SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरसू० आव०अवचर्णिः ॥२२५॥ गाथा-२२८ -२९ अथ लिङ्गद्वारमाह-सर्वे तीर्थकरास्तीर्थकरलिङ्ग एव निष्क्रान्ताः, न च नाम अन्य लिङगे गृहिलिङ्गे कुलिङ्गे वा, अन्यलिङ्गाद्यर्थ उक्त एव ॥२२७॥ अथ यो येन तपसा निष्क्रान्तस्तदाह सुमइ त्थ निच्चभत्तेण निग्गी वासुपुज्ज जिण चउत्थेणं । पासो मल्लीवि अ अट्टमेण सेसा उ छटेणं ॥२२८॥ सुमतिनित्यभक्तेनाऽनवरतभक्तेन निर्गतो निष्क्रान्तः, इति निपातः पूरणे, वासुपूज्यो जिनश्चतुर्थेन निर्गत इति वर्तते, पार्थो मल्लथपि चाष्टमेन, शेषास्तु ऋषभादयः षष्ठेन ॥२२८|| अथेहैव निष्क्रमणाधिकरायो यत्र येषूद्यानादिषु निष्क्रान्त इत्येतदाह उसभो अ विणीआए बरवईए अरिटुवरनेमी । अवसेसा तित्थयरा निक्खता जम्मभूमीसुं ॥२२९॥ ऋषभो विनीतायां निष्क्रान्तः द्वारवत्यामरिष्ठनेमिः, अवशेषा निष्क्रान्ता जन्मभूमिषु, यत्र जातास्तोवेत्यर्थः ॥२२९॥ ॥२२५॥ Jain Education international For Privale & Personal use only www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy