२३४|| परीषद्वारमाह उपसा सिं राइआ ते अ जिणवरिदेहि ७ । नव जीवापयत्थे उवलंभेऊण च निक्खता ८ ॥ २३५ ॥ For Private & Personal Use Only गाथा- २३३ ३४-३५ ॥२२७॥ www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy