________________
श्रीधीसुन्दरसू० आव०अवचूर्णिः
॥४९॥
कालश्चावलिकाया असंख्येयभागादारभ्य समयवृद्ध्या खलवसंख्येयोत्सपिण्यवसप्पिणीप्रमाण उक्तः, ज्ञेयभेदाच | ज्ञानस्य भेद इति, क्षेत्रकालावधिकृत्यासंख्येयास्तत्प्रकृतयः, तथा तैजसवाग्द्रव्यापन्तरालवय॑नन्तप्रादेशिकद्रव्यादाराभ्य- | विचित्रवृद्धथासर्वमूर्तद्रव्याण्युत्कृष्ट विषयपरिमाणं द्रव्यतः, प्रतिवस्तुगतसंख्येयपर्यायपरिमाणं विषयमानं भावतो, ज्ञेयभेदेनैव च ज्ञानम्यापि भेद इति समस्तं पुद्गलास्तिकायं तत्पर्यायाश्चाङ्गीकृत्यानन्ता अवधेः प्रकृतयः, आसां मध्येः काश्चनान्यतमाः प्रकृतयो भवप्रत्ययाः, कोऽर्थ ?-भवो नारकादिजन्म स पक्षिणां गगनगमनलब्धिस्विोत्पत्तौ प्रत्ययंकारणं यासां ताः, ताश्च नारकमरागामेव, काश्चन गुणप्रत्ययाः क्षयोपशमेन निर्वताः क्षायोपशमिक्यः, ताश्चे || तिर्यमनुष्याणां, नवधिज्ञानं क्षायोपशमिके भावे प्रोक्तं नारकादिभवस्त्वौदयिकः ततः स कथं तासामवधिप्रकृतीनां प्रत्ययो भवितुमर्हति ?, नैप दोषः, तासामपि क्षयोपशमनिबन्धनत्वात् , केवलमसौ क्षयोपशमस्तस्मिन् नारकामरभवे सत्यवश्यं भावीति भवप्रत्ययोस्तो इत्युक्तं ।।
साम्प्रतं सामान्यरूपतयोदिष्टानामवधिप्रकृतीनां वाचः क्रमवर्तित्वादायुपश्चाल्पत्वात् यथावभेदेन प्रतिपादनसामर्थ्यमात्मनोऽपश्यनियुक्ति दाह
कत्तो मे वण्णेउं सत्ती ओहिस्स सव्वपयडीओ ? ॥ चउदसविहनिक्खेवं, इड्ढीपत्ते य वोच्छामि ॥२६॥
गाथा-२
॥४९॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org