SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरसू० आव अवचूर्णिः ॥१२५।। सुअनाणंमिवि जीवो वर्सेतो सो न पाउणइ मोक्खं । जो तवसंजममइए जोए न चएइ वोढुं जे ॥९४॥ श्रुतज्ञाने अपिशब्दान्मत्यादिष्वपि ज्ञानेषु जीवो वर्तमानः सन् न प्राप्नोति मोक्षमित्येनेन प्रतिज्ञार्थः सूचितः, यस्तपःसंयममयान्-तपःसंयमात्मकान् योगान् न शक्नोति बोटुमिन्यनेन हेत्वर्थः, जे इति पादपूरणे, दृष्टान्तश्चाभ्युह्यो वक्ष्यति वा, प्रयोगश्च-न ज्ञानमेवेप्सितार्थ प्रापकं क्रियाविरहात् , स्वदेशप्राप्त्यभिलषितगमनकियाशून्यमार्गज्ञज्ञानवत् , सौत्रो वा दृष्टान्तः, मार्गज्ञनिर्यामक्राधिष्ठितेप्सितदिकसम्प्रापकपवनक्रियाशून्यपोतवत् ।।९।। तथा चाह जह छेयलद्धनिज्जामओवि वाणियगइच्छियं भूमि । वाएण विणा पोओ ण चएइ महण्णवं तरिउ ॥९५॥ येन प्रकारेण छेको दक्षो लब्धः-प्राप्तो निर्यामका येन पोतेन सः, अपेः सुकर्णधाराधिष्ठितोऽपि, वणिज इष्टा वणिगिष्टा तां भूमि महार्णवं तीवा वातेन विना न शक्नोति पोतो, प्राप्तुमिति वाक्यशेषः ॥९५।। उपनयमाह गाथा-९४-९५ ॥१२५॥ Jain Education international For Privale & Personal use only www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy