SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरमूका आव०अवचणि ॥२३॥ त्रयोविंशतम्तीर्थकराणां ज्ञानमुत्पन्नं पूर्वाहणे मरोद्गमनमुहूत्ते इत्यर्थः, बीरस्य पश्चिमाहणे तत्रापि प्रमाणप्राप्तायां चरमपौरुष्याम् ॥२५३ । अथ येषु क्षेत्रवृत्पन्नं तदाहउमभस्म पुरिमताले वीरस्सुजुवालिआनईतीरे । सेसाण केवलाई जेसुज्जाणमु पव्वइआ ॥२५४॥ ऋपभस्य विनीताप्रत्यासन्ने पुग्मिताले नगरं तत्रापि शकटमुखोद्याने न्यग्रोधपादपस्याधः १, वीरस्य ऋजुबालिकानदीतीरे गृहपतिश्यामाकरखले सालतगेरधः, शेषाणां केवला नि येषु उद्यानेषु प्रबजितास्तेषु उत्पन्नानि।।२५४।। अथ यस्य (येन) तपसोत्पन्न तत्तप आह अट्ठमभत्तंतंमी पासोमहमल्लिरिटुनमीणं । वसुपुज्जस्स चउत्थेण छ?भत्तण मेमाणं ॥२५५॥ अष्टमभक्तान्ते चतुर्णा ज्ञानमुत्पन्नं, वासुपूज्यस्य चतुर्थेन, षष्ठभक्तेन शेषाणामेकोनविंशतः, गतं ज्ञानद्वारम् ॥२५५।। अथ सङ्ग्रहद्वारमाह १ गाथा-२५४ ॥२३३॥ can Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy