________________
गाथा-४९
च ब्रह्मलान्तकदेवेन्द्रौ शुक्रसहस्रारदेवेन्द्रौ चतुर्थी' पृथ्वीं पश्यन्तीति सर्वत्र द्वितीयगाथागतक्रिया योज्या, तामेव च | श्रीधीरसुन्दरसू०||| पृथ्वी सर्वत्र विशुद्धतरां बहुपर्यायां चोत्तरोत्तरा देवाः पश्यन्ति, तेषां विमलविमलतरावधिसद्भावात् ॥४८॥ आव०अवचूर्णिः
आणायपयाणयकप्पे, देवी पोसंति पंचमि पुढवीं । ॥७५॥
तं चेव आरणच्चुय, ओहीनाणेण पासंति ॥४९॥ ____ आणतप्राणतयोः कल्पयोः सम्बन्धिनो देवा पश्यन्ति पञ्चमी पृथ्वी तामेवारणाच्युतयोः सम्बधिनो देवा | | अवधिज्ञानेन पश्यन्ति स्वरूपकथनमेवेदं विमलतरां बहुतरां च ॥४९॥
छलुि हिटिममज्झिमगेविज्जा सत्तमि च उवरिल्ला ।
संभिण्णलोगनालिं, पासंति अणुत्तरा देवा ॥५०॥ अधस्त्यमध्यमवेयकविमानवासिनो देवाः षष्ठी पश्यन्ति, सप्तमी च पृथ्वीं उपरितनौवेयकनिवासिनः, सम्भिन्ना-किश्चिनां चतसृष्वपि दिक्षु स्वज्ञानेन व्याप्तां लोकनाडी चतुर्दशरज्जुप्रमाणां कन्याचोलकसंस्थानामनुत्तरविमानवासिनो देवा पश्यन्ति, एवं क्षेत्रतो दवानां भवप्रत्ययावधेविषय उक्तः, एतदनुसारेण द्रव्यादिविषयोऽपि ज्ञेयः, एवमधो वैमानिकावधिक्षेत्रप्रमाणमभिधायेदानीतिर्य गूद्धं च तदेव प्रदर्शयनोह ॥५०॥
गाथा-५०
॥७५||
For Private & Personal Use Only
wwwr.janelibrary.org
Jain Education International