SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरस० आव अवचूर्णिः ॥२२४॥ गाथा-२२६ वीरो अरिटुनेमी पासो मल्ली अ वासुपुज्जो अ । पढमवए पव्वइआ सेसा पुण पच्छिमवयंमि ॥२२६॥ एते पञ्च तीर्थकृतः प्रथमवयसि-कुमारत्वलक्षणे प्रबजिताः, शेषा मध्ये बयसि-पोषनलक्षणे वर्तमानाः प्रवजिताः ॥२२६॥ उपाधद्वारमाह सव्वेऽवि एगदूसेण निग्गया जिणवरा चउव्वीसं । न य नाम अण्णलिंगे नो गिहिलिंगे कुलिंगे वा ५ ॥२२७॥ सर्वेऽपि यावन्तोऽतीता जिनेन्द्रा एकदृष्येणैकेन वस्त्रेण निर्गता-निष्क्रान्ताः चतुर्विंशतिसख्याः , एतेन सर्वास्वप्यवसर्पिणीपूत्सर्पिणीषु च प्रत्येक भरतक्षेत्र चतुर्विशतिरेव तीर्थकरा अभूवन्निति ख्यापितं, य उपधिरासेवितो भगवद्भिः स साक्षादुक्तः, यः पुनर्विनेयेभ्यः स्थविरकल्पिकादिभेदभिन्नेभ्योऽनुज्ञातः स खल्वपिशब्दसूचितो ग्रन्थान्तरादवसेयः । ॥२२४॥ For Privale & Personal Use Only Mondainelibrary.org Jain Education Intern
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy