________________
श्रीधीरसुन्दरसू० आव०अवचर्णिः
॥२२५॥
गाथा-२२८
-२९
अथ लिङ्गद्वारमाह-सर्वे तीर्थकरास्तीर्थकरलिङ्ग एव निष्क्रान्ताः, न च नाम अन्य लिङगे गृहिलिङ्गे कुलिङ्गे वा, अन्यलिङ्गाद्यर्थ उक्त एव ॥२२७॥ अथ यो येन तपसा निष्क्रान्तस्तदाह
सुमइ त्थ निच्चभत्तेण निग्गी वासुपुज्ज जिण चउत्थेणं ।
पासो मल्लीवि अ अट्टमेण सेसा उ छटेणं ॥२२८॥ सुमतिनित्यभक्तेनाऽनवरतभक्तेन निर्गतो निष्क्रान्तः, इति निपातः पूरणे, वासुपूज्यो जिनश्चतुर्थेन निर्गत इति वर्तते, पार्थो मल्लथपि चाष्टमेन, शेषास्तु ऋषभादयः षष्ठेन ॥२२८|| अथेहैव निष्क्रमणाधिकरायो यत्र येषूद्यानादिषु निष्क्रान्त इत्येतदाह
उसभो अ विणीआए बरवईए अरिटुवरनेमी ।
अवसेसा तित्थयरा निक्खता जम्मभूमीसुं ॥२२९॥ ऋषभो विनीतायां निष्क्रान्तः द्वारवत्यामरिष्ठनेमिः, अवशेषा निष्क्रान्ता जन्मभूमिषु, यत्र जातास्तोवेत्यर्थः ॥२२९॥
॥२२५॥
Jain Education international
For Privale & Personal use only
www.jainelibrary.org