SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरसू० आव०अवचूणिः ॥२३॥ गाथा-२५१ ५७५८-५ चुलसीई च सहस्सा १ एगं च २ दुवे अ ३ तिण्णि ४ लक्खाई । तिण्णि अ वीसहिआई ५ तीसहिआई च तिण्णेव ६ ॥२५६॥ ऋषभस्य चतुरशीतिः सहस्राणि यतिशिष्यसङ्ग्रहप्रमाणं १, एवं यथोक्रम एकं लक्षं २,लक्षे ३, त्रीणि लक्षाणि ४, विंशतिसहस्राधिकानि त्रीणि लक्षाणि ५, त्रिंशत्सहस्राधिकानि त्रीणि लक्षाणि ६ ॥२५६।। तिण्णि अ ७ अड्डाइज्जा ८ दुवे अ ९ एगं च १० सयसहस्साई। चुलसीइं च सहसो ११ बिसत्तरि १२ अट्ठसट्टि च १३ ॥२५७॥ त्रीणि लक्षाणि ७, अतृतीये लक्षे ८, वें लक्षे ९, एकं लक्षं १०, चतुरशीतिः सहस्राणि ११, | सिप्ततिः सहस्राणि १२, अष्टषष्ठिः सहस्राणि १३ ॥२५७|| छावढि १४ चउसद्धिं च १५ बावद्धि १६ सहिमेव १७ पप्णासं १८ ॥ चत्ता १९ तीसा २० वीसा २१ अट्ठारस २२ सोलस २३ महस्सा ॥२५०॥ चउदस य सहस्साई २४ जिणाण जइसीससंगहपमाणं । अज्जासंगहमाणं उतभाईणं अओ वुच्छं ॥२५९॥ ॥२३४॥ Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy