________________
श्रीधीरसुन्दरसू० आव अवचूर्णि: ॥२३५॥
षट्पष्टिसहस्राणि १४, चतुःषष्टिः सहस्राणि १५, द्विषष्टिः सह० १६, पष्टिः सह. १७, पश्चाशत्सह० १८, चत्वारिंशत्सह० १२, त्रिंशत्सह. २०, विंशतिः सह० २१, अष्टादशसह० २२, षोडशसह० २३, चतुर्दशसह २४, तदेव जिनानामृषभादिवर्धमान्तानां यथाक्रम यतिशिष्यसङ्गाप्रमाणं आर्यासङ,हमानभूपभ.दीनामितो वक्ष्ये ॥२५८-२५९॥ एतदेवाह
गाथा-२६०
तिण्णेव य लक्खाइ १ तिण्णि य तीसो य २ तिष्ण छत्तीसा ३ ।
तीसा य छच्च ४ पंच य तीसा ५ चउरो अ वीसा य ६ ॥२६॥
ऋषभस्य त्रीणि लक्षाण्यार्यासङहोऽभूत् १, त्रिंशत्सहस्राधिकानि त्रीणि लक्षाणि २, पत्रिंशत्सहस्राधिकानि त्रीणि लक्षाणि ३. त्रिंशत्सहस्राधिकानि षटल. ४, त्रिंशत्सहस्राधिकानि पञ्चल०५, विंशतिसहस्राधिकानि चत्वारिल०, हारिभद्रीयवृत्तिटिप्पनके तु त्रिंशत्सहस्राधिः इत्यक्षगणि सन्ति ६, ॥२६॥
चतारि अतीप्साइ' ७ तिणि अ असिआर ८ तिण्हमेत्तो अ ९। वीमुत्तरं १० छलहिअं ११ तिसहस्सहिअं च लक्खं च १२ ॥२६१॥
॥२३५॥
क
www.jainelibrary.org
For Private & Personal Use Only
Jain Education Intematonal