________________
श्रीधीरसुन्दरसू०
तदपिनको वाधाथै, यतस्ते प्रतिपत्तिप्रकारा देशकालभेदेनानन्त्यमपि प्रतिपद्यमाना परिस्थीनिमित्तभेदेन व्यवस्थापिता आव० अवणिः
नामिनियोधिकादीन् जातिभेदान्नतिकामन्ति, ततः कथमेकस्मिन् अनेकभेदभावप्रसङ्गः?, यदप्यवादि-आवार्यापेक्षं ॥९॥
ह्यादारकं इत्यादि, तदपि न बाधायै, यतः परिस्थरनिमित्तभेदतः पञ्चसंख्याः , ततस्तदपेक्षमावारकमपि पञ्चधा वणितमिति न कश्चिद्दोषः, न चैवमात्मस्वभावत्वे क्षीगावरणस्यापि तद्भावप्रसङ्गः, यत एते मतिज्ञानावरणादिक्षयोपशनरूपोपासिंपादितसत्ताकाः, यथा सूर्यस्य धनपटलावृत्तस्य मन्दप्रकाशभेदाः कटकुडयावरणविवरभेदोपाधिसम्पादिताः, ततः कथं निश्शेषावरणक्षयात् तथारूपक्षयोपशमभाविनो भवितुमर्हन्ति, न खलु सकलघनपटलकटकुडयाद्यावरणापगमे सूर्यस्य ते तथारूपा मन्दप्रकाशभेदा भवन्ति, ततो यथाजन्मादयो भावा, जीवस्यात्मभूता अपि कर्मोपाधिसंपादितसत्तास्यात् तदभावे न भवन्ति तद्वदाभिनिवोधिकादयोऽपि भेदा ज्ञानस्यात्मभूतापि मतिज्ञानवरणादिक्षयोपशमसापेक्षत्वात्केवलिनो न स्युः ततो नासर्वज्ञत्वदोपः । अन्यस्त्वाह प्रपन्ना वयमुक्त युक्तितो ज्ञानस्य पश्चभेदत्वं, परममीप भेदानाभित्थमुपन्यासे किं विवक्षितं प्रयोजनमुत यथाकथंचिदेष प्रवृत्तः ?, अस्तीति बमः ।
इह मतिश्रुते तावदेकर वक्तव्ये, परस्परमनयोः स्वाम्यादिसाधात् , तच्च प्रागेव भावित, अवध्यादिज्ञामेभ्यश्च प्राक तद्भाव एवावध्याविज्ञानसभावात् , सर्वत्रापि पूर्वमवग्रहादिरूपं मतिज्ञानमुदयते पश्चात् , श्रृवज्ञानं नन्वेते
मतिश्रते सम्पत्तीत्वादनकाले सुगपदुत्पत्तिमासादयतः, अन्यथा मतिज्ञानाभावे श्रुतज्ञानभावप्रसङ्गः, स चानिष्टः, तथा Ni मिथ्यात्वात्तिपत्तौ युगपदेवाज्ञानरूपतथा परिणमेते, ततः कयं 'मतिपूर्व शुन'मिति ?, नप दोषः, यतः सम्यकत्वो- |
गाथा-१
॥९॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org.