SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरसू० आव अवणिः | ॥१७॥ दोपगुणकऽथनलक्षणो व्याख्यानविधिरुतः, सम्प्रति कृतमङ्गलापचारो व्यावणितप्रसङ्गविस्तरः प्रदर्शितव्याख्यानिधिः, उपोद्घातं प्रतिपादयति उद्देसे १ निदेसे २ निगमे ३ खित्त ४ काल ५ पुरिसे ६अ। कारण ७ पच्चय ८ लक्खण ९ नए १० समाआरणा ११ ऽणुमए १२॥१४०॥ कि १३ कइविहं १४ कस्स १५ कहिं १६ केसु १७ कहं १८ केच्चिरं १९ हवइ कालं । कइ २० संतर २१ मविरहिअं २२ भवा २३ गरिस २४ फासण २५ निरूत्ती २६॥१४१॥ उद्देशो वाच्यः, एवं सर्वेषु क्रिया योज्या, उद्देशः-सामान्याभिधानमध्ययनमिति, निर्देश:-विशेषाभिधानं सामायिकमिति, निर्गमः-कुतोऽस्य सामायिकाध्ययनस्य निर्गमनं ?, क्षेत्रं कस्मिन् लोकक्षेत्रे इद प्रादुर्भूतं ? कालः कस्मिन् काले ?, पुरुषश्च कुतः पुरुषादिदं प्रवृत्त ? कारणं कि कारणं गौतमादयः शृण्वन्ति ?, प्रत्याययतीति प्रत्ययोऽन्तर्भूतण्यर्थादल्प्रत्ययः, केन प्रत्ययेन भगवतेदमुपदिष्टं ?, को वा गणधराणां श्रवणे प्रत्यय इति ?, लक्षण-श्रद्धानादि, नया-नैगमाद्याः, तेषां नयानां समवतरणं, क्व नयाः समवतरन्ति ?, अनुमतं कस्य व्यवहारादेर्नयस्य किं अनुमतं ?, सामायिक कि?, कतिविध सामायिकं ?, कस्य सोमायिकं ?, क्व क्षेत्रादौ सामायिकं ?. केषु द्रव्येषु सामायिकं ? कथं-केन प्रकारेण सामायिकमवाप्यते ? कियत्कालं स्यात् सामायिकं', गाथा-१३९ १४०-१४१ ॥१७१। Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy