SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरसू० आव०अवचूर्णिः ॥४७॥ सूचनार्थः, ततोऽपोहते-एवमेतत् यदादिष्टमाचायण नान्यथा, ततस्तमर्थ निश्चितं स्वचेतमि विस्मृत्यभावार्थ सम्यक धारयति करोति च सम्यग् यथोक्तमनुष्ठानं, यथोक्तानुष्ठानमपि श्रुतज्ञानप्राप्तिहेतुस्तदापरणकर्मक्षयोपशमनिमित्तत्वात् , यद्वा यदाज्ञापयति गुरुस्तत्सम्यग सुग्रह मन्यमानः श्रोतुमिच्छति शुश्रपते, पूर्व सन्दिष्टस्य सर्वकार्याणि कुर्वन् पुनः पृच्छति प्रतिपृच्छति, पुनरादिष्टः सम्यक शृणोति, शेष' पूर्ववत् । तदेवं व्याख्याता गुणाः, सम्प्रति यत् शुश्रुषते इत्युक्तं तत्र श्रवण विधिमाह __मूअं हुंकारं वा वाढकारपडिपुच्छ्वीमंसा । ___ तत्तो पसंगपारायणं च परिणि? सत्तमए ॥२३॥ प्रथमतो मूकं श्रृणुयात् , प्रथमश्रवणे संपतगात्रः तूष्णीं खल्वासीत, तथा द्वितीये हुंकार दद्यात् , बन्दनं कुर्यादित्यर्थः, तृतीये बाढमेतत् नान्यथेति प्रशंसे ति, चतुर्थश्रवणे गृहीतपूपिरमूत्राभिप्रायो मनाक प्रतिपृच्छां कुर्यात , कथमेतदिति, पञ्चमे मीमांसा-प्रमाणजिज्ञासां कुर्यादिति भावः, षष्ठे तदुत्तरोत्तरगुणप्रसङ्गपारगमनं चास्य भवति, परिनिष्ठा सप्तमे श्रवण, गुरुवदनुभाषते इत्यर्थः, एवं श्रवणविधिरुक्तःसाम्प्रतं व्याख्यानविधिमाह सुत्तत्थो खलु पढमो वीओ निज्जुत्तिमीसओ भणिओ । तइओ य निरवसेसो एस विहीं भणिअ अणुओगे ॥२४॥ गाथा-२३-२ ॥४७॥ Jain Education international For Private & Personal use only www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy