SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ श्री वीर सुन्दरसू० आव० अवचूर्णि ॥२२६॥ Jain Education Interna सभी सिद्धत्थवमि वासुपूज्जो विहारगेहं म । धम्मो अ वप्पगाए नीलगुहाए अ मुणीनामा ॥ २३०॥ ऋषभः सिद्धार्थवने, वासुपूज्यो विहारगृहकाभिधानोद्याने, धर्मश्च वप्रगायां - वप्रगाभिधानोद्याने, नीलगुफाय च - नीलगुफाभिधानोद्याने मुनिसुव्रतः ||२३०|| आसमपर्यंमि पासो वीरजिणिदो अनायसंडंमि । अवसेसा निक्खता, सहसंबवणंमि उज्जाणे ॥२३१॥ आश्रमपदे उद्याने पार्श्वः, वीरजिनेन्द्रश्च ज्ञातखण्डोद्याने, अवशेषाः सहस्राम्रवने निष्क्रान्ताः ॥२३१॥ अथ प्रसङ्गत एव निष्क्रमणकालमाह पासो अरिनेमी सिज्जंसो सुमइ मल्लिनामा अ । पुढे निक्खन्ता सेसा पुण पच्छिमहंमि ॥ २३२॥ पार्श्वादयः पञ्च जिना: पूर्वाहणेनिष्क्रान्ताः शेषा पुनः पश्चिमाने || २३२ || गतमुपधिद्वारमथ ग्राम्याचार द्वारमाह For Private & Personal Use Only गाथा- २३० ३१-३२ ॥२२६॥ nelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy