SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरसू० आव० अवचूर्णिः ॥८॥ नंत्य प्रतिपद्यते, तत् नषोऽपि पक्षः श्रेयान् , स्यादेतद्-अस्यावार कम, तच्चाने प्रकार, ततस्तावत्तदावाय ज्ञानमप्यनेकप्रकारतां प्रतिपद्यते, ज्ञानावारकं च कर्म, पंचधा, प्रज्ञापनादौ तथाभिधानात् , ततो ज्ञानमपि पंचधा प्ररूप्यते, तदतीवायुक्तिसंगतं, यतः आवार्यापेक्षमावार्यक', अतः आवार्यभेदादेव तद्भेदः, नतु त दादावार्यभेदः, आवार्य च ज्ञप्तिरूपापेक्षया सकलमप्येकम् , ततः कथमावारकस्य पंचरूपता ? येन तद्भेन ज्ञानस्यापि पंचधा भेद उद्गीर्येत ?, अत्र प्रतिविधीयते, अथ यच्चावदुक्तं 'सकलमपीदं ज्ञानं ज्ञप्त्येकस्वमावमिति, तत्र ज्ञप्त्येकस्वभावता किं सामान्येनाभ्युपगम्यते विशेषतो वा ?, तत्र नाद्यः पक्षः क्षतिमाधत्त, सिद्धसाध्यतया तस्य वाधकत्वायोगात् बोधरूपतारूपसामान्यापेक्षया सलमगीदं ज्ञानमस्माभिरेकमभ्युपगम्यते एव, ततः का नो हानिरिति ? अथ द्वितीय पक्षस्तदयुक्तमसिद्धत्वात् नहि नाम विशेषतोऽज्ञानमेकमेवोपलभ्यते, प्रतिप्राणि स्वसंवेदन प्रत्यक्षेणोत्कर्षापकपकृतभेददर्शनात् , अथ यद्युत्कर्षापकर्षकृतमात्रभेददर्शनाज्ज्ञानभेदस्तहि तावुक्तांपकर्षा प्रतिप्राणि देशकालाद्यपेक्षया ... जर मिनिटि sunarnir - -- ज्ञप्त्येकस्वभावता किं सामान्येनाभ्युपगम्यते विशेषतो वा ?, तत्र नाद्यः पक्षः क्षतिमाधत्त, सिद्धसाध्यतया तस्य बाधकत्वायोगात् बोधरूपतारूपसामान्यापेक्षया सकलमीदं ज्ञानमस्माभिरेकमभ्युपगम्यते एव, ततः का नो हानिरिति ? शश दितीय पक्षम्तढयक्तमसिद्धत्वात नहि नाम विशेषतोऽज्ञानमेकमेवोपलभ्यते. प्रतिप्राणि स्वसंवेदन प्रत्यक्षेणोत्कर्षा Jain Education international For Privale & Personal use only www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy