________________
श्रीधरसुन्दरसू० आव० अवचूर्णिः
||३८||
Jain Education Internation
लपरावर्त्तः, स चाशातनाप्रचुरस्य उक्तञ्च 'तित्थयर - पवयणसुयं आयरियं गणहर महइढीयं । आसायंतो बहुसो अणंतसंसारिओ भणिओ || ९ || ४३७ वि . नानाजीवानपेक्ष्यान्तराभावः, मतिज्ञानिभिर्लोकस्य सर्वदाऽशून्यत्वात् ६, भागद्वारे - मतिज्ञानिनः शेषज्ञानिनामज्ञानिनां चानंततमे भागे वर्त्तन्ते, शेषज्ञानिनो हि सिद्धकेवलिसहिताः, अज्ञानिनस्तु वनस्पतिसहिताः अनन्ताः, मतिज्ञानिनस्तु सर्वलोकेऽप्यसंख्याता एवेति ७, भावद्वारे - मतिज्ञानिनः क्षायोपशमिके भावे वर्त्तन्ते मत्यादिचतुष्टयस्य क्षायोपशमिकत्वात् ८, अल्पबहुत्वद्वारे सद्भावे सति सर्वस्तोकाः प्रतिपद्यमानकाः, तेभ्यः पूर्वप्रतिपन्ना जघन्यपदिनोऽसंख्यातगुणाः, तेभ्योऽप्युत्कृष्टपदिनः पूर्वप्रतिपन्ना विशेषाधिकाः एव९ ||१५|| सम्प्रति यथा व्यावर्णितमतिभेदसं ख्याप्रदर्शनद्वारेणोपसंहरन्नाह
आभिणिबोहियनाणे, अट्ठावीसह हवन्ति पयडीओ । सुणाणे पडीओ, वित्थरओ आवि वोच्छामि ॥१६॥
आभिनिवोधिकज्ञाने भवन्ति अष्टाविंशतिः प्रकृतयो - भेदा इत्यर्थः ताः पूर्वमेव भाविताः, ननु प्रागवग्रहादिप्ररूपणायाम'त्थाणं ओग्गहणमित्यादावेताः प्रकृतयः प्रदर्शिता एव, किमर्थं पुनः प्रदर्श्यन्ते ? नैष दोषः, तत्र हि सूत्रे न संख्यानियमः कृतः इह तु संख्यानियमेनोक्ताः । इद व मतिज्ञानं चतुर्द्वा तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च तत्र द्रव्यतः सामान्यादेशेन मतिज्ञानी सर्वद्रव्याणि जानाति, न विशेषतः किमुक्तं भवति सामान्यप्रका
For Private & Personal Use Only
गाथा - १६
||३८||
orary.org