SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ गाथा-४९ च ब्रह्मलान्तकदेवेन्द्रौ शुक्रसहस्रारदेवेन्द्रौ चतुर्थी' पृथ्वीं पश्यन्तीति सर्वत्र द्वितीयगाथागतक्रिया योज्या, तामेव च | श्रीधीरसुन्दरसू०||| पृथ्वी सर्वत्र विशुद्धतरां बहुपर्यायां चोत्तरोत्तरा देवाः पश्यन्ति, तेषां विमलविमलतरावधिसद्भावात् ॥४८॥ आव०अवचूर्णिः आणायपयाणयकप्पे, देवी पोसंति पंचमि पुढवीं । ॥७५॥ तं चेव आरणच्चुय, ओहीनाणेण पासंति ॥४९॥ ____ आणतप्राणतयोः कल्पयोः सम्बन्धिनो देवा पश्यन्ति पञ्चमी पृथ्वी तामेवारणाच्युतयोः सम्बधिनो देवा | | अवधिज्ञानेन पश्यन्ति स्वरूपकथनमेवेदं विमलतरां बहुतरां च ॥४९॥ छलुि हिटिममज्झिमगेविज्जा सत्तमि च उवरिल्ला । संभिण्णलोगनालिं, पासंति अणुत्तरा देवा ॥५०॥ अधस्त्यमध्यमवेयकविमानवासिनो देवाः षष्ठी पश्यन्ति, सप्तमी च पृथ्वीं उपरितनौवेयकनिवासिनः, सम्भिन्ना-किश्चिनां चतसृष्वपि दिक्षु स्वज्ञानेन व्याप्तां लोकनाडी चतुर्दशरज्जुप्रमाणां कन्याचोलकसंस्थानामनुत्तरविमानवासिनो देवा पश्यन्ति, एवं क्षेत्रतो दवानां भवप्रत्ययावधेविषय उक्तः, एतदनुसारेण द्रव्यादिविषयोऽपि ज्ञेयः, एवमधो वैमानिकावधिक्षेत्रप्रमाणमभिधायेदानीतिर्य गूद्धं च तदेव प्रदर्शयनोह ॥५०॥ गाथा-५० ॥७५|| For Private & Personal Use Only wwwr.janelibrary.org Jain Education International
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy