________________
श्रीधीरसुन्दरमा प्रथमोऽनुरोगा-मूत्रार्थ:-सूत्रार्थप्रतिपादनपरक एव, खलुरेवार्थः, गुरूणा प्रथमोऽनुयोगः सूत्राभिधानलक्षण एव आव० अनि काव्यः, माऽभृत्याधमिकविनेयानां मतिमोहः, द्वितीयः सूत्रस्पर्शिनियुक्तिमिश्रक कार्यः, इति भणितो जिनादिभिः, ॥४८॥
तृतीयश्च निरवशेषः प्रसक्तानुप्रसक्तप्रतिपादनपरः, एष विधिः उक्तरूपो भवति, क्व ? सूत्रस्य निजेनाभिधेयेन सार्धमनुकूलो योगोऽनुयोगः सूत्रानाख्यानं तत्र, व्याख्याविषय इत्यः, ननु परिनिष्ठा सप्तमे इत्युक्तं त्रयश्चानुयोगप्रकाराः तदेतत्कथ ?, उच्यते, उक्तानामनुयोगप्रकाराणामन्यतमेन केनचित्प्रकारेण भूयो भूयो भाव्यमानेन सप्तवारं
श्रवणं कार्यते, न कश्चिद्दोषः, अपवा कश्चिन्मन्दमतिविनेयमधिकृत्य तदुक्त द्रष्टव्यं, न पुनरेष सर्वत्र श्रवणविधिः, | उद्घटितज्ञविनेयानां सकृच्छ्रवणत एवाशेषग्रहणदर्शनात् ॥ उक्त श्रुतस्वरूपसम्प्रति अवधिज्ञानमाह
संखाईआओ खलु ओहीनाणस्स सव्वपयडिओ।
काओ भवपच्चइया, खओवसमिआओ काओऽवि ॥२५॥ संख्यामतीताः संख्यातीताः, असंख्येया इत्यर्थः, संख्यातीतमनंतीतमपि भवति ततोऽनन्ता अपीति द्रष्टव्यं, खलुविशेषणार्थः, एतद्विशिनष्टि क्षेत्रकालाख्यप्रमेयापेक्षया संख्यातीताः द्रव्यभावाख्यप्रमेयापेक्षया त्वनन्ता इति, अवधिज्ञानस्य प्राग्नि रूपितशब्दार्थस्य प्रकृतयो-भेदाः, सर्वाश्च ताः प्रकृतयश्च सर्वप्रकृतयः, इयमत्र भावना-इहाव वधेर्लोकक्षेत्रासंख्येयभागादाराभ्य प्रदेशवृद्धयऽसंख्येयलोकपरिमाणमुत्कृष्टमालंबनतया क्षेत्रमुक्तं
अश
गाथा-२५
॥४८॥
Jain Education Intem
For Private & Personal use only
elibrary.org