SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरसू० आव०अवचर्णिः ॥१६०॥ गाथा-१३३ रोल्लापोदाहरण ग्रामेयकादाहरणं च, तत्राद्य-एकस्मिनगरे बधिरकुटुंचकं वसति, स्थविरः स्थविरी तयोः पुत्रस्तस्य भार्या च, पुत्रो हलं वाहयति, तत् पाश्वे पान्थेन पृष्टो मार्गः, तेन कथितं-मम गृहजातौ वृषभावेतो, भार्यया भक्तमानीतं, तस्याग्रे तेनोवत' मम वृपभौ शृङ्गितो, तयोक्त'-अन्न क्षारमितरद्वा न जानामि, तव मात्रा रद्ध', तया गृहे श्वश्वाग्रे कथित, तयोक्त-मूक्ष्ममितरद् वा कर्तयामि का ते चर्चा ?, तया स्वपल्यग्रे कथित', तेनोक्तमया तिल एकोऽपि नारखादि, इत्य एकवचनादिकमप्युक्त विकवचनादितया यः शृणोति, तथैवान्यस्य प्ररूपयति, तस्याननुयोगः, यथावत् श्रवणेषु त्वनुयोगः, एकस्मिन्नगरे विधवा स्त्री, तस्या मूर्खः पुत्रः, स पुत्रः मात्राऽभाणि-वत्स ! विनयो विधेयः, स आह-कीदृग् विनयः ?, तया चोक्त-जोत्कारनीचैर्गतिच्छन्दोनुवर्त - नादि कार्य, स पुर गच्छन्नन्तरा मृगवधार्थ निलीनव्याधानां महाशब्देन जोत्कारमकरोत् , मृगेषु नष्टेषु, तैस्ताडितः, उक्त सद्भावे तैरुक्तमीदृशे कायें नीच्चरागन्तव्यं, ततोऽसौ रजकान् दृष्ट्वा नीचैरेति. वस्त्रचौगेऽयमितिबुद्धया बरः, तैरुक्तश्च शुद्ध भवतु इति वाच्य-अग्रे गच्छतो तथोक्ते वीजवापकैरुक्तो बहु भवत्विति, अन्यत्र मृतकं दृष्ट्वा तथोक्ते तैः शिक्षितः-अत्यन्तवियोगोऽस्तु, विवाहे तथोक्ते भणितः-शाश्वतमस्त्विति, निगडबद्ध दण्डिन दृष्ट्वोक्ते तथैव शिक्षितः-एतस्माद्भवतां मोक्षोऽस्तु, मौत्री कुर्वत्सु तथोक्ते .हतो मुकश्चैक दण्डिकुलपुत्रक सेवते, अन्यदा दुर्भिक्षे रब्बा सिद्धाऽस्तीति निवेदयेति जायादेशात्तथैवोक्तः, स महाजनमध्यगतो लज्जितः, गृहागतस्त ताडयामास, पुनरुक्तश्च-तेने कार्य ॥१६०॥ For Private & Personal Use Only dinelibrary.org Jain Education Inteme
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy