SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ श्रीधर सुन्दरसू० आव० अवचूर्णिः ॥ १७२ ॥ Jain Education Interna कियन्तः प्रतिपद्यन्ते पूर्व प्रतिपन्ना वा १, सान्तर निरन्तर वा यदि सान्तर तर्हि किमन्तर स्यात् १, अविर far कालं प्रतिपद्यन्ते ?, उत्कृष्टतः कियतो भवान् यावदवाप्यते सामायिकं ?, आकर्षणमासकर्णी, ग्रहणमिति भावः तत्र क्रियन्त आकर्षा एकभवे अनेकभवेषु वा ?, स्पर्शना-कियत्क्षेत्र सामायिकवन्तः स्पृशन्ति, निश्चिता उक्तिर्निरुक्तिर्णा सामायिकानां वकव्या, एप उपोद्घातमूलद्वारगाथाद्वय समासार्थः ॥ १४०-१४१ ॥ अवयवार्थ तु प्रतिद्वार निर्मुक्तिकृदेव वक्ष्यति उद्देशद्वारावयवार्थमाह - नामं ठवणा दविए खेत्ते काले समास उद्देसे । उद्देसुसंमि अ भावंमि अ होइ अट्टमओ ॥ १४२॥ यस्य जीवादेद्देश इति नाम क्रियते स नाम्ना उद्देशः, उद्देश इत्यक्षरन्यासः स्थापनोद्देशः, द्रव्यविषय उद्देशो द्रव्योद्देशो, द्रव्यपतिरित्यादि, एवं क्षेत्रकालयोरपि समासः - सक्षेप स्तद्विषय उद्देशः समासोद्देशः, स चाङ्गनस्कन्धाध्ययन मेदात् त्रिधा तत्राप्यङ्गसमासोद्देशो द्विधो यथा इदमङ्ग अयं तद्ध्येता तदर्थज्ञो वा अङ्गीति एवं श्रुतस्कन्धसमासोदेशाध्ययन समासाद्देशावपि वाच्यौ, उद्देशोऽध्ययन विशेषस्तस्यादेश उद्देशोद्देशः यथाऽयमुदेश इति उद्देशाध्ययनादुद्देशार्थज्ञानाद्वाऽयमुद्देशवानिति भावोदेशोऽय भाव इत्यादि ॥ १४२॥ अथोद्देशव्याख्यानेन निर्देशः ख्यद्वितीयद्वारमाह For Private & Personal Use Only ॥ १७२॥ Binelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy