SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ श्री धीरसुन्दरम् ० आव० अवचूर्णि ॥ १७० ॥ Jain Education Internadal नर्लाभः एव शिष्या अपि चिन्तयन्ति, न केवलमस्माकमाचार्यो व्याख्यानयति, किन्तु प्रतीच्छकानामपि, ते एव विनयादिकं करिष्यन्ति, किमस्माकम् ? प्रतीच्छका अप्येवं चिन्तयन्ति निजशिष्या सर्व करिष्यन्ति, किमस्माकं कियत्कालावस्थायिनामिति । एवं तेषां चिन्तयतामपान्तराल एवाचार्यो विषीदति लोके तेषामवर्णवादः, गच्छान्तरे तेषां दुर्लभ सूत्रार्थी ते चतुर्द्विजा इवायोग्याः, एष एव गोदृष्टान्तः, प्रतिपक्षेऽपि योज्यः, आद्येन चिन्तितं यद्यहमस्पावारिं न दास्यामि ततः क्षुधा धातुक्षयादेषा मरिष्यति, लोकेऽवर्णवादः, गोहत्या च भवयति, दातव्यवच्छेदः एवं शेषैरपि लोके साधुवादोऽजनि लभन्ते च प्रभूतमन्यदपि गवादिकं, एवं विनेयानामपि विनयादि कुर्वतां गुरुः प्रसन्नो विद्या ददाति नान्यथा । भेरीदृष्टान्तः प्राग्वत् । आभीरमिथुनं घृतमन्त्री लाला विक्रयार्थं पत्तनेऽगात् गन्ध्या घृतभाजनान्युत्तारय तोस्तयोरेकस्मिन् भाजने प्रमादाद्भग्ने मिथः कलहं कुर्वन्यदपि बहुघृतं छर्दितं शेषं विक्रीयोत्सुरे गच्छन् मार्गे चौरैर्गन्त्री वृषभौ च हृतौ, एवं विनेया थानीयमानो वा परुषवाराचार्येण शिक्षितोऽघिक्षेपपुरस्सर प्रतिवदति, यथा त्वयोक्तमह शिक्षितः किमिदानी निषे ? इत्यादि, स न केवलमात्मानं संसारे पातयति, किन्त्वाचार्यमपि खरपरुषप्रत्युच्चारणादिना तीव्रतीव्रतरकोपानलज्वालनात् स एकान्तेनाऽयोग्यः, प्रतिपक्षभावनायामपीदं कथानकं योज्यं, अन्याभीरयुग्मेन घृतघटे भग्ने मया भग्नः न त्वया भग्न इत्युक्तिः, त्वया सुष्ठु अर्पितो मया न सम्यग् गृहीतः एवं वदतोः प्रीतिः, एवं शिष्यो ब्रूते सुष्ठु न गृहीतं, गुरुब्रूते-सुष्ठु न दत्त, इत्थं ज्ञानवृद्धिः ॥ १३९ ॥ इत्थमाचार्य शिष्य For Private & Personal Use Only गाथा - १३९ ॥१७० www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy