________________
श्रीधीरसुन्दरसू० आव० अवचूर्णि : ॥ १७३ ॥
Jain Education International
एमेव य निद्देसो अद्रविहो सोऽवि होइ णायव्वो ।
अविमुद्दे विमेओ होड़ निहंसो ॥ १४३॥
यथाऽष्टविध उद्देश उक्तः, एवमेव च निर्देयोग्टविध एव भवति ज्ञातव्यः किन्त्वविशेषितः सामान्यनाम - स्थापनादिगोचर उद्देशः, विशेषतस्तु नामादिविषयो भवति निर्देशः, यथा नामनिर्देशो जिनभद्र इत्याद्यभिधानं, स्थापनाविशेषाभिधान' स्थापनानिर्देशः, विशेषेण द्रव्याभिधान' द्रव्यनिर्देशो यथाऽयं गोरित्यादि, एवं क्षेत्रनिर्देशो भग्तमित्यादि, कालनिर्देशः समय इत्यादि, समामनिर्देश आचागङ्ग आवश्यकश्रुतस्कन्धः सामायिक वेति, उद्देशनिर्देशः शस्त्रपरिज्ञादेगयो द्वितीयो वा, भावनिर्देश औदयिक इत्यादि. इह समासोद्देशनिर्देशाभ्यामधिकारः, कथ ? अध्ययनमिति समासोद्देशः सामायिक' इति समासनिर्देशः, इद च सामायिक नपुंसकम्अम्य च निर्देष्टा त्रिविधः स्त्री प्रमान नपुंसकं च ॥ १४३ ॥ तत्र को नयः किं निर्देशमिच्छतीत्यमुमर्थमाहदरिति णेगमणओ णिसं संगहो य ववहारे । ।
निमगमज्जमओ उभयसरित्थं च सहस्म ॥१४४॥
द्विविधम निर्देश्यवशान्निहें शकवशात्र नैगमनयो निर्देशहितीति त्रियाध्याहारः कुत: १, लोकसंव्यवहारप्रवणत्वान्नैक गमत्याच्चास्य, लोके चोभयथा निद्देशप्रवृत्तिरुपलभ्यते, निर्देशिवशाद्यथा
वासवदत्ता प्रिय
For Private & Personal Use Only
गाथा - १४३
१४४
॥१७३॥
www.jainelibrary.org