SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरसू० आव० अवचूणिः ॥३९॥ रेणासंख्येयप्रदेशात्मको लोकव्यापी अमूर्तः प्राणिपुद्गलानां गतिपरिणामपरिणतानां गत्युपष्टभहेतुर्धर्मास्तिकायः, असंख्येयप्रदेशात्मक एव लोकव्यापी अमूर्तः प्राणिपुद्गलानां स्थितिपरिणामपरिणतानां स्थित्युपष्टम्भहेतुरधर्मास्तिकायः, अनन्तप्रदेशात्मको लोकालोकव्यापी अमूर्तोऽवकाशदानहेतुराकाशास्तिकायः, इत्यादिरूपेण षडपि द्रव्याण्यवबुध्यते, न तु सर्वविशेषेण, सर्वपर्यायाणां केवलिगम्यत्वात् , एवं सामान्यादेशेन मतिज्ञानी क्षेत्रतो लोकालोकं जानाति, कालतः सर्वकालं, इह यद्यपि क्षेत्रकालौ सामान्येन द्रव्यान्तर्गतौ तथापि निवासमात्रपर्यायमधिकृत्य क्षेत्रं वर्तनादिरूपतां चाधिकृत्य कालो भेदेन रूढ इति पृथगुपादानं, भावत औदयिकादीन् पञ्च भावान् जानाति तदेवमुक्तं मतिज्ञानम् , साम्प्रतमवसरप्राप्तं श्रुतज्ञानमाह इति उत्तरार्ध, श्रुतज्ञाने प्रकृतयो-भेदास्ताः विस्तरतश्च संक्षेपतश्च, अपि सम्भावने, स च, एतदनन्तरमवधिप्रकृतीश्चति संभावति, वक्ष्ये __ अधुना श्रुतप्रकृतिदर्शयति । | गाथा-१ पत्तेयमक्खराइं, अक्खरसंजोगजत्तिआ लोए । ॥३९॥ पवइया पयडीओ, सुयनाणे हुंति णायव्वा ॥१७॥ ___ एकमेकं प्रति प्रत्येकं, अक्षराणि-अकारादीनि अनेक भेदोनि, तद्यथा अकारः सानुनासिको निरनुनासिकश्च, |४|| Jain Education international For Private & Personal use only www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy